________________
इत्युकं हेमाद्री - भविष्योत्तरे,
श्राद्धे निषिकालः |
शुद्रस्तु गृहपाकेन तत्पिण्डान्निर्वपेत्तथा ।
सक्तुमूलफलं तस्य पायसं वा भवेत्स्मृतम् ॥ इति । कलौ युगे तु शूद्राः सक्तुपिण्डानेव कुर्वन्ति आचारात् । ब्राह्मणेन ब्राह्मणलब्धमामादि भोक्तव्यं न तु कार्यान्तरे व्ययितव्यम् ।
हिरण्यमामं श्राद्धीयं लब्धं तत्क्षत्रियादितः ।
मनुः
अ
यथेष्टं विनियोज्यं स्याद्भुञ्जीयाड्राह्मणात्स्वयम् ॥ (१) इति व्यासोक्तेरितिदिकू ।
अथ श्राडे निषिद्धकालः ।
रात्रौ श्राद्धं न कर्त्तव्यं राक्षसी कीर्तिता हि सा । सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ।। इति ।
माधवीये शिवराघवसंवादे
प्रातः काले तु न श्राद्धं प्रकुर्वीत कदाचन । नामसिकेषु श्राद्धेषु न काळनियमः स्मृतः ॥ इति । नैमित्तिकानि सङ्क्रान्यादिनिमित्तप्रयुक्तानि ।
स्कान्दे-
९९
WOR
उपसन्ध्यं न कुर्वीत पितृपूजां कथश्चम । स काल आसुरः प्रोक्तः श्राद्धं तत्र विवर्जयेत् ॥
उदयात्माक्तनी सन्ध्या घटिकात्रयमिष्यते । सायंसन्ध्या त्रिघटिका हास्तादुपरि भास्वतः ||
(१) ब्राह्मणात् लब्धमितिशेषः । क्षत्रियादिलब्धे तु यथेष्टवि. मियोग इत्यर्थः ।