SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्राडचन्द्रिकायाम् अथ तीर्थप्राप्तौ। प्रभासखण्डे, थानादि तु परित्यज्य भाव्यं पादचरैनरैः । लुठित्वा लोठनी तत्र कृत्वा कार्पटिकाकृतिम् ॥ इति । लोठनी लुठित्वा-साष्टाङ्गं प्रणम्येत्यर्थः । साष्टाङ्ग प्रणामस्तु.. पद्भ्यां कराभ्यां जानुभ्यां शिरसा चोरसा तथा । मनसा वचसा दृष्टया प्रणामोऽष्टाङ्ग उच्यते ॥ इति । अनन्तरं-- प्रथमं चाळयेत्तीर्थे प्रणवेन जलं शुचिः। अवगाह्य ततः स्नायाद्यथावन्मन्त्रयोगतः ॥ इति । चालयेत्:स्पृशेत् । मन्त्रस्तु तीक्ष्णदंष्ट्र ! महाकाय ! कल्पान्तदहनोपम! । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ अन्यथा तत्फलस्याध तीर्थेशो हरति ध्रुवम् । एतन्मन्त्रवत्स्नानं वपनोत्तरं कार्यम् । पूर्वमाप्लवनं तीर्थे मुण्डनं तदनन्तरम् । ततः स्नानादिकं कुर्यात्पश्चाच्छादं समाचरेत् ॥ इति स्मृतेः। काशीखण्डे-- तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा । इति । नारदीयेऽपि-- तीर्थमासाद्य कुर्वीत नरः शुचिरुपोषणम् । उपवासविशुद्धात्मा कर्तव्यं कर्तुमर्हति ॥ इति । अत्रेदं चिन्त्यते-मुण्डने किं वपनं करिष्ये कारयिष्ये इति वा सङ्कल्पः। तत्र केचिदाहुः वपनं कारयिष्ये इति सङ्कल्पोऽथवा वापनं करिष्ये इति न तु वपनं करिष्य इति । तदयुक्तम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy