________________
স্বান্ধায়া
आमश्राद्धं द्विजैः कार्य शूद्रः कुर्यात्सदैव हि ॥ इति ।
अननिरधनो वापि तथैव व्यसनान्वितः ।
आमश्रादं द्विजः कुर्याद्वषलस्तु सदैव हि ॥ इति । व्यसनं दुःखम् । इदं चामश्रादं सिद्धामासम्भवे द्विजैः कार्यम् । तथा च मदनरनेसुमन्तुः ,
पाकाभावेऽधिकारः स्याद्विपादीनां नराधिप ।।
आपनानां महाबाहो ! विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ॥ इति । आमस्वरूपमाह वसिष्ठः
सस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।
आमं वितुषमित्युक्तं स्विन्नमन्त्रमुदाहृतम् ॥ इति । आमपरिमाणमितिकर्तव्यतां चाह हेमाद्री व्यास:--
आमं दददि कौन्तेय ! दद्यादनं चतुर्गुणम् । सिद्धाने तु विधिर्यः स्यादामश्रादेऽप्यसौ विधिः ॥ आवाहनादि सर्व स्थापिडदानं च भारत ! । दद्याधञ्च द्विनातिभ्यः भृतं वासृतमेव था ।
तेनामौकरणं कुपिण्डास्तेनैव निर्वपेत । धर्मोऽपि
आमं तु द्विगुणं प्रोक्तं हेमं तद्वचतुर्गुणम् । इति । स्मृत्यर्थसारे तु सममप्युक्तम्
आम चतुर्गुणं द्विगुणं समं वा सोपस्करं त्यक्त्वा दक्षिणा दत्त्वा समापयेत् । इति ।
एतत् द्विगुणादिदानासमय प्रति । अत एववराहपुराणे,
असमर्थोऽभदानस्य धान्यमानं स्वशक्तिकः ।