________________
प्रसङ्गादहोरात्रयोस्त्रिंशन्महूतानां नामानि । ७५.
इति निर्णयामृतात् । पार्वणममराह्ने दिनचतुर्थभागे त्रिमुहमध्ये प्रारभ्य समापयेत् असम्भवे प्रारम्भं समाप्ति वा तत्र कुर्यादिति स्मृत्यर्थसारे । एवमेकोदिष्टं तृतीयभागे मध्याह्न कार्यम् । तत्रापि कुतुपमुहर्चमारभ्यारोहिणमेकोद्दिष्ट कार्यम् ।
कुतुपमयमे भागे एकोद्दिष्टापक्रमेत ॥ इति व्यासोक्तः।
प्रारभ्य कुतुपे श्राद्धं कुर्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत् ॥ इतिश्लोकगौतमोक्तेश्च । इतरथा--
ऊय मुहूर्तात्कुतुपायन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं होतत्स्वधाभवनमिष्यते ॥ इत्यादिवचोऽसङ्गतं स्यात् । कुतुपोऽष्टमो रौहिणो नवमो मुहूर्तः । अत्रैव प्रसादहोरात्रयोस्त्रिंशन्मुहूर्तनामानि प्रोच्यन्ते । माधवीये पुराणे
रौद्रश्चैत्रश्च मैत्रश्च तथा सारभटः स्मृतः। सावित्रो वैश्वदेवश्च गान्धर्वः कुतुपस्तथा ॥ गौहिणस्तिलकश्चैव विभवो निक्रतिस्तथा । शम्बरो विजयश्चैव भेदः पश्चदशः स्मृतः ।। इति दिवामुहूर्ताः । अथ रात्रः। वारश्चाजपादश्च तथाहिर्बुध्न्यमैत्रको। आश्विनो याम्यवायौ वैधात्रश्चान्द्र एव च ।। आदितेयो जयश्चैव वैष्णवः सौर एव वा । मामो नाभस्वतश्चैव मुहूर्ताः क्रमतो निशि ।। इति रात्रिमुहूर्चाः । यत्तु नारदवच:मध्येऽन्हस्त्रिमुह तु यदा चलति भास्करः । स कालः कुतुपो नाम पितॄणां दत्तमक्षयम् ॥ इति,