SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विवाहाद्युत्तरं निषेधमाह- काष्र्णाजिनिः, पिण्डदाने निषिद्धकालः | विवाहवतचूडासु वर्षमर्धे तदर्धकम् । उत्तरार्ध तदेव । हेमाद्रौ ज्योतिः पराशरः- विवाहे विहिते मासांस्त्यजेयुर्द्वादशैव हि । सपिण्डाः पिण्डनिर्वापं मौजीबन्धे षडेव हि । कचित्प्रतिप्रसवमाह तत्र स एव- पिण्डाः । महालये गया श्राद्धे मातापित्रोः क्षयेऽहनि । यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा । कृतोदाहोऽपि कुर्वीत पिण्डनिर्वापणं सदा । इति । मदनरने स्मृत्यन्तरे -- पिण्डान्सपिण्डा नो दद्युः प्रेतपिण्डं विनात्र तु | पितृयज्ञे च यज्ञे च गयायां दनुरेव ते ।। इति । पितृयज्ञे = पिण्डपितृयज्ञे । यज्ञे= पित्र्येष्टयाम् । तेस गर्गः (१) वृखशातातपः, ---- पिण्डनिर्वापरहितं यतु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरश्व न लुप्यते ॥ अक्षय्यदक्षिणास्वस्ति सौमनस्यं यथास्थितम् ॥ इति । अथ तर्पणम् । १०१ पूर्व तिलोदकं दत्वा अमाश्राद्धं तु कारयेत् । (१) अतः पूर्वम- बृहस्पतिः - तीर्थे सम्वत्सरे प्रेते पितृयोगे महालये । पिण्डदानं प्रकुर्वीत युगादिमरणीमधाः ॥ व इत्यर्थः । इत्यधिकं पुस्तकान्तरे ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy