________________
सपिण्डीकरणश्राद्धस्य कालनिर्णयः। १२३
एकोदिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणावं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥ अत्र गोभिलवचने षोडशग्रहणेऽपि पुनराकृत्तिः प्रातका. लानां न तु स्वस्वकालेऽनुष्ठितानाम् ।
अर्वागन्दायत्र यत्र सपिण्डीकरणं कृतम् ।
तर्ध्वं मासिकानां स्याद्यथाकालमनुष्ठितिः ॥ इति कार्णाजिनिवचनात् । वृद्धिप्राप्तावश्यं सपिण्डनोत्तरमा वर्तनीयानामनुमामिकानां भूयोऽपकर्षः कार्यः । तदुक्तम्- . शाव्यायनिना,
सपिण्डीकरणादागपकृष्य कृतान्यपि ।
पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ इति ।। निषेधमाह कात्यायन:,
निर्वयं वृद्धितन्त्रं तु मासिकानि न तन्त्रयंत् ।
अयातयामं मरणं न भवेत्पुनरस्य तु ॥ इति । यदि वृद्धिश्राद्धोत्तरं मासिकानि कुर्यात्तदा मृतस्य मरणं पुनर्भवेदिति निन्दारूपो दोषः । अत्र फलचमसे राजन्यवैश्यनिमित्तेन विहिते सोमाङ्गानामभिषवक्रयादीनां विधिन समानस्तद्वद्वयादिनिमित्तन विहितः सपिण्डीकरणमासिकापकर्षः चौ. लोपनयनसमावर्चनविवाहाग्न्याधानेष्वापूर्ताद्यङ्गभूतवृद्धिश्राद्ध एवं वर्तते न तु गर्भाधानसीमन्तजातकर्मनामकरणानप्रासनवा. स्तुपूजावताद्यङ्गभूतवृद्धिश्राद्धेऽपीति निष्कर्षः। निर्णीतथायमे. वार्थों द्वैतनिर्णयेऽस्मन्मातुः पितामहचरणैः । वृद्धिं विना त्वेतेषा. मनुमासिकानामपकर्षणं न कर्चव्यम् ।
अन्तरेणैव यो वृद्धिं प्रेतश्राद्धानि कर्षति । स श्राद्धी नरके घोरे पितृभिः सह मज्जति ॥