SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२४ श्राडचन्द्रिकायाम् - इति शाट्यायनिस्मरणात् । विघ्नवशेन सर्वेष्वप्युक्त कालेषु न जातं चेत्सपिण्डनं तदा कालान्तरमाह - ऋष्यशृङ्गः, सपिण्डीकरणश्राद्धमुक्त काले न चेत्कृतम् । रौद्रे हस्ते च रोहिण्यां मैत्रये वा समाचरेत् ॥ इति । तत्र पुत्रे सति स एव चिरकालादपि कुर्यात् न सन्निहितोऽपि भ्रातृतस्पुत्रादिर्यथाकालमपि । श्राद्धानि षोडशादत्वा न तु कुर्यात्सपिण्डनम् । प्रोषितावसिते पुत्रः कालादपि चिरादपि ॥ इति वायुपुराणवाक्यात् । तत्रापि ज्येष्ठस्यैवाधिकारः । 1 सदाह प्रचेताः, एकादशाद्याः क्रमशो ज्येष्ठस्य विधिवत्क्रियाः । कुर्युर्नैकैकशः श्राद्धमाब्दिकं तु पृथक् पृथक् ॥ नन्वेवमेकादशाद्या इति प्रचेतोवाक्यादेकादशाहमासिके व्वपि सपिण्डीकरणवज्ज्येष्ठपात्र कर्तृकताप्रसङ्ग इति चेत्, मैवम् । पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः क्रिया होतास्तासां भेदं शृणुष्व मे || आद्याहाद्वादशाहाच्च मध्ये याः स्युः क्रिया मताः । ताः पूर्वा मध्यमा मासि मास्कोद्दिष्टसंज्ञिताः ॥ प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥ पितृमातृसपिण्डैस्तु समानसलिलैस्तथा । सत्सङ्घातगतैश्चैव राज्ञा वा धनहारिणा ॥ पूर्वाः क्रिया मध्यमाश्च पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नरश्रेष्ठ ! कार्यास्ततनयैस्तथा ॥ इति विष्णुपुराणे पराशरवाक्यात् । अत्र हि मासिमा
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy