________________
बचानां श्राद्धप्रयोगः।
द्रवसंज्ञका विश्वदेवा अभी वो गन्धाः स्वाहा नमो न मम सुगन्धाः पुरूरवा० इमानि पुष्पाणि स्वा०म०पुरूरवा० एष वो धृपास्वाहा० सुधू० पुरू० एष वो दीपः स्वा० मुदी० पुरू० इदं वः आच्छादनार्थे वस्त्रं स्वा० युवासुवासाःपरिवी०सादेवयन्तःस्त्राच्छादनं च । एतेऽत्र गन्धपुष्पधूपदीपाच्छादनान्ताः पञ्चोपचाराः सम्पूर्णा भवन्तु । अर्चन विधेयूँनातिरिक्तं विधिवदस्तु “यस्य स्मृत्या च० तमच्युः तम् 'प्रमादात्कुर्वतां, तिश्रुतिः, विष्णवे नमः ३। ततो युष्मदनु. ज्ञया पित्राद्यर्चनं करिष्ये इति सङ्कल्प्य प्राचीनावीती दक्षिणास्यः अपोदचास्मपितृस्थाने क्षणः क्रि० अस्मत्पिन्नामिदमासनमिति वामभागे दद्यात् । आस्यतां पूर्ववदाग्नेयीसंस्थमर्यपात्रत्रयमासाय तदुपरि त्रीस्त्रीन्कुशान्संस्थाप्य तत्र जलमापूर्य शन्नोदेवीरिति सकृ. दनुमन्त्र्य प्रत्ययं तिलोऽसिमोमदेवत्यो गोसवो देवनिर्मितः । प्रनवद्भिः प्रत्तः स्वधया पितृनिमान्लोकान्पणियाहि नः स्वधा नम इतितिलान्दचा गन्धादि च प्रक्षिप्य पितृपात्राणि सम्प. नानि सुसं॰ अस्मापितृपितामहप्रपितामहान् अमुकशर्मणोऽमुकगोत्रान्वसुरुद्रादित्यस्वरूपान्भवत्स्वावाहयिष्ये अवाहयेति तैरनु. ज्ञातः उशन्तस्त्वानिधी अत्तवे इति मूर्धादिपादपर्यन्तं तिला. विकिरेत् । तत आयन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानः। अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मा. नित्युपस्थायापो दद्यात । बहुब्राह्मणपक्षेऽप्युपस्थानमावाहनोत्तरं सकृदेव । उपवीती अस्मत्पिपितामहप्रपितामहा अमु० वसुरुद्रादि. त्यस्वरूपाः सम्पादिता वः स्वधााः अस्त्वाः पात्रस्थान्द. भीन्ब्राह्मणहस्ते निधाय वामकरसगृहीतेन दक्षिणहस्तेन पितरिदं ते अध्यं पितामहेदं ते अध्यं प्रपितामहेदं ते अर्यम् इति पितृतीर्थेन दया “या दिव्या" इति स्रवन्तीरपोऽनुमच्यापो दया पितामहप्रपितामहपात्रशेषं पितृपात्रे निक्षिप्य ब्राह्मणहस्तदत्तकुशः