________________
श्राद्धदिने॑ पू॒षाह्णकृ॒त्य॑म् ।
पातमेदितरं जानु पितॄन्परिचरन्सदा ॥
बौधायनः -
शङ्खः
प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणम् । 'देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा ॥
आवाहनार्घ्यसङ्कल्पे पिण्डदानामदानयोः । पिण्डाभ्यञ्जनकाले तु तथैवाञ्जनकर्मणि ॥ अक्षय्यासनपाद्येषु गोत्रं नाम प्रकाशयेत् ।
तथा
क्षणे च पिण्डदाने च गन्धधूपाक्षये तथा । सङ्कल्पे चासने दीप अञ्जनाभ्यञ्जने तथा ॥ अनार्घ्यदानाद्यन्तेषु गोत्रं नाम प्रकाशयेत् ।
मास्स्ये
सम्बन्धं प्रथमं ब्रूयानामगोत्रे तथैव च । पश्चाद्रूपं विजानीयात्क्रम एष सनातनः ॥ स्मृत्यर्थसारे—
गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते । कारिकायाम्
नामानि चेन जानीयात्ततेत्यादि वदेत्क्रमात् । नामोच्चारणे विशेषमाह -
बौधायनः,
शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः ॥ गोभिलः - दान्तं नाम स्त्रीणामिति । अविभक्तिकं श्राद्धं व्यर्थमित्याह
मारायण',
विभक्तिभिस्तु पस्किश्चिदीयते पितृदैवते । सत्सर्वे सफलं ज्ञेयं विपरीतं निरर्थकम् ॥
३५