________________
पण्डित श्रीवद्यनाथनिर्मिता श्राद्धचन्द्रिकानुक्रमणिका।
दिवाकरतनूजेन वैधनायेन धीमता । श्रीश्राद्धचन्द्रिकाग्रन्थे रम्ये तातगिनिर्षिते ॥१॥ विषयानुक्रमः सर्वः कथ्यते श्लोकमालया। मङ्गलाचरणं पूर्व ततः श्रादयशंसनम् ॥ २ ॥ श्रादस्य लक्षणं पश्चाच्छाद्धभेदाः प्रकीर्तिताः । भेदानां लक्षणं प्रोक्तं श्राद्धकालास्ततः परम् ॥ ३ ॥ नित्यश्राद्धानि चोक्तानि गजच्छायानिरूपणम् । तत्र भोक्तुर्महादोषकयनं नरकादिकम् ॥ ४॥ श्रादे प्रशस्त देशाश्च निषिदा अपि कीर्तिताः । श्राद्धाधिकारिणः पश्चादौरसाचा सुमाः स्मृताः ॥५॥ श्राद्धयोग्याश्च मध्याश्च निषिद्धाश्च द्विजाः स्पताः । परीक्षसनिषेधस्तु दैवे तीर्थे च कीर्तित ॥ ३ ॥ परीक्षायाः प्रकारश्च अनुमोक्तोऽथ वर्णिमः । बाद ग्राह्यपदार्यस्तु निषिद्धश्चापि कीर्तितः ॥७॥ द्रव्याणि पिवानावा पानाकानि मोनने । श्रादभेदेन विशेषां देवानां निर्णयः कृतः ॥८॥ नित्यश्रादादिपु तथा विदेवनिषेचनम् । पवित्रग्रहणं मोक्तं सत्र चानामिकाविषिः॥१॥ दर्भसया मथिता कालो विनिमन्त्रणे। निमन्त्रणस्य कति सहया च प्रामणस्य तु ॥१०॥ निषेधो विस्करस्कांक्त एकवाझगपक्षका । पाकपावापिस्व कार कवितास्तथा ॥ ११ ॥