SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तीर्थश्राद्धं मलमासेऽपि कार्यम् । १४१ 1 ततः स्नानम् | तीर्थे यमुद्दिश्य स्नानं क्रियते सोऽष्टमांश रूपं स्नानजं फलमाप्नोति । तथाच मार्कण्डेय पुराणे, मातरं मितरं जायां भ्रातरं सुहृदं गुरुम् | यमुद्दिश्य निमज्जेत अष्टमांशं लभेत सः ॥ इति । पैठीनसिरपि प्रतिकृतिं कुशमयों तीर्थवाििण मज्जयेत् । मज्जयेच्च यमुद्दिश्य सोऽष्टभागं फलं लभेत् ॥ इति । तत्र मन्त्रः कुशोsसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः स्वयम् । स्वयि स्नाते स च स्नातो यस्येदं ग्रन्थिबन्धनम् ॥ इति । इदं जीवतामेव । मृतानां तु तर्पणश्राद्धादिफलभाक्त्वेन जीवतामेव फलोद्देशस्योचितत्वात् । स्नानोत्तरं तर्पणश्राद्धे । तत्कालस्तु श्राद्धदेशनिरूपणे दर्शितः प्राक् । तीर्थश्राद्धं मल. मासेऽपि कार्यम् । नित्यनैमित्तिके कुर्याद्यत्नतः स मलिम्लुचे । तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च ॥ इति वृहस्पत्युक्तेः । तत्र देवताः ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सखि खीतनयादितातजननीस्त्र भ्रातरः सत्रियः । ताताम्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥ देवीपुराणे - श्राद्धं च तत्र कर्तव्यवाहनवर्जितम् । भविष्ये— आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते । हेमाद्रावपि - अमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy