________________
एकोद्दिष्टश्राद्धनिरूणम् ।
८९
न्युपक्रम्य चतुर्ध्वप्यनौकरणादीनां साम्यतोक्तेः । तत्त्रिविधं
नवनवमिश्रपुराणभेदात् ।
तथाचाश्वलायनः
Caus
नवश्राद्धं दशाहानि नवमिश्रं तु षदऋतून् ।
अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते ॥ इति । श्राद्धमेकोद्दिष्टम् । तत्र नवश्राद्धान्युक्तानि
वृद्धवशिष्टेन,
-
प्रथमेऽह्नि तृतीये च सप्तमे नत्रमे तथा । एकादशे पश्चमे स्युर्नवश्राद्धानि षट् सदा ॥ इति ।
ब्रह्माण्डपुराणे -
नवश्राद्धानि कुर्वीत प्रेतोद्देशेन यत्रतः । एकोद्दिष्टविधानेन नान्यथा तु कदाचन ॥ इति ।
नवमिश्राण्याह
आश्वलायनः, नवमिश्रं षडुत्तरमिति ।
·
षण्णां नवश्राद्धानामुत्तरं क्रियमाणानि षोडशश्राद्धानि नवमिश्राणीत्यर्थः । तान्याह हेमाद्रीजातूकर्ण्यः,
द्वादश प्रतिमास्यानि आयषाण्मासिके तथा । त्रै पक्षिकान्दिके चेति श्राद्धान्येतानि षोडश || आयमूनमासिकम् । षाण्मासिकमूनषाण्मासिकम् । ए मान्दिकपदेनोनाब्दिकं ज्ञेयम् । द्वादशानामपि पृथगुपादानात् । एतेषां कालमाह
याज्ञवल्क्यः,
मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसम्वत्सरं चैवमाद्यमेकादशेऽहनि ॥ आद्यमासिकं मृततिथौ प्राप्तं तदेकादशेऽकि कार्यमित्पर्थः ।
१२ भा० चं०