SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् पाकपात्राणि हेमाद्रावादित्यपुराणेपचेदनानि सुस्नातः पात्रेषु शुचिषु स्वयम् । स्वर्णादिधातुजातेषु मन्मयेष्वपि वा द्विजः ॥ अच्छिद्रेश्वविलिसेषु तथानुपहतेषु च । नायसेषु नभिन्नेषु दृषितेष्वपि कहिचित् । पूर्व कृतोषयोगेषु मृन्मयेषु न तु कचित् ॥ इति । मार्कण्डेया, अन्हः षट्स महर्तेषु गतेषु त्वथ तान्दिजान् । प्रत्येक प्रेषयेत्प्रेष्यानस्नानायामलकोदकम् ॥ प्रेषयदिति पूर्वेणान्वयः। (१)वाराहपुराणे - प्रभातायां च शर्यामुदिते च दिवाकरे। . ...... दिवाकीर्तिनमानीय विमाय विधिपूर्वशः । इमचकर्म च कर्तव्यं नखच्छेदस्तथैव च । नापनाभ्यअनं दद्यापितृभक्तस्तु सुन्दरि! ॥ इति । दिवाकीर्ति पितः। प्रभासखण्डे ततोऽपराइसमयं प्राप्य का समाहितः । स्वयं समाहयद्विपान सवर्णैर्वा समाप्लुतान ॥ मार्कण्डेयः लातः स्नातान्समाहूतास्त्रागतेनायेत्पृथक् । इति । सौरपुराणे उपवेश्य ततो विप्रान्दत्त्वा चैव कुशासनम् । पश्चाच्छादस्य रक्षार्थ तिलाश्च विकिरेत्ततः ॥ दक्षिणं पातयेज्जानु देवान्परिचरन्सदा। : (१) मत्र-वायुपुराणे इति द्वि० पु० पा०
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy