________________
श्राडचन्द्रिकायाम्
तदेवमनाहिताग्नेग्नौकरणविकिरदानद्विजविसर्जनरूपकाल. प्रयव्यवस्थोक्तास्मृतिसङ्ग्रहे,
वृद्धावादौ क्षयाहेऽन्ते दर्शे मध्ये महालये।
आचान्तेषु तु कर्तव्यं वैश्वदेवं चतुर्विधम् ।। इति । अत्र वृद्धाचारतोऽनुष्ठानं बोध्यम् । अथवा शाखाभेदेन । तथाचगोविन्दार्णवे,
याजुषाः सामगाः पूर्व मध्ये जुहति बचाः ।
अथर्वाङ्गिरसश्चान्ते वैश्वदेवेष्वयं विधिः ॥ इति । बहुस्मृत्युक्तत्वादन्त एवेति शिष्टाः। तत्रादौ मध्ये वा वैश्वदेवानुष्ठाने पृथपाका कार्यः।
पित्रयं निपेत्पाकं वैश्वदेवार्थमेव च ।
वैश्वदेवं न पित्रथं न दार्श वैश्वदेविकम् ॥ इति लोगातिवाक्यात् । दार्श श्राद्धीयम् ।
गृह्याग्निशिशुदेवेभ्यो यतये ब्रह्मचारिणे । श्राद्धपाको न दातव्यो यावत्पिण्डान्न निर्वपत् ।। इति स्मृत्यन्तराच्च । यदा त्वन्ते तदा श्राद्धशेषेणैव । श्रादेहि श्राद्धशेषेण वैश्वदेवं समाचरेत् ।
इति चतुर्विंशतिमतात् । हेमाद्रयादिष्वप्येवम् । साग्निस्त्वैकादशाहिक विसृज्य सर्वत्रादौ पृथक्पाकेनैव वैश्वदेवं कुर्यात ।
श्रादात्मागेव कुर्वीत वैश्वदेवं च साग्निकः ।
एकादशाहिकं मुक्त्वा तत्र छन्ते विधीयते ।। इति सालङ्कायनवचनात् ।
सम्पाले पार्वणश्राद्धे एकोद्दिष्टे तथैव च । अग्रतों वैश्वदेवः स्यात्पश्चादेकादोऽहनि ॥