________________
श्राद्धे मण्डलकरणम् ।
४५
निमन्त्रिताभ्यः स्त्रीभ्यो ये ते स्युः सौभाग्यसंयुताः ॥ चण्डाकानि स्त्रीपरिधानोचितान्यंशुकानीति हेमाद्रिः । (१) ब्रह्माण्डे --
नामापि न ग्रहीतव्यं नीळीरक्तस्य वाससः । दर्शनात्कीर्त्तनान्नील्या निराशाः पितरो गताः ॥
इत्याच्छादननिरूपणम् ।
पूर्व वस्त्रप्रतिनिधित्वेनोपवतदानमुक्तमधुना सत्यपि वस्त्रे गन्धपुष्पादिवन्मुख्यतयैव यज्ञोपवीतं दातव्यमित्युच्यते । हेमाद्रावादित्यपुराणे -
पितृन्सस्कृत्य वासोभिर्दद्याद्यज्ञोपवीतकम् । यज्ञोपवीतदानेन विना श्राद्धं तु निष्फलम् ॥ तस्माद्यज्ञोपवीतस्य दानमावश्यकं स्मृतम् । इति । (२) कालिकापुराणे
निर्वर्त्य ब्राह्मण | देशात्क्रियामेवं यथाविधि । पुनर्भूमिं च संशोध्य पलेरन्तरमाचरेत् ॥ भाजनानि ततो दद्याद्धस्तशौचं पुनः क्रमात् । भूशोधनमर्चनप्रसङ्गात्पतितगन्धपुष्पदर्भापनयनम् । अन्तरं= त्रिच्छित्तिः । भोजनपात्राघोभूमौ मण्डलमाह -
(१) अत्र - स्त्रीश्राद्धेषु प्रदेयाः स्युरलङ्कारास्तु योषिताम् । मञ्जीरमेखलादानकर्णिकाकङ्कणादयः ॥
तथाञ्जनशलाकाश्च केशानां च प्रसाधनम् ।
इत्यधिकं द्वि० पु० । ( २ ) अत्र - एतच्च वैश्वदेवं काण्डमुदङ्मुखः पित्र्यं दक्षिणा. मुखः कुर्यात् ।
उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्यात्पार्वणे सर्व देवपूर्व विधानतः ॥
इति शातातपवचनात् । इत्यधिकं द्वि० पु० ।