________________
विष्णु:
-
श्राडदिने पूर्वाह्णकृत्यम् |
मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः ।
मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् ||
नारदीये सङ्ग्रहे,
तिथिवारादिकं ज्ञात्वा सङ्कल्प्य च यथाविधि । प्राचीनावीतिना कार्य सर्व सङ्कल्पनादिकम् ॥
तत्रैव-
प्रायश्चित्तविशुद्धात्मा तेभ्योऽनुज्ञां प्रगृह्य च । दाद्वै ब्रह्मदण्डायें हिरण्यं कुशमेव च ॥ हेमाद्री शम्भु,
सम्पार्जितोपीलसे तु द्वारि कुर्वीत मण्डलम् । उदवप्लव मुदीच्ये स्यादक्षिणे दक्षिणाप्लवम् ॥ द्वारि द्वारसमीपे गृहाण इति यावत् । तदुक्तमूसङ्ग्रह,
प्राङ्गणे मण्डलं कुर्याने पिsये च कर्मणि । इति । मारस्येsपि -
एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि । गोमयेनोपलिप्तायां गोमूत्रेण च मण्डले । कार्ये इति शेषः । तत्परिमाणमाकारश्च—
सङ्ग्रहे,
प्रादेशमात्रं देवानां चतुरस्रं तु मण्डलम् | त्यक्त्वा षडङ्गुलं तस्माद्दक्षिणे वर्चुलं तथा ॥
तथा प्रादेशमात्रम् । लौगाक्षियाधिकमप्युक्तं परिमाणम् । हस्तमितं कार्य वैश्वदेविकमण्डलम् ।
तदक्षिणे चतुर्हस्तं पितॄणामप्रिशोधने ॥ इति ।
हेमाद्रौ भृगुः
३७
अत्यन्त जीर्णदेहाया वन्ध्यायांच विशेषतः । आर्ताया नवसूताया न गोगमयमाहरेत् ॥
i