SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्राडचन्द्रिकायाम्प्रस्थान दिनमासौ तु प्रायौ पूर्वोक्तया दिशा ॥ इति बृहस्पत्युक्तेः । अत्राप्यन्यतरास्मरणे पूर्ववनिर्णयः । पास्थानिकदिनमासानाने तुभविष्ये, मृतवार्ताश्रुतेयौ तौ पूर्वोक्तक्रमेण तु । इति । अज्ञातमरणकस्य क्रियाकालमाहजातूकः, पितरि प्रोषिते यस्य न वार्ता नैव चागतिः। ऊर्ध्व पञ्चदशाद्वर्षात्कृत्वा तत्पतिरूपकम् । ....... कुर्यात्तस्य च संस्कार यथोक्तविधिना ततः ॥ तदादीन्येव सर्वाणि प्रेतकार्याणि सञ्चरेत् । इति । अत्र प्रोषित इत्येव विवक्षितम् । अनुवाचविशेषणत्वात् । पितरीति तद्विशेषणमविवक्षितम् । तेन पित्रतिरिक्तानां सङ्कहः । बृहस्पतिस्तु-- यस्य न श्रूयते वार्ता यावद्वादशवत्सरम् । कुशपुत्रकदानेन तस्य स्यादवधारणम् ॥ इति पक्षान्तरमाह । प्रेतक्रियोत्तरमागतस्य विशेषमाहवृद्धमनुः, प्रोषितस्य यदा कालो गतश्चेव द्वादशाब्दिकः। प्राप्ते त्रयोदशे वर्षे प्रेतकार्याणि कारयेत् ॥ जीवन्यदि स आगच्छेत् घृतकुम्भे नियोजयेत् । उद्धृय स्नापयित्वा तु जातकर्मादि कारयेत् ॥ द्वादशाहं व्रतं कुर्यात्रिरात्रमथवास्य तु । . स्नात्वोद्वहेत तां भार्यामन्यां वा तदभावतः ॥ अग्नीनाधाय विधिवद्रात्यस्तोमेन वा यजेत् । अथैन्द्रामेन पशुना गिरिं गत्वा च तत्र तु ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy