SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सपिण्डीकरणश्राद्धस्य कालनिर्णयः। १२३ एकोदिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणावं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥ अत्र गोभिलवचने षोडशग्रहणेऽपि पुनराकृत्तिः प्रातका. लानां न तु स्वस्वकालेऽनुष्ठितानाम् । अर्वागन्दायत्र यत्र सपिण्डीकरणं कृतम् । तर्ध्वं मासिकानां स्याद्यथाकालमनुष्ठितिः ॥ इति कार्णाजिनिवचनात् । वृद्धिप्राप्तावश्यं सपिण्डनोत्तरमा वर्तनीयानामनुमामिकानां भूयोऽपकर्षः कार्यः । तदुक्तम्- . शाव्यायनिना, सपिण्डीकरणादागपकृष्य कृतान्यपि । पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ इति ।। निषेधमाह कात्यायन:, निर्वयं वृद्धितन्त्रं तु मासिकानि न तन्त्रयंत् । अयातयामं मरणं न भवेत्पुनरस्य तु ॥ इति । यदि वृद्धिश्राद्धोत्तरं मासिकानि कुर्यात्तदा मृतस्य मरणं पुनर्भवेदिति निन्दारूपो दोषः । अत्र फलचमसे राजन्यवैश्यनिमित्तेन विहिते सोमाङ्गानामभिषवक्रयादीनां विधिन समानस्तद्वद्वयादिनिमित्तन विहितः सपिण्डीकरणमासिकापकर्षः चौ. लोपनयनसमावर्चनविवाहाग्न्याधानेष्वापूर्ताद्यङ्गभूतवृद्धिश्राद्ध एवं वर्तते न तु गर्भाधानसीमन्तजातकर्मनामकरणानप्रासनवा. स्तुपूजावताद्यङ्गभूतवृद्धिश्राद्धेऽपीति निष्कर्षः। निर्णीतथायमे. वार्थों द्वैतनिर्णयेऽस्मन्मातुः पितामहचरणैः । वृद्धिं विना त्वेतेषा. मनुमासिकानामपकर्षणं न कर्चव्यम् । अन्तरेणैव यो वृद्धिं प्रेतश्राद्धानि कर्षति । स श्राद्धी नरके घोरे पितृभिः सह मज्जति ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy