________________
श्राद्धे वैश्वदेवकालनिरूपणम् ।
अतिदरिद्रस्य दक्षिणोक्ता सौरपुराणे-- यज्ञोपवीतमथवा ह्यतिदारिद्यपीडितः।
प्रदद्यादक्षिणार्थ वै तेन स्यात्कर्म सगुणम् ॥ दक्षिणादाने क्रममाह वृद्धमनुः,
दक्षिणां पितृविशेभ्यो दद्यात्पूर्व ततो द्वयोः । इति । द्वयोः वैश्वदेविकविषयोः । जमदग्निः,
सर्व कर्मापसव्येन दक्षिणादानवर्जितम् ।
अपसव्यं तु तत्राह मत्स्यो हि भगवान्मनुः ॥ अतोऽत्र विकल्प:विष्णुः,
मन्त्रहीनं क्रियाहीनं सम्पद्धीनं द्विजोत्तमाः!। श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ॥ इति ।
अथ वैश्वदेवः। तत्कालो हेमाद्री ब्रह्माण्डपुराणे, वैश्वदेवाहुतीरमावर्वाग्ब्राह्मणभोजनात् । जुहुयाद्भूतयज्ञादि श्राद्धं कृत्वा तु तत्स्मृतम् ॥ इसका
काळः । अग्ब्रिाह्मणभोजनादित्यनेनाग्नौकरणानन्तरं वै. श्वदेवाहुतीहुनेदित्युक्तमिति हेमाद्रिः। द्वितीयो भविष्ये,
पितृन्सन्तर्प्य विधिवद्भलिं दद्याद्विधानतः ।
वैश्वदेवं ततः कुर्यात्पश्चाब्राह्मणभोजनम् ॥ इति । बलिशब्दार्थस्तत्रैवोक्तः
ये अग्निदग्धामन्त्रेण भूमौ यनिक्षिपेद्बुधः ।
जानीहि तं बलिं वीर ! श्राद्धकर्मणि सर्वदा ॥ तृतीयोऽपि तत्रैव
कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विमृज्य च । वैश्वदेवादिकं कर्म ततः कुर्यानराधिप ! ॥ इति ।