SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६२ श्राद्धचन्द्रिकायाम् आचम्य पूर्वाह्णे तिथ्याच्चार्य उत्तरीयोऽपसव्यं कृत्वास्पस्पितृपितामहपितामहानाममुकगोत्राणाममुकदासानां वसुरुद्रादित्य. स्वरूपाणां क्षयाहश्राद्धं पार्वणविधिना सदैवं सपिण्डमामेन हविषा दर्भ ः करिष्ये । दर्शादौ तु दर्शश्राद्धमित्याद्यूहः कार्यः । इति सङ्कल्प्यास्मत्पित्रादीनां श्राद्धे विश्वेदेवस्थाने त्वामहं निमन्त्रय इति दर्भवटौ सयत्रं कुशं दद्यात् । एवं सतिलं कुशं पितृपितामहप्रपितामहानाममुकगोत्राणांवणां स्थाने स्वामहं निप न्त्रय इति द्वितीयदर्भनौ दद्यात् । ततः अक्रोधनैरितिमन्त्रं प ठित्वा पुरूरवादनसंज्ञक विश्वेदेवा: स्वागतमिति पृष्ट्वा पुरू०देवा इदं वः पाद्यमिति पाद्यं पादयोर्दद्यात् । एवमपसव्येन नामोच्चारणपूर्वकं पितृवटावपि दस्खा अपवित्रः पवित्रो वेति सर्वत्र श्राद्धद्रव्ये च कुशतोयं क्षिपेत् । ततोऽपसव्यं कृत्वा । तिला रक्षन्वसुरान्दर्भा रक्षन्तु राक्षसान् । पट्टि नै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः ॥ इति चतुर्दिक्षु तान्विकीर्य सव्येनामान्नादीनां पवित्रतास्त्वित्युच्चार्यापसव्येन त्रिर्देवताभ्यः पितृभ्यश्चेति जपेत् । तत स्तिथयाच्यार्यास्मत्पित्रादीनां दर्शे मातामहादीनां चेति वि. शेषः । उपक्रान्तं श्राद्धं करिष्ये इति सङ्कल्प्य दक्षिणं जान्वाच्य पुरूरवा० नामिदमासनं नम इति द्वौ कुशावासनार्थमुपकल्पयेत् । दैवे क्षणः क्रियतामिति कुशं हस्ते दत्वा ओं तथा प्राप्नोतु भवान् । एवमेवापसव्यपूर्वक वामं जान्वाच्य पितृपितामहपपितामहानाम मुकदासानाममुकगोत्राणामिदमासनं वः स्वधेति त्रीकुशान्वामभागे दद्यात् । पञ्चब्राह्मणपक्षे तु पितुरमुकदासस्या मुकगोत्रस्य वसुस्वरूपस्येति बोध्यम् । एवं पितामहप्रपितामहपो रपि पित्र्ये क्षणः क्रि०ततः सव्येन विश्वान्देवानावाहयिष्ये इत्यु. क्त्वा पुरोधसाचाहयेत्यनुज्ञातः " आगच्छन्तु महाभागा" इतिमन्त्रे
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy