SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ স্বান্ধায়া आमश्राद्धं द्विजैः कार्य शूद्रः कुर्यात्सदैव हि ॥ इति । अननिरधनो वापि तथैव व्यसनान्वितः । आमश्रादं द्विजः कुर्याद्वषलस्तु सदैव हि ॥ इति । व्यसनं दुःखम् । इदं चामश्रादं सिद्धामासम्भवे द्विजैः कार्यम् । तथा च मदनरनेसुमन्तुः , पाकाभावेऽधिकारः स्याद्विपादीनां नराधिप ।। आपनानां महाबाहो ! विदेशगमनादिभिः ॥ सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ॥ इति । आमस्वरूपमाह वसिष्ठः सस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्त्रमुदाहृतम् ॥ इति । आमपरिमाणमितिकर्तव्यतां चाह हेमाद्री व्यास:-- आमं दददि कौन्तेय ! दद्यादनं चतुर्गुणम् । सिद्धाने तु विधिर्यः स्यादामश्रादेऽप्यसौ विधिः ॥ आवाहनादि सर्व स्थापिडदानं च भारत ! । दद्याधञ्च द्विनातिभ्यः भृतं वासृतमेव था । तेनामौकरणं कुपिण्डास्तेनैव निर्वपेत । धर्मोऽपि आमं तु द्विगुणं प्रोक्तं हेमं तद्वचतुर्गुणम् । इति । स्मृत्यर्थसारे तु सममप्युक्तम् आम चतुर्गुणं द्विगुणं समं वा सोपस्करं त्यक्त्वा दक्षिणा दत्त्वा समापयेत् । इति । एतत् द्विगुणादिदानासमय प्रति । अत एववराहपुराणे, असमर्थोऽभदानस्य धान्यमानं स्वशक्तिकः ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy