SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्राडचन्द्रिकायाम् ११८ दुक्तम् पाराशरीये स्मृतिसङ्ग्रहे, काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यति । इति । दैवतैक्ये कचिदेकनिमित्तकानुष्ठानेनाप्यन्यनिमित्तकस्य म सङ्गमिद्धिर्भवतीत्युक्तम् कालादर्श, नित्यदार्शिक योश्वोदकुम्भमासिकयोरपि । दार्शिकस्य युगादेश्व दार्शिकालभ्ययोगयोः ॥ दार्शिकस्य तु मन्वादेः सम्पाते श्राद्धकर्मणः । प्रसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत् ॥ इति । देवताभेदे तु तन्त्रापवाद उक्तस्तत्रैव निसस्य चोदकुम्भस्य नित्यमासिकयोरपि । नित्यस्य चान्दिकस्यापि दार्शिकाब्दिकयोरपि ॥ युगाद्याब्दिकयोश्चापि मन्वाद्याब्दिकयोरपि । प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च ॥ सम्पाते देवताभेदात् श्राद्धयुग्मं समाचरेत् । इति । अथ सपिण्डीकरणम् । सच्च सिद्धान्नेनैव कार्यं नामादिना । तदुक्तम्-स्मृत्यर्थसारे, सपिण्डीकरणं तु सर्वथाऽनेनैव कार्यमिति । सरफलमाह विष्णुधर्मोत्तरे मार्कण्डेयः, कृते सपिण्डीकरणे नरः संवत्सरात्परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥ इति । भोगदेहः = पितृदेहः । येषां सपिण्डीकरणं निषिद्धं तेषां मवश्राद्धादिविधानात्तावन्मात्रेणैव भोगदेहप्राप्तिः कल्य्या | एकादशे द्वादशेऽह्नि त्रिपक्ष वा त्रिमासि वा । षष्ठे चैकादशे चाब्दे सम्पूर्णे वा शुभागमे ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy