________________
महालये पिण्डदाननिषिद्धकालकथनम्। ८१ नारदः
कृत्तिकायां च नन्दायां भृगुवारे त्रिजन्मसु ।
पिण्डदानं न कर्त्तव्यं कुलक्षयकरं यतः ॥ नन्दा अतिपत्षष्ठ्येकादश्यः । त्रिजन्मानि:स्वजन्मनक्षत्रं ततो नवममेकोनविंशं चेति । जन्मलं तत्पूर्वोत्तरे चेति केचित् । जन्मनक्षत्रं जन्मदिन जन्मतारा चेति मदनपारिजाते । प्राचा सहश्लोकोऽपि
नन्दाश्च कामरव्यारभृग्वमिपितृकालभे । गण्डे वैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः ॥ अश्वासप्तमी । कामस्त्रयोदशी । आरो=भौमः । अ. ग्निपितृकालभानि-कृत्तिकामघाभरण्यः। शेष स्पष्टम् । ए. वमन्येऽपि निषेधाः प्रयोगपरिजातादिषु द्रष्टव्याः । एतत्सर्व सकृन्महालय एव विचारणीयम् ।
सकृन्महालये काम्ये पुनः श्राद्धेऽखिलेषु च ।
अतीतविषये चैवमेतत्सर्व विचिन्तयेत् ॥ इति नारदवचनात् । यदा सन्महालयोऽमावास्यादौ क्रियते तदैतन्न विचारणीयम् ।
अमापाते भरण्यां च द्वादश्यां मध्यपक्षके। तिथिवारं च नक्षत्रं योगं च न विचारयेत् ॥ इति हेमाद्रयाद्युदाहृतसङ्ग्रहवचनात् । संन्यासिनां तु सकन्महालयस्तु द्वादश्यामेव नान्यत्र ।
सन्यासिनोऽप्यान्दिकादि पुत्रः कुर्याद्यथाविधि ।
महालये तु यच्छाद्धं द्वादश्यां पार्वणं हि तत् ॥ इति वायुपुराणवाक्यात् । अस्य च सकृत्पक्षत्वम् “एकस्मि. बपि वासर" इत्यादिवचनप्राप्तसामान्यसकृत्वपक्षे कालविशेषनियममात्रकरणेन बोध्यं लाघवात् । एवञ्च पक्षान्तराण्यपि स.
११ श्रा० ०