SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् महार्थे भवद्भयां० मातृश्राद्धे मातृपितामहीप्रपितामध्यर्थे भव. यां० आत्मश्राद्ध आत्मअन्तरात्मपरमात्मार्थे भवद्भयां० मा. तामहश्राद्ध मातामहमातु:पितामहपातुःप्रपितामहार्थे भव. यां० क्षणः प्रसादनीय इत्यक्षतोदकैः क्रमेण पाचादि दत्त्वा स्वपादौ प्रक्षाल्पाचम्य क्रमेणोपविष्टानां सर्वेषां षष्ठयन्तेनासना. नि दत्त्वा नान्दीश्राद्धे भवद्भयां क्षणः क्रियतामों तथा प्राप्नुतां भवन्तावित्युक्त्वा प्राप्नुवाति प्रत्युक्तो गन्धपुष्पधूपदीपाच्छा. दनानि दत्वा भोजनपात्राण्यासाद्यान्न परिविष्य हस्ताभ्यां पा. त्रमालम्ब्य “पृथिवी ते पात्रम्" इत्यनस्पर्श कृत्वा तत्र तत्र व्यवस्थितान् देवादीन चतुर्थ्यन्तेनान्द्याक्षतोदकमादाय स्वाहे. ति देवतीर्थन सन्यज्य न ममेति ब्रूयात् । ततो ब्रह्मार्पणमुक्त्वा. नेन ब्राह्मणभोजनेन नान्दीश्राद्धदेवताः प्रीयन्तामित्युक्त्वा द्वि. जभोजनसमाप्तिपर्यन्तं विष्णुसूक्तानि जपेत् । भोजनान्ते नान्दी. श्राद्ध पिण्डप्रदानं करिष्ये इति सङ्कल्प्य दक्षिणत आरभ्योद. गपवर्ग नव लेखा लिखित्वा तासु क्रमेण प्रागपवर्गान् दर्भाना. स्तृणीयात् । ततः पञ्चसु स्थानेषु तूष्णीमक्षतोदकं, पितृमातृआत्म. मातामहानां स्थानेषु शुन्धन्तां पितर इत्यादिनाक्षतोदकं दद्या. ज् । ततो देवादिपञ्चस्थानेषु तत्तन्नाम्ना प्रागपवर्ग पिण्डद्वयं दद्यात् । एकैको मन्त्रवत्पिण्डो देवस्तूष्णीमथापरः । __सर्वमन्त्रेषु कर्तव्यं नान्दीमुखविशेषणम् ॥ इति वचनात् । पित्रादिचतुषु स्थानेषु स्वशाखोक्तविधिना पिण्डत्रयं कुर्यात् । जीवपितृमात्रादिवर्गकस्तान्परित्यज्य दद्याव । ततः सम्पूज्य दक्षिणां दवा ब्राह्मणान्विसर्जयेत् । पिण्डा. नुस गवादिभ्यो दया पुण्याहं वाचयित्वेष्टैः सह भुञ्जीत । , इति सन्न्यासाङ्गश्राद्धप्रयोगः । विशेषस्त्वस्मन्मातुः प्र.
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy