________________
श्राद्धचन्द्रिकायाम्इति गर्गोक्तः । आब्दिके-वर्षवद्ध्यादौ । पितृकार्य श्राद्धादौ । चान्द्रः अमान्तः ।
चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः। एकराशी रवियोवस्कालं मासस्तु(१) भास्करः ॥ इति माधवीये ब्रह्मसिद्धान्तात् । अथ यदा मलमा. समृतस्य कालान्तरे पुनः कदाचित्स एव मळमासो भवेचदा मलमास एव प्रत्यान्दिकं कार्यम् ।
मलमासमृतानां तु यच्छादं प्रतिवत्सरम् । मलमासे तु तत्कार्य नान्येषां तु कदाचनः ॥ इति माधवीये भृगुक्त।
वर्षे वर्षे तु यच्छाद्धं मृताहे तु मलिम्लुचे । .. कुर्यात्तत्र प्रमीतानामन्येषामुत्तरत्र तु ॥ इति सत्यपादवाक्याच । यत्तु-- मलमासे मृतानां तु सौरं मानं समाश्रयेत् ।
स एव दिवमस्तस्य श्राद्धपिण्डोदकादिषु ।। इति हेमाद्रिधृतव्यासवचनं, तदेतत्परमेवेति विवेचनसिन्धुश्रीमयूखकाराः । अथ कार्तिकादिक्षयमासे कार्तिक मार्गशीर्षयोः प्रतिसांवत्सरिकमेकदिन एव कार्यम् ।
एक एव यदा मास: सङ्क्रान्तिद्वयसंयुतः।
मासद्वयगतं श्राद्धं मलमासेऽपि शस्यते । इति मदनरत्नलिखितसत्यव्रतवचनात् । मलमासे क्षयमास इत्यर्थः । इत्यस्तु सङ्केपतः प्रसङ्गागतम् । अथ प्रकृतम. नुसरामः । शातातप:--
सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा ।
पतिसम्वत्सरं श्राद्धं छागलेयोदितो विधिः ॥ इति । (१) मासास इति पुस्तकान्तरे पाठः ।
-