________________
वर्षमध्ये मलमासपाते मासिकस्यावृत्तिः । ९१ एतस्य गौणकालोऽप्युक्तो-- बौधायनेन,
एकोद्दिष्टं श्व एव स्याद्वादशेऽहनि वा पुनः। अत अर्धमयुग्मंषु कुर्वीताहामु शक्तितः ॥
अर्घमासेऽथ वा मासे ऋतौ सम्वत्सरेऽपि वा । इति । उशना--
ज्यहाशौचेऽपि कर्तव्यमाधमेकादशेऽहनि ।
अतीतविषये सद्यस्यहो वा तदिष्यते ॥ इति । अत्रेदमवधेयम् । विप्राणां दशमेऽहि गात्रपूरकदशमपिण्ड. समाप्तौ वरमेकादशेऽहन्याचं श्राद्धम् । राज्यन्यादीनां तु
राज्ञस्तु दशामः पिण्डो द्वादशोऽहनि दीयते । वेश्यस्य पञ्चदशमे शेयस्तु दशमस्तथा ॥
शुदस्य दशमः पिण्डो मासे पूर्णेऽह्नि दीयते । इत्यादित्यपुराणादशमदिने ताशपिण्डासमाप्तावयोग्यमेकाद. शेऽहि आधं श्राद्धमिति प्रतिभाति यद्यपि, तथापि क्चनाद्वात्रपूरकपिण्डसमाप्तः पूर्वमपि भवत्वाचं श्राद्धं नास्माकं तत्र काचि. क्षतिरिति । अत्र मध्ये मलमासे सति मळे यन्मासिकं पतेत्तदा. वर्तनीयम् । “संवत्सरमध्ये यद्यधिमासो भवेन्मासिकाथै दिन मेकं वृद्धि नयेत्” इति वसिष्ठवाक्यात् । ... श्राद्धीयेऽहनि सम्प्राप्त अधिमासो भवेधदि।
श्राद्वयं प्रकुर्वीत एवं कुर्वन्न मुखति॥ इति वृद्धवसिष्ठवाक्याच्च । श्राडीयेऽहनिम्मासिकश्रा. सपिण्डीकरणस्यापि पितृश्राद्धत्वात । एवं च द्वितीयाद्यहोरा सहग. मने सपिण्डीकरणमाशौचान्ते कार्यम।
सर्वेषामेव वर्णानामाशौचान्ते सपिण्डनम्। इति कात्यायनोक्तः। आशौचान्स्यदिनोत्तरदिने इत्यर्थः। त. प्रापि प्रतिबन्धान्तरेणान्तरिते तु त्रिपभाविषत्तरकालेषु क्षेयम् । स्वधिकं पुस्तकान्तरे।