SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ९२ श्राद्धचन्द्रिकायाम्दीयेऽहनि । श्राद्धद्वयं प्रकुर्वीत आदावेकं मले कार्य तदेव पुन: गुदमासेऽपि कार्यमित्यर्थः । उनमासिकादिकालमाहपराशरमाधवे गालवा, उनषाण्मासिकं षष्ठे मासेऽर्धे न्यूनमासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादनान्दं द्वादशो तथा ॥ इति । कालान्तरमाहश्लोकगौतमः, एकद्वित्रिदिनैरूनैत्रिभागेनोन एव वा । श्रादान्यूनान्दिकादीनि कुर्यादित्याह गौतमः ॥ अत्र सप्तम्यां मृतस्यैकाहन्यूनपक्षे पञ्चम्यां बहन्यूनपक्षे चतुया व्यहन्यूनपक्षे तु तृतीयायामनमासिकादि कार्यम् । षष्ट्यां मासपुः । एवं च सति एकाहेन तु षण्मासा यदा स्युरपिवा त्रिभिः । न्यूनाः संवत्सरश्चैव स्यातां पूर्वधुरेव ते ॥ इत्यूनषाण्मासिकादिश्राद्धकालविधायकवचनं सङ्गच्छते । यतु हेमाद्रिपरिगृहीतं पैठीनसिवचनम् - पाण्मासिकाब्दिके श्रादे स्याता पूर्वेधुरेव ते । मासिकानि स्वकीये तु दिवसे द्वादशेऽपि वा ॥ इति, तन्माससमाः पूर्वेधुरित्येवंपरमुन्नेयम् । विवेचनकारास्तु एकाइन्यूनपक्षेऽस्मादेव वचनान्मृताहपूर्वतियावेवोनमासिकादि कर्तव्यमित्यूचुः । उनमासिकस्य द्वादशाहेऽपि काळ इत्याहगोभिला, मरणावादमाहे स्यान्मास्यूने वोनमासिकम् । इति । षोडशश्राद्धेवाहितामविशेष:छन्दोगपरिशिष्टे, श्राद्धमनिमतः कार्य दाहादेकादशेऽहनि
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy