________________
नित्यतिलतर्पणे कालनिषेधः ।
सप्तम्यां भानुवारे च मातापित्रोर्मृतेऽहनि । तिलैयैस्तर्पणं कुर्यात्स भवेत्पितृघातकः ॥ इति वृद्धमनूक्तेः ।
नैव श्राद्धदिने कुर्यातिलैस्तु पितृतर्पणम् । इति सङ्ग्रहवचनाच्च । तीर्थश्राद्धे विशेषाभावादर्शन - र्पणं ज्ञेयम् । तद्विधिर्निर्णयसिन्धौ सङ्ग्रहे
स्नात्वा तीरं समागत्य उपविश्य कुशासने | सन्तर्पयेत्पितॄन्सर्वान्स्नास्वा वस्त्रं च धारयेत् || अपसव्यं ततः कृत्वा सव्यं जान्वाच्यः भूतले । नामगोत्रस्वधाकारैर्द्वितीयान्तेन तर्पयेत् ॥ इति । तच्च स्नानोत्तरं सन्ध्यावन्दनं कृत्वैव कार्यम् । सन्ध्या हीनोऽशुचिर्नित्यमनईः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति दक्षवचनात् ।
वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके । सम्बत्सरविमोके च न कुर्यातिकतर्पणम् ॥ श्राद्धाङ्गमित्यर्थः ।
अथ निश्पतिलतर्पणे कालनिषेधः ।
गार्ग्यः
SUB
.
मानौ भौमे त्रयोदश्यां नन्दा भृगुमघासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥
स्मृत्यर्थसारेऽपि
विवाहव्रतचूडासु वर्षमर्षे तदर्धकम् ।
उत्तरार्ध तदेव | स्मृतिचद्रिकायां मरीचिः-
सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।
१०३