________________
प्रस्तावना
शब्दानामनुशासनानि निखिलान्याध्यायताहर्निशम् , यो यः सारतरो विचारचतुरस्तल्लक्षणांशो गतः । तं स्वीकृत्य तिलोत्तमेव विदुषां चेतश्चमत्कारकः,
सुव्यक्तैरसमैः प्रसन्नवचनैासः समारभ्यते ॥ ४ ॥ श्रीपूज्यपादस्खामि (मी) विनेयानां शब्दसाधुलासाधुत्वविवेकप्रतिपत्त्यर्थ शब्दलक्षणप्रणयनं कुर्वाणो निर्विघ्नतः शास्त्रपरिसमाप्यादिकमभिलषन्निष्टदेवतास्तुतिविषयं नमस्कुर्वन्नाह-लक्ष्मीरात्यन्तिकी यस्य ..."
यह न्यास अभयनन्दिकृत जैनेन्द्रमहावृत्तिके बाद बनाया गया है। इसमें महावृत्तिके शब्द आनुपूर्वीसे ले लिए गए हैं और कहीं उनका व्याख्यान भी किया है। यथा___ “सिद्धिरनेकान्तात्-प्रकृत्यादिविभागेन व्यवहाररूपा श्रोत्रग्राह्यतया परमार्थतो. पेता प्रकृत्यादिविभागेन च शब्दानां सिद्धिरनेकान्ताद् भवतीत्यर्थाधिकार आशास्त्रपरिसमाप्तेर्वेदितव्यः । अस्तित्वनास्तित्खनित्यत्वसामान्यसामानाधिकरण्यविशेषणवि. शेष्यादिकोऽनेकः अन्तः खभावो यस्मिन् भावे सोऽयमनेकान्तः अनेकात्मा इत्यर्थः”-महावृत्ति पृ० २।। _ "द्विविधा च शब्दानां सिद्धिः व्यवहाररूपा परमार्थरूपा चेति । तत्र प्रकृ. तीत्य (2) विकारागमादिविभागेन रूपा तत्सिद्धिः तद्भेदस्यात्र प्राधान्यात् । श्रोत्रग्राह्यौ(ह्याः) परमार्थतो ये प्रकृत्यादिविभागाः प्रमाणनयादिभिरभिगमोपायैः शब्दानां तत्त्वप्रतिपत्तिः परमार्थरूपा सिद्धिः तद्भेदस्यात्र प्राधान्यात् , सामयितेषां सिद्धिरनेकान्ताद्भवतीत्येषोऽधिकारः आशास्त्रपरिसमाप्तेर्वेदितव्यः । अथ कोऽयमनेकान्तो नामेत्याह-अस्तित्वनास्तित्खनित्यत्वानित्यत्वसामान्यसामानाधिकरण्यविशेषणविशेष्यादिकोऽनेकान्तः स्वभावो यस्यार्थस्यासावनेकान्तः अनेकान्तात्मक इत्यर्थः"शब्दाम्भोजभास्कर पृ० २ A ।
इस तुलनासे तथा तृतीयाध्यायके अन्तमें लिखे गए इस श्लोकसे अत्यन्त स्पष्ट हो जाता है कि यह न्यास जैनेन्द्रमहावृत्तिके बाद बनाया गया है
"नमः श्रीवर्धमानाय महते देवनन्दिने ।
प्रभाचन्द्राय गुरवे तस्मै चाभयनन्दिने ॥" . इस श्लोकमें अभयनन्दिको नमस्कार किया गया है । प्रत्येक पादकी समाप्तिमें "इति प्रभाचन्द्रविरचिते शब्दाम्भोजभास्करे जैनेन्द्रव्याकरणमहान्यासे द्वितीयाध्यायस्य तृतीयः पादः" इसी प्रकारके पुष्पिकालेख हैं। तृतीय अध्यायके अन्तमें निम्नलिखित पुष्पिका तथा श्लोक है
"इति प्रभाचन्द्रविरचिते शब्दाम्भोजभास्करे जैनेन्द्रव्याकरणमहान्यासे तृतीयस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ श्रीवर्धमानाय नमः ॥
सन्मार्गप्रतिबोधको बुधजनैः संस्तूयमानो हठात् । - अज्ञानान्धतमोपहः क्षितितले श्रीपूज्यपादो महान् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org