SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ इत्युकं हेमाद्री - भविष्योत्तरे, श्राद्धे निषिकालः | शुद्रस्तु गृहपाकेन तत्पिण्डान्निर्वपेत्तथा । सक्तुमूलफलं तस्य पायसं वा भवेत्स्मृतम् ॥ इति । कलौ युगे तु शूद्राः सक्तुपिण्डानेव कुर्वन्ति आचारात् । ब्राह्मणेन ब्राह्मणलब्धमामादि भोक्तव्यं न तु कार्यान्तरे व्ययितव्यम् । हिरण्यमामं श्राद्धीयं लब्धं तत्क्षत्रियादितः । मनुः अ यथेष्टं विनियोज्यं स्याद्भुञ्जीयाड्राह्मणात्स्वयम् ॥ (१) इति व्यासोक्तेरितिदिकू । अथ श्राडे निषिद्धकालः । रात्रौ श्राद्धं न कर्त्तव्यं राक्षसी कीर्तिता हि सा । सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ।। इति । माधवीये शिवराघवसंवादे प्रातः काले तु न श्राद्धं प्रकुर्वीत कदाचन । नामसिकेषु श्राद्धेषु न काळनियमः स्मृतः ॥ इति । नैमित्तिकानि सङ्क्रान्यादिनिमित्तप्रयुक्तानि । स्कान्दे- ९९ WOR उपसन्ध्यं न कुर्वीत पितृपूजां कथश्चम । स काल आसुरः प्रोक्तः श्राद्धं तत्र विवर्जयेत् ॥ उदयात्माक्तनी सन्ध्या घटिकात्रयमिष्यते । सायंसन्ध्या त्रिघटिका हास्तादुपरि भास्वतः || (१) ब्राह्मणात् लब्धमितिशेषः । क्षत्रियादिलब्धे तु यथेष्टवि. मियोग इत्यर्थः ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy