________________
९४ भाडचन्द्रिकायाम्मिति हेमाद्रिः । (१)
अथोदकुम्भश्राद्धम् । हेमाद्रो स्मृतिसमुच्चये
एकादशाहात्मभूति घटस्तोयानसंयुतः।। दिने दिने प्रदातव्यो यावत्स्यावत्सरः सुतैः ॥ इति । एतच्च संवत्सरमकृते सपिण्डीकरणे एकोद्दिष्टविधिना का. यम् । कृते तु सपिण्डीकरणे पार्वणविधिना कार्यम् । अत एवपद्मपुराणे,
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः । यावद्वर्ष नरश्रेष्ठ ! सतिलोदकपूर्वकम् ।। तत: संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ।
सपिण्डीकरणावं प्रेता पार्षणभाग्भवेत् ॥ इति । संवत्सरादागपि सपिण्डीकरणे कृते यावत्सांवत्सरिक तादिदं कार्यमेव ।
अर्वाक सपिण्डीकरणं यस्य संवत्सरास्कृतम् ।
तस्याप्यन्नं सोदकुम्भं दद्याद्वर्ष द्विजन्मनः ॥ इति याज्ञवल्क्योक्तः । अस्मिंश्च श्राद्ध पिण्डदानं वैक. रिपकम् ।
अहरहरममस्मै ब्राह्मणायोदकुम्भं च दद्यापिण्डमके निपृ. णन्ति ।
इति पारस्करवाक्यात् । पिण्डकरणपक्षे विशेषयोह मदनरनेगौतमः,
अदैवं पार्वणश्रादं सोदकुम्भमधर्मकम् ।
कुर्यात्मत्यान्दिकश्राद्धात्सइल्पविधिनान्वहम् ॥ इति । (१) सपिण्डीकरणाप्राक्तनैकोदिष्टभादविषयमेतत् इत्यधिक पुस्तकान्तरे।