SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४२ श्राद्धचन्द्रिकायाम् तृप्तिपश्नं च विकिरं तीर्थ श्राद्धे विवर्जयेत् ॥ अग्नौकरणमपि तीर्थश्रादे नेति स्मृतिरत्नावल्याम् । पद्मपुराणे तीर्थ श्राद्धं प्रकुर्वीत पकानेन विशेषतः। आमानेन हिरण्येन कन्दमूलफलैरपि ॥(१) शूद्रस्तु सर्वदामेनैव कुर्यात सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः । न पकं भोजयेद्विमान्सच्छूद्रोऽपि कदाचन ॥ भोजयन् प्रसवायी स्यान्न च तस्य फलं भवेत् । इति सुमन्तूक्तेः । गयाश्राद्धं साङ्कल्पेन विधिना न भवेत् । पिण्डदानशुन्यस्य तस्य फलाजनकत्वात् । अत एवोक्तं हेमाद्रौ, आत्मजोऽन्योऽथवा कश्चिद्गयाकूपे क्टेऽथवा । यनाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ॥ इति दिक् । पिण्डद्रव्याणिदेवीपुराणादिषु, सक्तुभिः पिण्डदानं च संयावैः पायसेन वा । कर्तव्यमृषिभिः प्रोक्तं पिण्याकेन गुडेन वा ॥ इति । तीर्थश्राद्ध पिण्डप्रतिपत्तिर्विष्णुधर्मोत्तरे-- तीर्थश्राद्ध सदा पिण्डान क्षिपेत्तीर्थ समाहितः । दक्षिणाभिमुखो मृत्वा पित्र्यादिक्सा प्रकीर्तिता॥ इति (१) एतच गयाश्राद्धव्यतिरिक्ततीर्थविषयमात्रविधानम् । त. प्रतन्निषेधात् । तथाच गालवा मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । आपन्नोऽपि न कुर्वीत श्राद्धमामेन न क्वचित् ॥ यत्तु भट्टपादैरुतमन्नासम्भवे आमेनापि कार्यम् , तदकरणामन्दकरण श्रेय इत्यभिप्रायेण बोध्यम् । नैतत्सारम् । बलीयांसो नि. षेधा भवन्तीतिश्रुतिविरोधात् । इत्यधिक पुस्तकान्तर । - - -
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy