Book Title: Siri Usahanahchariyam
Author(s): Vijaykastursuri, Chandrodayvijay Gani
Publisher: Nemi Vigyan Kastursuri Gyanmandir
Catalog link: https://jainqq.org/explore/004443/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ EDIERY कलिकालसव्वण्णुसिरिहेमचंद्रसूरीसर-पणीअतिसटिसलागापुरिसचरियस्स पढमपव्वस्स रुवंतरं सिरिउसहणाहचरियं निम्माया HARATARKARKJHaren आयरियविजयकत्थूरसूरी संपायगो उवज्झाय चंद्रोदय विजयगणी प्रकाशक श्री ने मि विज्ञान कस्तू र सूरि ज्ञान मंदिर, सुर त. Page #2 -------------------------------------------------------------------------- ________________ : मुख पृष्ठनो परिचय : भगवानुश्री ऋषभदेव स्वामिना तेर भवानी हारनी गुथाणी करी प्रतीको आपी मूकया छे. मध्यमां समवसरणमां बीराजमान भाव जिनेश्वर भगवंतने बारे पर्षदाने चतुर्मुख देशना आपी रह्या छे. ज्यारे श्री-मरूदेवी माता चक्री भरतनी साथे गजांबाडीए बेसी पुत्र-ऋषभदेव जिनेश्वरना दर्शने जतां एकत्व भावना भावतां केवल ज्ञान पाम्यानुं भव्य दश्य छे. भव स्थान 1 श्रीधनसाथुं वाह 2 उत्तर कुमां--युगलिक 3 सौधर्म देवलोकमां-देव 4 महाविदेहमां महाबल नरेन्द्र 5 ईशान देवलोकमां-ललितांग देव 6 पूर्व महाविदेहमां-वा जंघ 7 उत्तरपुरमां युगलिक 8 सौधर्म देवलोकमां-देव 9 महाविदेहमां--वैद्यपुत्र-जीवाणंद । 10 अयुत देवलोकमां-देव ( 11 पूर्व महाविदेहमां-वजानाभ चक्रवती । 12 सर्वार्थ सिद्ध विमानमां--देव 13 भगवान श्री आदिनाथ Page #3 -------------------------------------------------------------------------- ________________ x कलिकालसव्वण्णुसिरिहेमचंद्रसूरीसर-पणीभतिसहिसलागापुरिसचरियस्स पढमपव्वस्स रूवंतरं सिरिउसहणाहचरियं आयरितवियाजकत्यूरदूरी .. ... संपायगी ... उषज्माष चंद्रोदय विजयगणी प्रकाशक .. श्री ने मि विज्ञान कस्तू र सूरि ज्ञान मंदिर, सुरत. Ex. विक्रमाब्द 2025] प्रथमावृत्ति: वीर सं. 2495 [i. स. 1968 Page #4 -------------------------------------------------------------------------- ________________ .. .......... प्राप्तिस्थान : प्राप्तिस्थान:.. श्रीनेमिविज्ञान कस्तूरसूरि मानमंदिर, गोपीपुरा मेइनरोड, जसवंतलाल गिरधरलाल शाह, ठे. 309/4 जैनप्रकाशन मंदिर, डोशीवाडानी पोळ, अहमदाबाद. मासिस्थान मासरखतापुस्तकमा अहमदाबाद. सर्वहकलापचीकृतेष प्रकाशन raajtnprvaahkaadeshaanusaarenn| प्रकाशक सी. सी. शाह श्री नेमिविज्ञान कस्तूररि मानमंदिर संघवी शांतिभाई चीमनलाल गोपीपुरा, कायस्थ महोला, सुरत. - भाशा prInTarsa, Page #5 -------------------------------------------------------------------------- ________________ jagadguru शासनप्लम्राट् सूरिचक्रचक्रवर्ति-प्रौढप्रभावशालि भट्टारकाचार्यदेव paa000000000000000000000000000000000000000000000000000000000 जन्म सं. 1929 कार्तिक शुक्ल 1 महुवा. | दीक्षा सं. 1945 ज्येष्ठ सुद 7 भावनगर, गणिपद सं. 1960 कार्तिक वद 7 वळा । पन्यासपद सं. 1960 मागसर सुद 3 |शाशनसमार श्रीमान् विजयनेमिसूरीश्वरजी महाराज आचार्यपद सं. 1964 ज्येष्ठ सुद 5 भावनगर. स्वर्गवास सं. 2005 आसो वद )) महुवा. g0000000000000000000000000000000000000000000 Page #6 -------------------------------------------------------------------------- ________________ 000000000000000000000000000000000000000000000000000000000000 पन्यासपद सं. 1973 धानेराव. उपाध्याय पद सं. 1987 कार्तिक वद 3 अमदावाद. आचार्य पद सं. 1991 ज्येष्ठ शु. 12 महुवा.. समयज्ञ-शान्तमूर्ति वात्सल्यवारिधि आचार्यदेव श्रीमान् विजयविज्ञानसूरीश्वरजी महाराज स्वर्गवास सं. 2022 चैत्र सुद 10 गुरु खंभात. गणिपद 1973 घानेराव. दीक्षा सं. 1962 कार्तिक वद 3 वलाद. जन्म सं. 1947 पाटण. 000000000000000000000000000000000000000000000000000000000000 Page #7 -------------------------------------------------------------------------- ________________ गुरूणं गुणसंभरणा दिआआआआआआआआआआआआआआआआआआआआआआआआआआआआअ __ चरिमतित्थयरसिरिवद्धमाणजिणवरवैविज्जमाण-सासणस्स पभावगाणं तवागच्छाहिवै - विउसवरविणमियपायपंकय - अखंडबम्ह. तेयविराइयमुत्ति-कयंबगिरिपमुहाणेगतित्थोद्धारग भट्टारगायरियाणं पगुरुभगवंताणं सिरिविजयनेमिसूरीसराणं - तह य तास पट्टालंकार-समयण्णु-पसंतमुत्ति-वच्छल्लवारिहि सचरणसीलसालीणं गुरुदेवायायरियसिरिविजयविन्नाणसूरिवराणं असीममहुवगारं हिययम्मि सविणयं सएव संभरमाणो. विजयकत्थूरसूरी [सिरिउसहणाहचरिए] Page #8 -------------------------------------------------------------------------- ________________ 0000000000000000000000000000000000000000000000000000000000 जन्म सं. 1957 पोष वद 1 अमदावाद. दीक्षा सं. 1976 फागण वद 3 मेवाड. प्रवर्तक.पद सं. 1991 फागण बद 2 कदंबगिरि ga000000000000000000000000000000000000000000 आचार्यपद सं. 2001 फागण वद 4 वुरानपुर, श्रीमान् विजयकस्तरसूरीश्वरजी महाराज सिद्धान्तमहोदधि प्राकृतविशारद आचार्यदेव 00000000000000000000000000000000000000000000 उपाध्यायपद सं. 1997 मागसर सुद 3 सुरत. पन्यासपद सं 1994 मागसर सुद2 जामनगर. गणिपद सं. 1994 कार्तिक वद 10 जामनगर, go0000000000000000000000000000000000000000000000000000000000 Page #9 -------------------------------------------------------------------------- ________________ प्रकाशकीय जेनग्रन्थकारो पैकी कलिकाल सर्वज्ञ श्री हेमचंद्रसूरीश्वरजी महाराजे विविध विषयना ग्र रच्या छे. एमानां एकनुं-नाम त्रिषष्ठि शलाका पुरुष चरित्र छे. आ संस्कृत महाकाव्य-10 -पर्वमां विभकत छे एना प्रथम पर्वमां मुख्यत्वे कौशलिक-श्री ऋषभदेव भगवंतनुं विस्तृत चरित्र छे. एनुं प्राकृत रूपान्तर परमपूज्य प्राकृतविशारदआचार्य महाराज श्रीविज्य कस्तुरसूरीश्वरजी महाराजश्रीए कर्युं छे. आ पुस्तकनुं प्रकाशन करतां अमो अति आनंद अनुभवीए छीए एना खास करीने बे कारणे छे. एक ते आ उसहनाहचरिय द्वारा त्रिषष्ठि शलाका पुरुषचरित्रनुं प्रथम पर्व चिरकालीन बने छे. बीजु आजकाल प्राकृतमां कृतिओ रचनाराओनी संख्या अतिविरल छे. एटले आ प्राकृत रूपान्तरथी प्राकृत-साहित्यमां वृद्धि थाय छे. प्रस्तुत ग्रन्थकार शासन सम्राटु अनेक तीर्थोद्धारक-आबाल ब्रह्मचारि परमकृपाळु आचार्य महाराज श्रीविजयनेमिसूरीश्वरजी महाराज साहेबना पट्टधर-परमपूज्य समयज्ञ शान्तसूति आचार्य महाराज श्रीविज्य विज्ञानसूरीश्वरजी महाराजना पट्टधर शिष्य थाय छे. जगविख्यात शासन सम्राश्रीनी तथा तेओश्रीना विद्वान सूरिशिष्य प्रशिष्यनी सर्वमुखी साहित्य सेवा प्रशंसापात्र बनी छे. ते पैकी आ उसहनाहचरियना रचयिता आचार्यश्रीजीनी पण कृतोपासना-साहित्यसेवा आदर पात्र बनी छे. तेओश्रीरचित-अनुवादित संकलित-संगृहीत तेम-संपादित-साहित्यराशि केटलेक प्रकाशित थयो छे. ज्यारे अप्रकाशित-पण बहु संख्यक रह्यो छे. जीवनभर गुरुकुलवासमां रही अजब गजबना रत्नत्रयीना साधनाना वातावरणमां ज्ञानगना परिपाकना परिणामे तेओश्रीए पोताना शिष्य समूहने पण ते मार्गे दोरी कृपासनाना साधक बनावी शासनने samarpita karyo che ane kare che. वात्सल्यवारिधि पूः गुरुदेव श्रीमान विविज्ञानसूरीश्वरजी महाराज श्रीजीनी त्रिषष्ठिना प्राकृतमां रूपान्तर करवानी प्रेरणु पूज्य विज्य कस्तूरसूरिजी महाराजने मळतां वि. सं. 2015 ना मुंबई पायधुनी श्रीनमिनाथजी उपाश्रयना चातुर्मास प्रसंगे मंगल प्रारंभ थयो अने वि. सं. 2016 ना श्रीगेडीजी उपाश्रयना चातुर्मासमां प्रथमपर्वना प्राकृतरूपान्तरनी पूर्णाहुति थई che. Page #10 -------------------------------------------------------------------------- ________________ पूज्यश्रीनी मुंबईमां-माटुंगा-केट-पायधुनी श्रीनमिनाथजी तथा श्रीगेडीजी उपाश्रयना ' पांच चातुर्मासनी स्थिरता दरम्यान अनेक विध थयेल शासनप्रभावनाना चिरस्मरणीय अनुदनीय थयेल कार्योनी परंपराने अद्यापि आराधक जीवे याद करी अनुमोदना करी रह्या छे. माटुंगामां थयेल भव्यांजनशलाका प्रतिष्ठा महामहोत्सव, पायधुनी श्री गोडीजी तथा श्री नमिनाथजी देरासरे तथा केट, प्रार्थना समाज कुल तेम माटुंगा (सहस्त्रफणा पार्श्वनाथजी जीनालयमां) विगेरेमां थयेल अभूतपूर्व जिनबिम्ब तथा ध्वजदंड, शासन अधिष्ठायक देव देवीएना प्रतिष्ठा महोत्सवे तेम संख्याबंध जिनेन्द्र भक्ति निमित्ते अठ्ठाई महोत्सव अष्टोतरीस्नात्र, शांतिस्नात्रे, श्री सिद्धचक बहत पूजन विगेरे सम्यगदर्शननी स्थिरता दतानिर्मळता करनारा बन्या हता. सम्यग ज्ञानयोगनी साधनाना आलंबनभूत श्रीउपधान तपनी आराधनाओ, श्रीभगवतीसूत्रना वांचन प्रारंभ महेत्स, प्रस्तुत उसहनाचरियनुं लेखनकार्य तेम पूज्य आचार्य महाराज श्रीनी निश्रामां थयेल मुनि समुहनी आगमवाचन-तेम ते वाचनानी येग्यता प्राप्त - करवा मुनिसमुहनी गोहननी सुंदर आराधना याद आवतां आनंद आपे छे. सम्यफ चारित्र अने तपोधनी साधना ए ते पांचवर्षनी मुंबईनी स्थिरतामां आराधक जीना हैये चिरस्थायी बनी छे. पूज्य आचार्यदेवश्रीना-बाल-युनाव-प्रौढ अने वृद्ध मुनिओनी ज्ञानध्यान पूर्वकनी घेर तपश्चर्याओ तेम चारित्रनिष्ठ मुनिओना गणि पंन्यासतथा उपाध्याय प्रदप्रदान जेवा शासनमान्य पदप्रदान महोत्सव थवा साथे 20 थी 25-नी संख्यामां बाल-युवान तेम प्रौढ मुमुक्षु जीवने भागवती प्रव्रज्या प्रदान तथा उपस्थापना आदिना चारित्रधर्मनी प्रभावना करतां प्रसंगे लोकहइये जडाई रह्या छे. श्रीचतविध संघमां पण अभूतपूर्व बनेल श्री शंखेश्वर पार्श्वनाथजी भगवंतनी विधिपुरस्सरनी 1200-नी संख्यामां आराधकनी भव्यतम अठ्ठमतपनी आराधना तेम श्री थंभन पार्श्वनाथ, अभिग्रह तेम सिद्धगिरिराज अठ्ठम तथा श्री गौतमस्वामिजीना छठ्ठ तपनी हजारे तेम सेंकडोनी संख्यामां थयेल आराधना आजे पण ते साधके याद करी रह्या छे. प्रस्तुत ग्रन्थकारश्रीना ग्रन्थारंभथी लई ग्रंथपूर्णाहुतिना लगभग बार मासना समय दरम्यान सामुदायिक एक कोड नवकार महामंत्रना जापनी आयंबीलने तप करवा पूर्वकनी साधनाए ग्रंथकार पूज्यश्रीने द्विगुण उत्साहित कर्या छे. चतुर्विध श्रीसंघमां थयेल आम रत्नत्रयीनी आराधनानी उजवणीरूप भव्य उघापन मत्स पण अनुमोदनाना पात्र बन्या छे. उपरोक्त प्रवृत्ति साथे साधार्मिक भक्ति अंगे व्यक्तिगत तेम सामुहिक प्रेरणाना परिणामे हजारनी रकमेने सद्भव्यय ते अद्यापि प्रच्छन्न जे रह्यो छे. आवा उत्साह भर्या वातावरणमां पू. पंन्यासजी श्री चंद्रोदय विजयजी गणि महाराज हाल उपाध्यायजी)नी प्रेरणा पामी आ प्राकृतरूपान्तरने प्रकाशित करवा अनेक महानुभावेए अगाउथी आर्थिक व्यय करी लाभ मेळव्युं छे जेओनी शुभ नामावली यथास्थाने मुकवामां आवी che, Page #11 -------------------------------------------------------------------------- ________________ अंतमां ए के प्रस्तुत पुस्तकना रचयिता पूज्य आचार्य महाराज श्रीजीने तेम उपदर्शक पूज्य उपाध्यायजी म. ने प्रकाशनमां सहाय करनार महानुभावे, संशोधन संपादकमां सहायक मुनिवरे, तेम प्रथम तेम बीजीवारना मुद्रण पत्रे तपासवानुं कार्य करनार पंडित श्री सुबेधभाईने तेम छेवटना मुद्रणपत्र तपासवानुं कार्य ते ग्रन्थकार पूज्य आचार्यश्रीजीए कई स्मलना रहेवा न पामे ते लक्ष्यपूर्वक करेल होवाथी तेओश्रीने तेम मुद्रक श्रीधेर्यकुमार सी. शाह विगेरेने आ प्रसंगे याद करवानी अमे अमारी फरज समजीए छीए. शासनदेवने एक ज प्रार्थना के उसहनाहचरियनी जेम पूज्य आचार्य भगवंतने त्रिषष्ठिनुं संपूर्ण प्राकृत रूपान्तर करवा सहायभूत थाय. हवे पछी उपरोक्त आचार्यश्रीए "चंद्रराजानाराना आधारे प्राकृतमां रचेले ग्रन्थ नामे-चंदराय चरिय" प्रकाशित करवानी भावना राखीए छीए. एज. ली. सं. 2024 ना श्रीनेमि-विज्ञान-कस्तूरसूरि ज्ञानमंदिर वैशाख सुद 10 बुधवार सुरतना संचालक शांतिलाल चीमनलाल संघवी Page #12 -------------------------------------------------------------------------- ________________ मुंबईमां सिरिउसहनाहचरियना प्रकाशनमां व्यसहायकोनी नामावली रू. 1250 श्री गोडीजी-श्रीविज्यदेवसूर संघना ज्ञान खातामांथी. 255 श्रेष्ठी केशवलाल सोमाभाई 250 , हीरालाल गोपाळजी. 250 , सुमतिलाल केवलचंद राजकेटवाला. 250 श्री देवकरण मेन्सन प्रीन्सट्रीट लुहारचाल श्रीसंघना ज्ञानखातामांथी 150 श्री गोडीजी उपाश्रय-बहेने तरफथी. 125 श्रेष्ठी खुमचंदभाई रतनाजी राजी. 125 अ शान्तीलाल बेचरदास. 125 , बावचंदभाई रामचंद दूधवाला. 125 , नाथालाल मूलचंदभाई,भारतीबेनना श्रेयार्थे-केटवाळा. 125 ,, लालजी देवजी-केशवजी वीरजी. 100 , नागरदास शेविंदजी, रतनचंद जेचंदवाला. 100 , जे-एम शेठ. हरिभाई. 100 , सेभागचंद हेमचंदभाई 100 , वाडीलाल सांकलचंद. 100 , कचराभाई विकमसी. ह. समरतबेन. 100 , कांतिलाल वरधीलाल. 100 , अमृतलाल पितांबरदास. अमीचंदभाई-भीखीबेन. 100 , रायचंदभाई लल्लुभाई संघवी-घोघावाळा 5 , हेमचंद अमृतलाल कुं. 50 , रतिलाल पारेख 25 , चीमनाजी उमाजी. 80 सदूगह तरफथी. T Page #13 -------------------------------------------------------------------------- ________________ पत्थाविगं छज्जति जस्स गंथा, अन्नाणविसहरणे रयणसरिसा । सिद्धनिवैमहिओ जो, कुमारवालस्स बोहगरो ॥ 1 ॥ सव्वण्णुसमो इहयं, कलिकालम्मि य समणवई जाओ। दंसणियसव्वगंथा, जेण विरइया जगपसिद्धा ॥ 2 ॥ सिरिहेमचन्दवरी, विन्नान्न्विबुद्द्विन्न्मिय्प्य्क्म्लो। तस्स हि सब्भूयजसं, गायमि कत्थूरखरी I ॥ 3 ॥ सिरिहेमचंदसूरिणो जम्मो विक्कमस्स सैर-वेय-भूमि-ससंक(1145) वरिसम्मि कत्तियसुक्कमुण्णिमाए धंधुगानयरम्मि होत्था । तस्स पिउणो नाम 'चाच' माउए य 'पाहिणी' आसी। गिहत्थावत्थाए हेमचंदस्स नाम चंगदेवुत्ति । तस्स मोढजाईए उप्पत्ती हुवीभ । चंदकुलायरियदेवचंदसूरी सिरिथंभतित्थम्मि तस्स माऊए आणं घेत्तणं विक्कमस्स गयणसर-चंद-भूमि (1.150) वरिसम्मि माहमासस्स सुक्कचउद्दसोए मंदवासरे रोहिणीनक्खत्तम्मि सिरिपासणाहचेहयम्मि दिक्खं दाऊणं सोमचंदत्ति नाम अकरिंसु । तओ सोमचंदो निम्मलमैबलेण नाय-वागरण-साहित्तपमुहबिज्जाओ अब्भसित्ता विसेसओ मैविगासनिमित्तं कम्हारदेसम्मि गंतूण सरस्सईदेवीसमाराहणमणोरहं कासी। तयणतरं थंभणतित्थाओ गीयद्वसाइहिं सह विहारं काऊणं कमेण थंभतित्थसमीवस्थिअ-रेवयावयारतित्थम्मि सिरिनेमिणाहचेइए तीए आराहणे सावहाणपरो होत्था । तैया पुण्णाणुभावाओ ममरतीए नासग्गठविभनेत्तस्स तस्स सोमचंदस्स पुरओ पञ्चक्खीहोऊण पसण्णा सरस्सई वएइ-'वच्छ ! देसंतरं मा वच्चसु, तुम्हेच्चयविसुद्धभत्तीए तुद्वा ह्ण्। तुम्ह इच्छिअं एत्थच्चिम सिज्झिहिई' ई वोत्तणं सा अदंसणं पत्ता । लद्धसरस्सइपसायं तं सोमचंदं पासिऊणं गुरखो संघसमक्खं नगराहीसविहियमहसवपुव्वयं विक्कमस्स रस-ऊ-सेसि-ससंक (1166) वरिसम्मि अक्खयतैयाए मज्झण्हसमए सूरिमंतपयाणेण तं आयरियपए ठवित्था । तैया सो हेमचंदसूरी इअ नामेणं पसिद्धिं पाविओ॥ तस्स माया पाहिणी सुयसिणेहेण गुरुसगासम्मि संजमं गिण्हित्था । जणणीवच्छलो अहिणवायरिमो गुरुहत्थाओ तं पवत्तणीपयम्मि ठवीम । Page #14 -------------------------------------------------------------------------- ________________ हेमचंदसूरी तओ विहरमाणो कमेण अणहिल्लपुरं समागच्छित्था । एगया सिद्धराओ भूवई गयवरारूढो रायवाडिगाए वियरंतो रायपहम्मि विवणीसंठियं हेमचंदपहुं पेक्खिऊणं तम्मुहाओ सुभासि सुणिउं पेरेइ, तैया सूरिणा वुत्तं-'हे सिद्धराय ! नीसंकं गयरायं चलावेसु, दिसिगया तसिंतु, तेहिं किं ? जओ पुढवी तुमए च्चिय उद्धरिया' एवं 'सुहासिअं सोच्चा पसन्नहियओ सो नरवई रायसहाए आगमणटुं पत्थण कासी। एगया सिद्धराएण मालवदेसविजएण तओ आणीओ भोयवागरणपमुहगंथभंडारो सिरिहेमचंदस्स द्ण्सिओ। सिद्धरायस्स निदेसेण हेमचंदपहुणा 'सिद्धहेम' त्ति अभिणवं वागरणं सुत्तउणाइ --धाउपाढ-गणपाढ-लिंगाणुसासणनामपंचंगरूवं निम्मविरं । तस्स य अटुज्झाया । तस्स बागरणस्स विवरणढाए बिहन्नासो महावुत्ती लहुवुत्ती य निम्मियाओ । विसेसओ नाममालासेसनाममाला-अणेगर्3हनाममाला-देसियनाममाला-निघंटु-छंदोगुसासण--कव्वाणुसासण-तिसदिसलागा. पुरिसचरिय-सत्तसंधाणमहाकव्व-दुविहदुगासयकव्व पमाणमीमंसा-जोगसत्थपमुहा विविहविसयगंथा विरइया य । ते य विउसगणेहिं पमाणीकया । ___पंडियपवरभागवयायरियस्स इंदजालियदेवबोहस्स दुक्खियावत्थाए तेण सूरिणा सहेज्जं कयं । सिद्धरायनरवई पुत्तस्साऽभावेण सिरिहेमचंदपहुणा सद्धि तित्थजत्ताए निग्गयो । पुव्वं सिद्धगिरिम्म जत्तं काऊणं तित्थस्स पूआइ दुवालसगामे दाऊणं रेवयायलतित्थम्मि समागओ । तस्थ नियसजणमंतिकारियजिण्णुद्धारम्मि सत्तावीसलक्खसुवण्णदम्मवयं सोच्चा तं च लाहं सयं घेत्तूणं सो बहुयं प्स्ण्सिओ। तओ सिरिहेमचंदसूरिसहिओ सो सिद्धराओ सोमेसरपट्टणम्मि उवागओ । तत्थ महादाणाई दाऊणं अच्चब्भुयपूअं च काऊणं सो अंबिगादेवीए अहिटिए कोडिणारनयरम्मि अबिंगादेवीदसणटुं समागमओ । पुत्तटुं आराहियाए अंबिगादेवीए , सिद्धरायस्स पुत्ताभावो निदिट्ठो । तस्स य उत्तराहिगारी पेइय-भाउ-देवपसायस्स पोत्तो तिहुवणपालस्स पुत्तो कुमारवालो होही त्ति देवीवयणं सोच्चा पुवकम्मदोसेण तम्मि वेरं वहेइ । तस्स वहाइ विविहे उवाए चिंतेइ । तं वियाणिऊण कुमारवालो वेसपरावट्टणं काऊणं अच्चंतगूढठाणे वसिउं लागो । एगया सिरिहेमचंदेण अणहिल्लपुरनयरम्मि सिद्धरायभएण भमंतो सो र्क्खिओ। पुणो वि एगया थंभतित्थम्मि सावगदुवारेण बत्तीसलक्खदम्मे दाविऊण तस्स सहेज्जं दिण्णं । विक्कमस्स गह-नंद-रुद्द (1199) वरिसम्मि सिद्धराए परलोगं गए कुमारवालो महाराओ जाओ । सो विवत्तिसमए सहेज्जकारगे सव्वे आहविऊण अईव सम्माणं तेसिं कासी। 1 पहावगचरियंतग्गयसिरिहेमचंदचरिए एयं सुहासिकारय प्रसरं सिद्ध । हस्तिराजमशतितम् । प्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥ 6 ॥ Page #15 -------------------------------------------------------------------------- ________________ सवायलक्खदेसाहिवै-अण्णोरायस्स अणेगसो जयम्मि निष्फले गए तस्स जय, नियमंती बाहडो पुच्छिमओ ऽकहं सो जिणिज्जइ ?' / तैया मंतिबाहडवयणेण पट्टणसंथिअसिरिपासणाहचेइअमज्झम्मि सिरिहेमचंदपहुपइट्ठिअमहापहावजुअसिरिअजियणाहजिणीसरपडिमाराहणेण अण्णो रायस्स विजओ विहिओ। ___ एगया जहणधम्मसवणे मंतिबाहडमुहाओ सिरिहेमचंदसूरिणो गुणे सोच्चा तं च आहविऊणं तम्मुहाओ जिणधम्मं सुणिऊणं मंसाहारचागपमुहनियमे गिहित्था । तओ सो जइणसत्थाणं अज्झयणं कुणंतो कमेण महासावगो संजाओ । नियदंताणं विसोहणटुं बत्तीसं जिणचेहयाई तह य नियपियरसेयनिमित्तं 'तिहुवणविहार'-चेइअं अन्नाई च अणेगचेइआई करावेसी । पुव्वं सिरिअजियजिणाराहणेण अण्णोरायस्स विजओ कओ आसी, तो तस्स सुमरणनिमित्तं तारंगायलसिहरम्मि उच्चयमं भव्वमहापासायं कराविऊणं तम्मि इक्काहिगसयंगुलपमाणं सिरिअजियणाहजिणपडिमं करावित्ता तहिं pai8 कराविस्था । ___ उदयणमंतिस्स बीयपुत्तेण अंबडेण भरुअच्छनयरम्मि 'सौणिगाविहार' चेइअस्स उद्धारो को तस्स पइट्ठा वि विक्कमस्स ऊ-चंद-आइच्च (1216) वरिसम्मि सिरिहेमचंदसूरिणा बिहिया। - सिरिहेमचंदपहुणो उवएसेण कुमारवालो नरिंदो समणोवासगस्स दुवालसवयाई गिहित्था । ताहे सो नियसव्वदेसेसुं जीववहं तह य जूअपमुहसत्तवसणाई निवारित्था । सिरिहेमचंदसूरिस्स वयणेण कुमारवालो सिंधुसोवीरदेसरायधाणीवीमभयपट्टणस्स भूमि.. खणणेण निग्गयाओ पुवकालियजिणपडिमाओ इह पट्टणम्मि आणाविऊणं जिणचेइएस पइट्ठाविआओ । एवं आयरियसिरिहेमचंदसूरी कुमारवालमहारायं पडिबोहिऊण तह य सव्वंगीअगंथरयणेण गुज्जरदेसस्स सिरिजिणसासणस्स य अणुवमं पहावणं काऊणं विक्कमस्स नंद-नयण-भुय-ससंक(1229) वरिसम्मि चौरासीइवरिसाउसो सग्गं समागओ । एवं महापुरिसाणं गुणगाणं कम्मक्खयाय होइ । तहेव इह उसहचरियविरयणे सिरिहेमचंदसूरिविरइयतिसहिसलागामहापुरिसचरियस्स पढमपव्वस्स उवओगो मए विहिओ । तेण एएसिं महापुरिसाणं गुणगाणं मज्मवि कम्मखयटुं हवेउ । एवं सिरिहेमचंदपहुणो संखेवओ पहावगचरियस्स समत्तीकाऊणं अहुणा तिसहिसलागा पुरिसचरियाइमपव्वस्स रूवरेहा मए आलिहिज्जइ Page #16 -------------------------------------------------------------------------- ________________ अणाइनिहणम्मि एयम्मि जगम्मि पौरपुण्णोदएण सुलद्धमणुअभवा संखाईया पाणिणो अज्झप्पुन्नैपयं पाविआ । एएसि पुरिसुत्तमाणं सब्भूयकित्तणाई जिणागमेसु अणेगठाणेसु विहियाई । तेसिं च निदेसो सत्थेसु महापुरिस-सलागापुरिसाभिहाणेण निदंसिज्जइ । . ___ इह भरहखेत्तम्मि पत्तेगं ओसप्पिणीए तह उस्सप्पिणीए तिसट्ठी तिसट्ठी सलागापुरिसाणं गणणा किंज्जइ, इमीए वट्टमाणकालहुंडावसप्पिणीए चउव्वीसं तित्थयरा, दुवालस चक्कवट्टिणो, नव वासुदेवा, नव बलदेवा, नव पडिवासुदेवा इअ तिसट्ठी सलागापुरिसा संजाया । सिरिसीलंकायरिए नवपडिवासुदेवाणं निदेसं अकिच्चा महापुरिसाणं 'चउप्पण्णं गणणा साहिया अस्थि । तहिं च जौवाणं संखा सट्ठी अस्थि, जओ सोलसैम-सत्तरसैम-अट्ठारसैमतित्थयरा एयम्मि भवम्मि च्चिय तित्थयरा चक्कवट्टिणो वि संजाया, भिण्णभिण्णभवाविक्खाए जो चिय तिवुवासुदेवो सच्चिय कालंतरम्मि सिरिमहावीरसामी नामेणं चउव्वीसइमो तित्थयरो जाओ, तेण तयविक्खाए एगूणसट्ठी सलागापुरिसा गणिज्जंति । __ एएसिं सलागापुरिसाणं गुणाणं उक्कित्तणं पुवकालम्मि पुव्वाणुयोगम्मि आसी । मज्जयणसमए सो न लहिज्जइ । अहुणा उ सलागापुरिसवण्णणविसया गंथा इमे संति । 1 चउप्पण्णमहापुरिसचरियं, 2 कहावली सिरिभद्देसरसरिविरइया. 3 हेमतिसट्ठी, 4 उवज्झायमेहविजयगणिविरइया ल्हुतिस्त्त्त्थी। अन्नं च दिगंबरीयमयम्मि महापुरिसवण्णणविसया कईई गंथा संति, जे इमे 1 सिरिनिणसेणायरिएण आइपुराणदुवारेण महापुरिसचरियं पारद्धं, तस्स य सीसेण गुण भदेण उत्तरपुराणरूवेण संपुण्णं विहियं । 2 पुप्फदंतविहियं तिसद्विमहापुरिसालंकार किं वा महापुराणं । कलिकालसव्वण्णुसिरिहेमचंदपहुणा सक्कयभासाए तिसद्विसलागापुरिसचरियं छत्तीससहस्ससिलोगसंखपमाणं विरइयं अस्थि । तं च दससु पव्वेसु विभैयं तहिं च पढमपव्वम्मि छ सग्गा संति । एवं इहयं पि पत्थुयचरियं पढमपश्वस्स पाइयभासाए रूवंतरं अस्थि । इहावि पव्वस्स ठाणम्मि वग्गो तह य सग्गस्स ठाणम्मि उद्देसो एरिसं नामं ठवियं । अहिगारा देवाहिदेव-पढमसिरिउसहणाहस्स तेरस भवा संति । तत्थ पढमोदेसम्मि दुवालस भवा । तह बीय-उद्देसाओ चरिम-छठुइसे जाव तेरसमो अंतिमभवो वण्णिओ अस्थि । 1 समवायसुते-पडिवासुदेवस्य निहेस्रो न विहिओं, तेण तत्थ चठप्पन्नं (54) संखा कहिया । Page #17 -------------------------------------------------------------------------- ________________ विसेसओ-बीयौद्देसम्मि सत्तकुलगराणं वुत्तंतो, तह य भरहचक्कवट्टिस्स उप्पत्ती निहिट्ठा । तैयम्मि भरहरायस्स चक्करयणलाहो, मरुदेवाए मोक्खगमणं । चउत्थम्मि भरहरायस्स छक्खंडसाहणा । पंचमम्मि भरहस्स बाहुबलिणा सद्धिं जुद्धं । छद्रुम्मि भरहनरवइणो पुत्तस्स मरीइणो वेसपरिवट्टणं । सिरिउसहणाहस्स भरहचक्कवट्टिणो य अट्ठावयगिरिम्म निव्वाणपयसंपत्ती । अवरं च एयस्स गंथरयणाए सिरितवागच्छाहिवै-सासणपहावग-आबालबभयारि-सूरीसरसेहराऽऽयरियविजयनेमिसूरीस-पट्टालंकार- समयण्णू-वच्छल्लवारिहि-गुरुदेवसिरि--आयरियविजयविण्णाणसूरीसरं सुमरणपहम्मि समाणेमि । तास अणुवमकिवादिट्ठीए सुहासिसाए य पेरिओ हं गंथसमत्तीकरणे पक्कलो संजाओ । तस्स य निदेसेण मुद्दणालए मुद्दणद्रं एसो गंथो समप्पिभो । किंतु संपुण्णमुद्दणकज्जाओ पुव्वं तस्स गुरुदेवस्स सिरिथंभतित्थे ओसवालुवस्सयम्मि विक्कमस्स नेत्त-भुय-गयण-कर(2022) वरिसम्मि .महुमासस्स सुक्कदसमीवासरे आराहणपुव्वगं देहविलयाओ सरणविरहिमओ हं सजाओ, तेण गुरुदेवविरहबाहा मे चित्तं अज्ज वि जाव अईव दूमेइ । पज्जते इमस्स गंथस्स मुद्दणपत्ताणं संसोहणकम्मम्मि मईयपरिवारगय-उवझायचंदुदयविजयगणि-मुणिअसोगचंदविजय-मुणिजयचंदविजयपमुहेहिं जेहिं सहेज दिणं ते वि भ्न्न्न्न्वायारिहा। इम वेय-नयण-गयण कर (2024) वरिसम्मि सूरियपुरम्मि विजयकत्थूरसूरी निवेएइ । Page #18 -------------------------------------------------------------------------- ________________ - 9-10 पढमवग्गो विसयाणुकमिणिगा सिरिउसहणाहचरिए, पहाणविसयाण संगहो जो उ सो एत्थ मए वुत्तो, साहुगणाण सई सुमरहू~ ॥ 2 ॥ पढमवग्गे पढमो उद्देसो एढमो धणसत्थवाहभवो-तत्थ धणस्स वसंतपुरनयरगमणे वियारो, धम्मघोसायरियस्स समागमो, धणेण सह धम्मघोसायरियस्स नयरामो निग्गमणं, गिम्ह-वासा-ऊवण्णणं, अडवीए वासो, सत्थजणदुहेण धणस्स चिंता, सूरिणो य समीवम्मि समागमणं, सूरिधणसस्थवाहाणं संलावो, धणस्स घयदाणेण बोहिबीयसंपत्ती धम्मुवएसो, धणस्स वसंतपुरनयरे आगमणं । पढमो भवो स्म्त्तो। ..3-9 धणस्स जुगलियनरत्तणेण समुप्पत्ती, उत्तरकुराए कप्पतरवो सोहम्मकप्पे उप्पाओ । बीओ जुगलियभवो तइओ य सुरभवो समत्तो । चउत्थो महाबलभवो सयबलस्स वेरग्गं, सयबलस्स दिक्खा, महाबलो य राया जाओ, सयंबुद्धमंतिचिंतणं, महाबलस्स अग्गओ उवएसदाणं, संभिन्नमइणो चव्वागमयदसणं सयंबुद्धकयजीवसिद्धी, सयंबुद्धकहिओ नरिंदस्स पियामह-ऐबलवुत्तंतो दंडगनरिंदवुत्तंतो य, सयंबुद्धस्स असमए उवएसदाणस्स कारणं, महाबलनरिंदस्स दिक्खा अणसणं च । चउत्थो महाबलभवो समत्तो । 10-19 पंचमो ललियंगदेवभवो ललियंगदेवो तस्स य समिद्धी, ललियंगदेवस्स जिणपडिमा-दाढापूअणं, तस्स सयपहा महादेवी, सयबुद्धो ईसाणकप्पे दढधम्मो देवो जाओ, निन्नामिगा, जुगंधरमुणिस्स केवलनाणं, तस्स य उवएसो, निन्नामिगाए सम्मईसणलाहो, अणसणं च काऊणं सा ललियंगदेवस्स संयंपहा देवी जाया, ललियंगदेवस्स चवणचिन्हाइं, तओ चविऊण ललियंगो वज्जजंधो सयपहा य सिरिमई जाया । पंचमो भवो स्म्त्तो। 19-25 छट्टो वज्जजंघभवो सिरिमईए वज्जजंघेण सह परिणयणं, वज्जजंघो सिरिमई य मच्चुं पावित्ता उत्तरकुरूसुं तमओ अ सोहम्मदेवलोगे समुप्पण्णा । छट्ठो वज्जजंघभवो समत्तो । सत्तमो जुगलियभवो अहमो य देवभवो स्म्त्तो। 25-29 / नवमो जीवाणंदभवो__ जीवाणंदाइमित्तठक्ककयमुणिचीच्छा, जीवाणंदाइमित्ताणं संजमग्गहणं बच्चुयकम्पे य समुप्पत्ती । नवमो जीवाणंदभवो दसमो यः देवभवो समत्तो । 29-32 ॥ Page #19 -------------------------------------------------------------------------- ________________ इक्कारसमो वज्जणाभचक्कवट्टिभवो देवलोगाओ चविऊण जीवाणंदाइणो छ वज्जणाहप्पमुहा जाया-वजसेणो तित्थयरो वज्जणाहो अ चक्कवट्टी जाओ, वज्जणाहाईणं पव्वज्जा, वज्जणाहस्स वीसठाणगेहिं तित्थयरनामकम्मनिकायणं, वज्जणाहाईणं सव्वदसिद्धविमाणम्मि समुप्पाओ । . इक्कारसमो वज्जणाहचक्कवट्टिभवो दुवालसमो य देवभवो समत्तो । 32-37 / बीयौद्देसोकुलगराणं उप्पत्ती-सेट्टिचंदणदासस्स पुत्तो सागरचंदो, सागरचंदस्स उज्जाणे गमणं भयाओ च पियदसणाए रक्खणं, चंदणदासस्स पुत्तस्स पुरओ उवएसो, सागर चंदस्स पियदसणाए सह विवाहो, असोगदत्तस्स एगते पियदसणाए मिलणं, सागरचंदेण सह असोगदत्तस्स संवाओं, सागरचंदाइणो मरणं पाविऊणं जुगलियत्तणे समुप्पण्णा । 37-42 / ___ कालचक्कसरूवं, विमलवाहणाइणो सत्त कुलगरा, सत्तमो कुलगरो नाभी मरुदेवा य भज्जा, मरुदेवीए चउद्दससुमिणदंसणं, मरुदेवाए पुरओ नाहिकुलगरस्स इंदाणं च सुमिणफलकहणं, गभप्पहावो उसहजम्मो य । 43-48 / दिसिकुमारीकयजिणजम्ममहसवो । 48.50 / सोहम्माहिवइणो जिणजम्मणघराओ जिणं घेत्तूण मेरुम्मि गमणं, ईसाणकप्पाईंदाणं मेरुसिहरे समागमणं, अच्चुयकप्पाइ-इंदकयाभिसेगमहसवो, सोहम्मकप्पिंदकयाभिसेगमहूसवो, सक्ककयजिणिदथुई । 51-58 / नंदीसरदीवे इंदाइकय-अट्टाहियामहूसवो, इंदकयमहसवो समत्तो । 59-60 / 'उसह' त्ति नामकरणं वंसठवणं च, जिणजोव्वणकाले देहसोहा देहलक्खणाई च । 60-63 / पहुणो देवकयसंगीयपेक्खणं, सक्ककयविवाहपत्थावो, आभियोगियदेवकयमंडववण्णणं अच्छराहिं सुमंगलामुणंदाणं पौणीकरणं, सामिणो विवाहमंडवे आगमणं, देवीहिं कयविवाहौवयारो, पहुणो विवाहमहूसवो । 63-69 / / ___भरहाइपुत्ताणं उप्पत्ती, सुरवैकयजिणरज्जाभिसेगो, विणीयानयरीनिम्माणं, जिणस्स रज्जगसंगहो, अग्गिणो उप्पत्तो, जगवइणो सिप्पकलाइपयंसणं, रज्जाववत्था य । 69-73 / / उसहप्पहुणो वसंतूसवनिरिक्खणं, उसहप्पहुणो वेरग्गं । बीओ उद्देसो समत्तो । 73-76 तइओ उद्देशो उसहपहुणो भरहस्स रज्जदाणं, संवच्छरियदाणं, दिक्खामहूसवो, कच्छ-महाकच्छपमुहाणं दिक्खा, उसहपहुणो अण्णमुणीणं च आहारस्स असंपत्ती, कच्छमहाकच्छाईणं आहा Page #20 -------------------------------------------------------------------------- ________________ रचिंता, नमिविणमीणं आगमणं, पहुपासम्मि नमि-विणमीणं रज्जमग्गणं, धरणिंदागमणं च; नागराएण नमि-विणमीणं विज्जाहरेस्सरियदाणं, वेयड्ढगिरिवण्णणं । 77-85 / विज्जाहराणं मज्जाया, उसहपहुणो पढमा भिक्खा, सिजसकुमारस्स पढमं दाणं, उस. हप्पहुणो बहलीदेसे गमणं, बाहुबलिणो य वंदणटुं आगमणं, सामिणो अदंसणे बाहुबलिणो पच्छायावो, उसहसामिणो केवलणाणुप्पत्ती । 86-95 / समोसरणं, इंदकयौसहजिणथुई, मरुदेवाए विलावो, भरहनरिंदस्स पुरओ सामिणाणुप्पतीए चक्करयणुप्पत्तीए य जुगवं निवेअणं, मरुदेवाए सह भरहस्स सामिवंदणटुं आगमणं, मरुदेवीए मोक्खो, भरहनरिंदकयजिणथुई, उसहजिणस्स देसणा-संसारसरूवं, सम्मैंसणलाहो, सम्मईसणलक्खणाई, उसहसेणाईणं दिक्खा, चउव्विहसंघस्स गणहराणं च ठवणा, पहुणो जक्खबक्खिणीओ, विहारो , ऐसया य । तइयो उद्देसो समत्तो । 95-110 / .. चउत्थो उद्देसो चक्कपूअणं , भरहस्स दिसिजयाय पयाणं , चक्कीणं रयणाई, दिसिजताए मागह-वर दामतिस्थाहिगारो कयमालदेवाहिगारो य, सिंधुनईए परतडस्थिअमिलिच्छाणं विजमो, तमिस्सागुहाए दुवारुग्घाडणं, मणिरयणकागिणीरयणाणं वण्णणं, उम्मग्ग-निमग्गनईओ, गुहाओ बाहिरं निग्गमणं, उत्तरभरहम्मि चिलायाणं विजओ, हिमवंतगिरिकुमारदेवविजओ, उसहकूडम्मि नामलिहणं, नमि-विणमिविज्जाहराणं विजओ, इत्थीरयणं, गंगादेवी-नट्टमालदेवविजओ, न्व्निहिन्नो। 111-136 / ___ औज्झानयरीए पवेसमहसवो, भरहस्स महारज्जाभिसेओ, चक्कवष्टिस्स सामिद्धीओ, मुंदरि दणं भरहस्स चिंता सुन्दरीए य दिक्खा, भरहेसरकया धम्मचक्कवट्टिणो थुई । ___ 136-146 / भरहस्स अट्टाणउइभाऊणं पहुणो उवएसो, एत्थ इंगालगारस्स दिट्ठतो तेसिं च दिक्खा । चउत्थो उद्देसो समत्तो । / 146-147 / पंचमो उद्देसो भरहस्स बाहुबलिणो अग्गो दूअपेसणं, तक्खसिलापुरीए पवेसो, बाहुबलिणा सह संभासणं, सुवेगदूअस्स सहाए निग्गमणं, विणीआनयरीए आगमणं, भरहनरिंदस्स मंतीहिं सद्धि वियारणा, भरहनरिंदस्स संगामकरणटुं पयाणं बाहुबलिणो वि पयाणं, भरहबाहुबलीणं सइण्णववत्था, उभण्हं सेण्णाणं संगामटुं सज्जीभवणं, संगामपारंभे जिणिंदपूअणं । 148-168 / ___जुद्धनिवारणाय देवाणं आगमणं, भरहस्स नियसेण्णाणं पुरओ बलपयंसणं, भरह-बाहुबलीणं दिट्रिपमुहजुद्धं, भरहस्स चक्कमोयणं, बाहुबलिस्स दिक्खा, झाणमग्गया केवलनाणं च । पंचमो उद्देसो समत्तो । 168-184 / Page #21 -------------------------------------------------------------------------- ________________ छटो उद्देसो मरीइणो वेसपरिवहणं, मरीइसरीरे पीडा, तहिं च रायपुत्तस्स कविलस्स आगमणं दिक्खा य, उसहसामिणो अदावयगिरिम्मि समागमणं, अढावयगिरिवण्णणं, समवसरणं च । वासवविहिय-सिरिउसहजिणथुई, धम्मदेसणा, पंचविह-अवग्गहसरूवं, भरहेण सावगाणं भोयणदाणं । 185-197 / सिरिउसहजिणीसरदेवकहियभावि-तित्थयर-चक्कवट्टि-वासुदेव-बलदेव-पडिवासुदेवाणं सरूवं । 197-203 / भरहेण पुढेण भगवया मरीइणो भाविसरूवकहणं, कुलमयकरणामओ मरीइणा नीयगोत्तकम्मुवजणं, उसहपहुणो सत्तुजयतिकस्थम्मि आगमणं, केवलणाणलाई दंसिऊण पुंडरीगगणहरं तत्थ ठविऊणं भगवओ अन्नहिं विहारो, दव्वभावसंलेहणासरूवं, पुंडरीगगणहराईणं तत्थ निव्वाणं । 203-206 / ___भरहेण सत्तुंजयगिरिम्मि पुंडरीगपडिमासहिय-उसहजिणीसरचेइयनिम्मवणं, उसहजिणीसरस्स समणाइपरिवारसंखा । 206-207 / भगवओ अट्ठावयगिरिम्मि आगमणं अणसणं च, पहुस्स अणसणं सोच्चा भरहस्स खेओ, तत्थ य आगमणं । आसणकंपाओ तहिं आगयाणं विसन्नहिययाणं इंदाणं अवत्थाणं । 207-208 / तैयारगस्स एगूणणउइपक्खेसुं अवसिठेसुं समाणेसुं माहमासस्स किण्हतेरसीए-सिरिउसहप्पहुणो निव्वाणं, अण्णेसि पि दससहस्ससमणाणं भगवया सद्धिं परमपवासायणं, जिणवरस्स इंदाइकयनिव्वाणगमणमहसवो । 208-212 / - अट्टाक्यगिरिम्मि भरहकारियसिंहनिसज्जापासाओ, नवणउइभाऊणं च थूवनिम्मवणं, भरहेण लोहनिम्मिय-जंतमैयाऽऽरक्खगपुरिसेहिं चेइयरक्खाविहाणं, जिणपडिमाणं वित्थरेण अच्चणाइविहाणं । 212-215 / सोग-भत्तिभरिय-भरहनरिंदविहियचउव्वीसजिणवराणं थुई, विणीयानयरीए आगमण, भरहस्स भोगा । 215-220 / भरहनरिंदस्स आयंसगेहम्मि केवलणाणुप्पत्ती, देवेहि तस्स मुणिवेससमप्पणं, दससहस्सनरवईणं पव्वज्जागहणं । 220-221 / आइच्चजसस्स रज्जाभिसेगो, देसणाए भव्वजीवे पडिबोहमाणस्स भरहस्स पुवलक्खवरिसं जाव विहारो, अट्ठावयगिरिम्मि य निव्वाणं, सव्वाउसपमाणं । 222-223 / छटो उदेसो समत्तो । सिरिउसहसामिजिणवै-भरहचक्कवहिपडिबद्धो पढमो वम्गो समत्तो ॥ Page #22 -------------------------------------------------------------------------- ________________ पुढे पत्तीए असुद्धं चिईच्छा धम्ममि 21 सुद्ध चीच्छा धम्मंमि 1 12 m m शुद्धिपत्रकम् । सोहिपत्तगं . सुद्धं पुढे पंतीए नियनिमित्त जहाणुकूलं धम्मघोसा. वारिधरो भागममिव वत्थ. गिण्हतो मिलासिणो 37 12 कप्पतरवो विज्जुलया0 संझा. ताविज्जइ सयंबुद्ध m 11 m m m s m sanya w m 16 27 सूर्यः mw 18 असुद्धं नियनिमत्तं जहाणुकुलं धम्मधोसा. बारिधरो आगममिव बत्थ. गिण्हो *भिलाषिणा प्पतरवो विज्जुल्लया. संझा. ताबिउजह सयंबुद्धि. सूयः वारियर0 बिणीओ ''यंसंतालि. जोव्वग0 लद्वा जायन्ति ससुत्त. संपतो भसिपत0 भकिखज्जति जलजंतूण. उक्रु. भाई समुप्यन्मो जाइस्सरवंता जुद्धण *हिडिओ छठूतवस्स 52 वारिधर0 विणीओ ''यसतालि. जोवण. . लद्धा जायंति ससुत्त. संपत्तो भसिपत्त. भक्खिजति जलजंतूण. uttara. srm my m ठाणगं गु ठाणगं3 / उद् भास. . उद्भास. सवट्ठ. सम्वट्ठ. छ कि छवि हा सागर. इस सागर. जाई *विवाहेण विवाहेण सत्थं काल धम्म कालधम्म जोइसिमाया0 जोइसिया य भ. *भिसिपमाणी * भिसिच्चमाणी अणेगाणणभभो अणेगाणणभूभो विण्ण , विष्णमरुदवाए . मरुदेवाए अट्टहैं अट्ठण्हं निरुंमणिककदि. मिरुभणिकदि0 भहिमहूसवं, महिममहूसवं भाम भीमौपागच्छंति उवागच्छेह सुवण्णरूप्प. सुम्वणरुप्प. भट्ठोत्त. भट्ठोत्त0 देवाते देवा ते वणेसुय वणेसु य रबु0 * हाउअयं हाउज्जयं गज्जिय गज्जिय पण्हा सराराई 0सरीराई .'ऽणाय. *णीय0 0 . . 4 AI 8 6 : समुप्पन्नो जाइस्सरतो जुद्धण *हिडिओ छट्टतवस्स पण्ही 63 20 8 Page #23 -------------------------------------------------------------------------- ________________ पंतीए पुढे असुद्धं पंतीए 21 12 / रयम. रयण. 111 भै - * तभिव अब्भं. उबऋस्ति बिसाल. पुरोधारत्नम् भरहनरि अह "तमिव अभं0 उब्वटृति विसाल. पुरोधोरत्नम् भरहनरिंदो 18 113 14 णो ऽणो धिद्धी 118 22 पहुणो प्बोहिमो। उद्घान्त60 तंवाणं वरदाममई वाणयात्रात् पक्ख रो 10. . 28 पबोहिमो? उद्भ्रान्तभ्र0 तं वाणं वरदामवई बाणपात्रात् *पक्खधरो वढू, विवत्तीए उसहकूडम्मि वट्ट 84 असुद्धं सुखं बल उवेभो बल-उवेओ भडुणा अहुणा पक्खिविऊण, पक्विबिऊण अणंतरदिण्णक0 अणंतरं दिण्णक. वसंत्0 वसंतू. रोहाऔ. रोहाओ u. संपेक्केण संपक्केण नियाइमा नियोइया कामणीए कामिणीए धि दी . पदृधरे पहधर0पहुणा हत्थेहि हत्थेहि सम समं तुम्हे निज्वं निच्च विमोत्तण विमोत्तूण च स्संति चैस्संति कया त परिचैता परिचैत्ता भगवतस्स अठणा जैउणा *णिज्ज सरीरठ .णिज्जसरीर. कण्णमायर0 कण्णामयर0 * दुःश्वाय. दुःश्वाप. सह भकखरं भक्खरं नाणसं माणस्स उपसमम्सम उवसमसम्म मिच्छत प्राणापह णम् प्राणापहरणम् जलहराव जलहरव्व गण गण- 'चौ. 'सस्थाणं 10 130 131 कया ते 133 रणो भगवंतस्स 131 136 विपत्तीए उसहकुडम्मि हरण्णो ठाणेसुंसाम बिज्जा. विहम0 भंगगंमि पिडसंतिपमकनिहिणो बावत्तरि भोकान्ता *सेणावै विवि ठाणेसुं सामं विज्जा. विहम. अंगणंमि पिउसंतियभवमिहिणो बावत्तरिभाक्रान्ता सेणावई 111 2 - * * * * . . . . सह विव मिच्छत्त इंव इव 11. 26 106 151 153 155 भयाइ भयाई 13 21 / 17 इच्छतो पक्खिज्जमाण पक्सिज्जमाण इच्छंतो सज्जीवति सज्जीभवंति 156 157 1.9 13 सस्थाणं * Page #24 -------------------------------------------------------------------------- ________________ पंतीए 21 असुद्ध बग्धि पुढे पंतीए असुद्धं सुद्धं तम्हे 158 163 वीरषट्ट खुरा बग्धिं जलहरं वीरपट्ट विग्धो भिदेइ सिरि. गच्छंतेहि परस्परं 186 189 19. . . . . . 17 202 205 विधा मिदेई सिरि0 गरछंतेहियरस्परं रयण भण्ण अगृहणात् 25 8.05 169 रयणं भण्म . . . . . . 171 174 अगृहात् एवं सलीहिट्ठम्मि पक्टेसि पवसि उत्तरंगिउ. उत्तरंगिभ. हिट्टमि हिटुंमि. स उज्झा .. भौज्झा. वरिस स. परिसस0 पुंडरीक्ष पुंडरी रागद्दासे. रागहोसे. पल्लंका. पल्लंका. जाणाविउ .. माणावि मण्साणं मणूसाणं गिण्हेसि । गिण्हेसि ? रम्माई रम्माई भिगारगा भिंगारगा गिरि पिव गिरि पिव . मग्गं हिययम्मिप. हिययम्मि प. वएइ बाह बोहट्ठ नह .. . नह सली हिद्विम्मि 211 18. ___25 12 181 चक्कं चक मुदमि सागिणी महेमि सागिणी पायो तस्स पाएसं 223 223 तस्पसुं पाए 4. Page #25 -------------------------------------------------------------------------- ________________ // OM नमो अरिहंताणं ॥ ॥ नमोत्थु णं समणस्स भगवओ महावीरवद्धमाणसामिस्स ॥ ॥ नमो परमगुरुवरायरियसिरिविजयनेमिसूरीसरसिरिविजयविन्नाणसरिबराणं ॥ आयरियविजयकत्थूरमरिविरइयं ॥sirimhaapuriscriyN|| - (सिरिउसहनाहचरियं) तत्थंतग्गयसिरिउसहजिणीसर-भरहचक्कवट्टिचरियपडिबद्धपढमवग्गम्मि पढमो उद्देसो मंगलाचरणंजयौ स उसहजिणिंदो, भवभयभीयाण भवसत्ताणं । हरै भयं जो निच्चं, किच्चा वरधम्मसत्ताणं ॥ 1 ॥ सिरिसंती जिणणाहो, सुर्-असुर्निय्र्सुगीय्गुन्न्गाहो। सइ पसमरसनिमग्गो देउ ममं संतिपरमपयं ॥ 2 ॥ vsudevtnnygvvy-jlnihi-mhnn-sursel-saariccho| राईमै-मणसायर-हरिणंको जयौ . मिजिणो ॥ 3 ॥ भवतावतवियसत्ते, छाहिं काउं व सगफणच्छत्तो । विग्घहरनाममंतो, पासजिणिदो सिवं दिज्जा ॥ 4 ॥ वंदे वीरं वीरं, जलहिजलगहीरममरगिरिधीरं । कम्मरयहरसमीरं, भववदहण-पसमण-णीरं ॥ 5 ॥ 1सत्त्राणम् Page #26 -------------------------------------------------------------------------- ________________ सिरिउसहनाहरिए सेसा वि जयंतु जिणा, भ्विय्ज्ञ्न्म्न्न्न्य्न्न्प्प्स्न्न्न्न्ग्रा। जेवि नमिरहिययपउम-सहस्सकिरणा सिवं पत्ता ॥ 6 ॥ जिणवरवयणुन्भूआ, सन्भूअपयस्थकस्थणे निउणा । / अस्थसमत्तसरुवा, सरस्सई देउ पोहं मे ॥ 7 ॥ इकारसवि गणहरे, गोयमपमुहे गुणगणसंजुत्ते । वंदामि ते वि पुज्जे, जाण पसाया सुयं होइ ॥ 8 ॥ अण्णे वि य गुणगरुआ, चौदस-दसपुग्विणोऽथ आय्रिया॥ मम सइ पसीएज्जा, अमोहवयणा जुगप्पवरा ॥ 9 ॥ वीरजिणीसरसासण-पहावगा सुयपहावसंपुण्णा । जे अण्णे आयरिया, ते मे नाणप्पया होतु ॥ 10 ॥ सिरिहेमचंदसूरी, सवण्णुसमो जयम्मि जो जाओ। जास तिसहि-चरियं, जए पसिद्धं विराएइ ॥ 11 ॥ तग्गयभावे गिहिअ, पाइअभासानिबद्धमेयं हि । ओज्झाय-मेरु-पंडिय - जसभदाणं मए . हेउं ॥ 12 ॥ जयौ सिरिनेमिसूरी, उद्धारगरो कर्यषतिस्थस्स । तवगच्छभूसणं मे, पहावगो सासणे पगुरू ॥ 13 ॥ वच्छल्लवारिही मे, विण्णाणगुरू जएउ स्रिव्रो। जास सुहादिडीए, मन्दो वि समस्थओ जाओ ॥ 14 ॥ कत्थूरायरिएणं, विरइयमेयं महापुरिसचरियं । जाव चरमजिणतित्थं, ताव जयौ भवियबोहगरं ॥ 15 ॥ महापुरिसचरियस्स उवक्कमो अह एयाए ओस प्पिणीइ, उसहाइ-वीरपज्जंता । तित्थयरा चउवीसं, बारह भरहाइणो चक्की ॥ 16 ॥ पडिविण्हुणो य नव नव, बलदेवा केसवा य नरवसहा । जाया उत्तमपुरिसा, तिसहि-संखाइ सुपसिद्धा ॥ 17 ॥ तेसिं पढमं बुच्छं, जिणवर-उसहस्स तेरहभवे य । . सम्मैंस ण ला हा सिवपयसंपत्तिपज्जतं ॥ 18 ॥ Page #27 -------------------------------------------------------------------------- ________________ पढमो धणसत्यवाहभवो ॥ उसहचरिए पढमो धणसत्यवाहभवो-- ___ अस्थि वलयागारसंथिअ-असंखदीवसमुद्देहिं परिवढिओ लक्खजोयणपमाणा यामवित्थरो किंचिदहिगतिलक्खपरिहिसंजुओ जंबूदीवो नाम दीवो । गंगासिन्धुप्पमुहमहानईहि भरहाइसत्तखेत्तेहिं हिमवंताइ-छवरिसधरेहिं च समलंकियस्स तस्स मज्झम्मि नाभिव्य लक्खजोयणपमाणुच्चो मेहलत्तयविहूसिओ चत्तालीसजोयणुच्चचूलो जिणचेहामंडिओ सुवण्णरयणमइओ मेरू वट्टै । तस्स पच्छिमविदेहेसु खीपइट्ठिभं नाम महीमहिलामंडणं महापुरं Asi । tattha mahaiDhIhiM रायमाणो देविदतुल्लो धम्मकम्मेसु सइ सावहाणो पसण्णचंदाहिहाणो महाराया होत्था । तम्मिच्चिय नयरंमि धणणामो सत्यवाहो, सो सरियाणं सागरुन संपयाण ठाणं चिय, तस्स लच्छी वि मयकस्स पहेव अणण्णसाहारणा परुवयारिकफला, सो उरालया-गहीरिम-धीरिमाइ-गुणवरिओ सव्वाण वि सेवणिज्जो आसी। धणस्स वसंतपुरनयरगमणे वियारो-- ___so एगया .गहियमहामंडुवगरणो वसंतपुरनयरं गंतु वियारित्था । तो सो धणो सयले पुरे डिडिमं तालिऊणं नयरवासिलोगे इअ उग्घोसित्था। 'इमो धणसत्यवाहो वसंतपुरनयरं गच्छिस्सइ, जेसि जणाणं तत्थ गंतुं इच्छा सिया, ते सव्वे अमुणा सह चलंतु । सो य भंडरहियस्स भंडं, अवाहणस्स वाहणं, असहेज्जस्स सहेज, संबलरहियस्स संबलं दाही। मग्गे वि चोर-सावयाइकूरपाणिगणेहितो सहगामिबंधवे इव दुबले मंदे य सव्वे पालिस्सइ' / तओ स सुहमुहुत्ते सधव-ललणाकयमंगलो रहे उवविसिऊण पट्टणाओ बाहिरं पट्ठाणं कासी । तया पत्थाण मेरीसइसवणेण वसंतपुरनयरगामिणो सव्वे जणा तत्थ स्भाग्या। धम्मघोसायरियस्स समागमो एत्यंतरंमि आयरिअगुणगणसमलंकिओ धम्मघोसो नाम मरिपुंगवो साहुचरियाए विहरतो धम्मुवएसदाणेण महिं पावयंतो स्त्थ्वाह्स्मीव्मुवागो। धणसत्यवाहो वि तवतेयसा सहस्सकिरणमिव दिप्पंतं तं आयरिअवरं पासिऊण ससंभम उहाय कयंजली तस्स पायसरोयं वंदिऊण समागमणकारणं पुढें, सूरिवरेण उत्तं-'अम्हे तुम्हेहिं समं वसंतपुरनयरं समागच्छिस्सामो' ति । तं सोचा सत्थवाहो आह-हे भयवं ! धण्णो अहं जओ अहिगंतूणं वंदणारिहा तुम्हे अओ अवस्सं मम सत्येण सह समागच्छिस्सह एवं कहिऊण 1 उदार्ता-ग्भीरिम्-धीर्त्वादि। Page #28 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए निअसूअगारे कहेइ-एएसि आयरिअवरियाणं कए असण-पाणाइयं तुम्हेहिं सइ कायव्वं, एवं सोऊण आयरिआ कर्हिति-'अम्हाणं मुणीणं नियनिमत्तं कयं कारिय अणुमोइअं च अन्नाई न कप्पइ, किं च हे सत्थवाह ! सिरिजिणंदसासणे वावी-कूव-तडाग-सरियाइगयं । असत्योवनयं जलंपि वारिय, महुगरवित्तीए आहारगवेसिणो अम्हे, तेण अणेण अलं । महुगारसमा बुद्धा, जे भवंति अन्निस्सिआ। नाणापिंडरया दंता, तेण वुच्चंति साहुन्नो॥1॥ एत्यंतरंमि केण वि जणेण सत्यवाहस्स पुरओ पक्कांबफलभरभरियं एगं थालगं उबिअं । तओ पमोअपुलइअमणो सत्थवाहो मुर्णिदं कहेइ-हे भयवं ! अमूई फलाई गिण्हह, मं च अणुगिण्हित्था । सूरी कहेइ-असत्योवयं एरिसफलाइयं अम्हाणं फासिउं पि न कप्पइ किं पुणो खाइउं ? / समणायारसवणगुणरंजिओ धणो कहेइ-अहो ! दुक्करं समणत्तणपालणं, अम्हारिसेहिं पमायगत्थेहिं एगदिवसंपि पालिउं असक्कमेव । तो सिरिमंताणं जं कप्पणिज्ञं तं दाहिस्सं, मै पसीएह, जहाणुकुलं मए सद्धिं आगच्छिज्जाह एवं वोत्तूण नमिऊण मुणिंदे गमणाय अणुजाणित्या । तओ सत्थवाहो चंचलेहि तुरंगेहि उद्देहिं वसहेहिं विविहवाहणेहिं च तुंगेहिं तरंगेहिं सागरुब्व निग्गो। धणेण सह घम्मघोसायरिअस्स नगराओ निग्गमणं - ___ अह सामण्णमूलगुणुत्तरगुणगण-समण्णिअ-समणवरेहि सह आयरिअपुंगवा वि तेण सह चलिआ । सत्यरक्खणत्यं सो धणो सया अग्गओ तस्स य मित्तो माणिभद्दो पिडओ चलेइ, उभयपासाओ विविहसत्यधराऽऽसारोहवरसुहडेहिं रक्खिज्जमाणो सत्यपाणीहिं च आरकखगगणेहिं सचओ समंतओ परिवेढिओ वैरपंजरमज्झठिओ इव स सत्थो पहंमि निग्गच्छित्या । एवं धणो निद्धण-सिरिमंताणं समभावेण जोगं खेमं च कुणतो सव्वे सह निविग्घेण नेसी । एवं सव्वलोएहिं पसंसिज्जमाणो सो धणो दिणे दिणे रविच्च पयाणं कासी । कईसु पयाणेसु कएमु पहियजणाणं भयंकरो भीसणो अच्चुहामो सरोवराणं सरियाणं च पयाई तणूकुणंतो गिम्हउऊ संजाओ । गिम्ह-वासा-ऊवण्णणं ) तेवणोवि वन्हिच्छडुवमं आतवं वितेणेइ । अच्चंतदसहो पवणो वाइ। तिव्वातवपीलिआ सत्यपहिआ मग्गे पैतरं उवविसंता पइइपवं पवेसं कुणंता पयं पिच्चा पिच्चा भूमीए प्लोत्त्त्तिसु। दिणयरस्स तत्तलोहसरिसपयंडकिरणेहिं मयणपिंडुव्व सरीराणि वि विलीन्नान्नि। / तपनः-सूर्यः । 2 प्रतिप्रपम् । Page #29 -------------------------------------------------------------------------- ________________ पढमो धणसत्थवाहभवो ॥ एयारिसगिम्हयाले सत्यजणा पलास-ताल-हिंताल-नलिणी-कयलीदलेहि tAlaaM'TIkaehiM घम्मयं समं छिदिसु । तओ गिम्हयालस्स ठीच्छेयं, पवासीणं च गइविच्छेयं कुणंतो मेहच्छाइओ वासायालो संपत्तो । खणंतरंमि बारिधरो विधारा-सराऽऽसारं कुणंतो रक्खसो विव उत्तासं जणितो. सत्थपहिएहि दिठो । सो जलहरो अलायमिव विज्जु मुहं मुहं भमाडतो, बालगे इव - पहिए उत्तासिंतो मुसलप्पमाणजलधाराहि वासिउं पुत्तो। जलप्पवाहेहिं पुढवीए सव्वं नीयं उच्चं च समीकयं । मग्गो वि पंकबहुलेहिं दुग्गमो संजाओ । कोसो वि जोयणाणं सयं विअ जाओ । पहिअजणो आजाणुसंलग्गनवकदमो सणिओं सणि चलिउं लागो । सयडा वि पंकवियडे खुत्ता, करहा वि खलियपाया पए पए पडिआ, तया धणसत्यवाहो मग्गाणं दुग्गमत्तणं पासित्ता तीए महाडवीममंमि आवासं काऊण स्ण्त्थिओ। अडवीए. वासो ससमणा मुरिवरा वि माणिभद्देण दंसिए जंतुरहियभूमियले उडेय-उवस्सए * वासं अकरिंसु । तत्थ सत्थलोगाणं बहुत्तणओ पाउसकालस्स य दिग्पत्तणो सम्वेसि पोहेयं जैवसाई च खुत्त्त्ति। तओ ते सत्थजणा तावसा इव कुचेला छुहावाहिआ य कंदम लाई खाइउं पुत्ता। सत्यवासिजणाणं सरुवं नच्चा माणिभद्देण सार्यकालंमि धणसत्थवाहस्स पुरओ विन्नत्तं । सत्थजणदुहेण धणस्स चिंता सूरिणो य समीवम्मि समागमणं सत्थलोगदुक्खसवणचिंताउरस्स सत्यवाहस्स रत्तीए निदावि न समागया । रत्तीए चरमे जामंमि निम्मलासओ आससालापाहरिओ एवं वैत्था---- पत्तजसो णु सव्वस्थ, गओ वि विसमं द्स्ण्|" सामी अम्हाण पालेज्ज, पडिवण्णमहो! इमो ॥ 2 ॥ एयं औयण्णिऊण 'मईए सत्थे अच्चंतदुहिओ को वि इह अत्थि ? जेणाई उवालंभिओम्हि अणेण' त्ति तेणं वियारिअं, हा !! णायं, अकय-अकारिय-अणणुमय-पासुअ-भिक्खामेत्तुवजीविणो धम्मघोसायरिअवरिआ मए सह समागया संति । जे उ कंदमूलफलाईणि कयावि न फरिसंति, अहुणा दुहिए सत्थे ते संति । तेर्सि 1 तालवृन्तीकृतैः । 2 श्रमम् । 3 पाथेयम् । 4 यवसादि-तृणादि । 5 आकर्ण्य । Page #30 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए पहमि जं पओयणं सिया तं अंगीकाऊण मग्गे सह ANIA । अज्जच्चिअ ते संइपहमि समागया, जडेण मए किं कयं ? वायामेत्तेण वि अज्ज जाव उइअं न कयं, अज्ज अहं ताणं मूरिपुंगवाणं नियमुहं कहं दंसिस्सं ? तहवि अज्जावि तेसिं वयणकमलं पासिऊण नियावराहे पक्खालिस्सं, सव्वत्थ वि निरीहवित्तीणं तेसिं तु किं मए कायव्यं ? एवं चिंतमाणस्स मुणिदंसणे ऊसुगचित्तस्स सूरोदओ संजाओ । सुइवत्थविहूसिओ पहाणजणसहिओ धणो सूरीणमुवस्सए समागओ । अभंतरे पविसतो सो पावसमुदस्स मंथणदंडमिव, निव्वुईए पहमिव, धम्मस्स अत्थाणमिव, कल्लाणसंपयाए हारमिव, सिवकंखीणं कप्पदुममिव, संघस्स अलंकारमिव, मुत्तिमंतं आगममिब, तित्थयरमिव धम्मघोसमुर्णिदं पासित्था । तत्थ के वि साहवो झाणाहीणाप्पाणो, के वि मइउणवइणो, के वि काउस्सग्गे संठिआ, के वि आगमपढणतल्लिच्छा, के वि वायणादाणतप्परा, के वि गुरुवंदणसीला. के वि धम्मकहं कुणंता, के वि मुअनाणस्स उद्देसगा, के वि सुअस्स अणुण्णादाइणो, के वि तत्ताइं वयंता दिहा । सो धणो आयरिअपायपंकयं पणमित्ता जहक्कम साहुणो वि वंदेइ । मुणिंदो वि तस्स पावपणासणं धम्मलाई देइ । सूरिधणसत्थवाहाणं संलावो तओ आयरिअपायकमले रायसो इव उवविसित्ता वोत्तं पारंभेइ-'भयवं ! तया सहागमणामंतणं कुणंतेण मर निष्फलं चित्र संभमो दंसिओ, जओ ताओ दिणाओ आरब्भ अन्ज जाव न दिट्ठा न य वंदिआ, न य कयावि अण्ण-पाणीअ-बत्थपमुहेहिं सक्कारिआ, मए मृढेण किं कयं ? जं पूयणिज्जा वि एवं अवमण्णिआ । मम इमं पमायायरणं भयवंता ! तुम्हे सहिज्जाह, महापुरिसा पुढिविव्व सव्वंसहा चिय' / सूरिणो वि आहु-'अम्हाणं मग्गंमि दुट्ठ-सावय-चोर पमुहेहितो' रक्खंतेण तुमए किं न कयं ?, अन्नं च तव एव सत्थजणा पासुअं कप्पणिज्जं उइअं असणपाणाई दिति, तम्हा अम्हाणं सव्वं सिज्झइ, ऊणया कावि न । तओ हे सुद्धासय ! मा विसायं कुन्न्म्'| सत्यवाहो वोल्लेइ-उत्तमा गुणे च्चिय पासंति, तेण तुम्हेहिं एवं वुच्चै । अओ नियपमारण लज्जिओम्हि, किवं ममोवरिं किच्चा साहू अज्ज मज्झ गेहे पेसह, जहेच्छ आहारं देमि । सूरी आह-वट्टमाणेण जोगेण' जारिसा भिक्खा मुणीणं कप्पइ तं तु तुमं जाणेसि । धणो 'जं चिय उवयरिस्सइ तमेव दाह' ति वोत्तूर्ण नमिऊण निआवासे गओ । इमस्स अणुपयमेव 'साहु-संघाडओ धणावासे गओ, तया तस्स अगारे दैव्वजोगओ किमवि कप्पणिज्जं न सिया, तत्तो इओ तो 1 स्मृतिपथे । 2 मौनप्रतिनः । 3 साधुखंघाटकः-साधुयुगलम् । Page #31 -------------------------------------------------------------------------- ________________ पडमो धणसत्थवाहभवो गवेसमाणो मुद्धनियहिययमिब घयं पासित्था, 'तुम्हाणं एवं कप्पेज्जा' इअ कहिऊण 'kappijja'tti वयंतस्स साहुस्स पत्तम्मि सव्वं घयं दिणं । / धणस्स घयदाणेण बोहिबीयसंपत्ती धण्णो हं कयपुष्णो अहं ति चिंतितो मुणीणं पाए पणमेइ । मुणिणो वि सव्वकल्लागसिद्धीए सिद्धमंतसमं धम्मलाहं दाऊण तओ निग्ग्या। एवं धणसत्यवाहेण तया घयदाणपहावेण निम्मलयरभावविसुद्वीए सिवतरुवीयसमं मुदुल्लई बोहिबीअं पत्तं । - धम्मुवएसो* ___रयणीए मुणीण उवस्सए गंतूण मुर्णिदं पणमित्ता पुरओ उवविट्ठो । तया धम्मघोसरिंदो मेहझुणिणा देसणं देइ धम्मो मंगलमुविकटुं, धम्मो स्ग्गाव्व्ग्गो। / धम्मो संसारकंतारु-ल्लंघणे मग्गदेसओ ॥ 3 ॥ धम्माओ भूवो होज्जा एवं धम्माओ वासुदेवो बलदेवो चक्कवट्टी देवो इंदो अ इवै, धम्माहि गेवेज्जय-अणुत्तरेसु अहमिंदत्तणं पावेइ, एत्तो किं किं न सिझै ? जओ उत्तं सग्गो ताण घरंगणे सहयरा, सव्वा सुहा स्ण्प्या। सोहग्गाइगुणावली विरयए, सव्वंगमालिंगणं ॥ संसारो न दुरुत्तरो सिवसुहं, पत्तं करंभोरुहे । जे सम्मं जिणधम्मकम्मकरणे, वटुंति उद्धारया ॥ 4 ॥ .... सो धम्मो दाण-सील-तव-भाव-भेयाओ चउविहो होइ । तत्थ नाणदाणाभयदाण-धम्मुवग्गहदाणओ दाणधम्मो तिविहो वुत्तो, भव्वजीवाणं धम्मुवएसेण नाणसाहणदाणेण य नाणदाणं कहियं । नाणेण जीवो हियाहियं जीवाजीवाइ-नवतत्ताई जाणेइ, विरैं च पावेइ, तो निम्मलं केवलनाणं लहिऊणं निहिललोगेसु अणुगिण्हित्ता परमपयं च पावेइ । अभयदाणं तु मणवायाकाएहिं करणकारण-अणुमोयणेहिपि जीवाणं वहवज्जणाओ होइ । अभयदाणेण जणो जम्मंतरेसु कंतो दीहाउसो आरुग्गवंतो सुरूवो लायण्णवंतो दिढसत्तिमंतो य होइ, तओ परलोगे सुहं इच्छंतेण जीवेसु जीवदया कायव्वा । जओ उत्तं इक्कस्स कए निअजीविअस्स, बहआओ जीव्कोद्दीओ। दुक्खे ठवंति जे केइ, ताण किं सासयं जीअं ? ॥ 5 ॥ 1 धर्मात् Page #32 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए जं आरुग्गमुदग्गमप्पडिहयं, आणेसरत्तं फुद्द्ण्। रूवं अप्पडिरूवमुज्जलतरा, कित्ती धणं जुव्वणं ॥ दीहं आउ अवंचणो परिअणो, पुत्ता सुपुन्न्न्नास्या। ते सव्वं सचराचरंमि वि जए, नूणं दयाए फलं ॥ 6 ॥ धम्मुवग्गहदाणं तु दायग-गाहग-देय-काल-भावविसुद्धीए होइ । तत्य दायगमुदं, नाय-उवज्जिअ-दव्वो नाणवतो आसंसा-रहिओ अणुतावरहिओ दायगो भवुदहितरणत्यं जं देइ तं । इमं चित्तं इमं वित्तं, इमं पत्तं निरंतरं । संजायं जस्स मे सो हं, कयत्थो म्हि त्ति दायगो ॥ 7 ॥ गाहगसुद्धो-सावज्ज जोगविरओ गारवत्तयरहिओ तिगुत्तो पंचसमीजुत्तो रागदोसव- . . जिओ निम्ममो अट्ठारससहस्ससीलंगधारी नाणदंसणचारित्तधरो समकंचणलेटुओ मुहमाणढिओ जींदियो नाणाविहतवचरणसीलो सतरहविहसंजमधरो अट्ठारसविहवंभचेरधारगो एरिसो गाहगो मुद्धिमतो जाणियव्यो । देयसुद्धं तु बायालीसदोसरहिअं असण-पाण-खाइम-साइम-वत्थ-सज्जा-संथाराइभं भवेज्जा । कालसुदं-ज किं चि वि काले संजआणं साहणं दिज्जइ त णेयं । फलासंसारहिएण सद्धाए अजं अप्पिज्जइ तं भावमुद्धं जाणिअव्वं । देहेण विणा न धम्मो, आहाराई विणा न देहो तम्हा धम्मुवग्गहदाणं निरंतरं कायव्यं । सीलं सावज्जजोगविरैस्वं, तं दुविहं देस्विरि-स्व्व्विरि-भेअओ। तत्थ देसविरई तिगुणव्वय-चउसिक्खावय-थूलाहिंसाइ-पंचाणुव्वयसरूवदुवालसविहा जाणियव्वा । इयं च देसविरई जैधम्माणुरयाणं सुस्मुसाइगुणवंताणं सम-संवेग-निव्वेअ-अणुकंपा-अत्थिक्कलक्खणरूवसम्मदसणं पडिवन्नाणं मिच्छत्तरहियाणं साणुबंधकोहुदयवज्जिआणं चरित्तमोहणिज्ज खओवसमेण अगारीणं संजायै । सव्वओ हिंसाइवज्जणेण सव्वविरई होइ। सा उ सहावओ मंदकसायाणं संसारसोक्खविरयाणं विणयाइगुणसंजुआणं महापुरिसाणं साहूणं भवेइ । जंतु किलिकम्मकहाणि दहेइ तं तवं बाहिराभंतरभेअभिन्नं दुवालसविहं जाणेज्जा, दसणनाणचरित्तधरेसु अणिच्चला भत्ती, तेसिं कज्जकरणं, सुहिक्कचिंता, संसारदुगुंछा सा भावणा होज्जा । चउद्धा कहिओ धम्मो, नीसीमफलदायगो । कायन्वो भवभीरूहिं, भव्वेहिं सो सुभावो॥8॥ भास्तिक्या Page #33 -------------------------------------------------------------------------- ________________ पढमो धणसत्थवाहभवो ॥ तो धम्मुवएस सोच्चा धणसत्थवाहो कहेइ-हे भयवं ! अज्ज जाव मज्झ दिणाई निष्फलाइं गयाई, अज्ज मे सहलो दिवहो संजाओ, जेण कयावि अपत्तो जिणदेसिओ धम्मो अज्ज मए संपत्तो 3a कहिऊण अप्पाणं पुण्णवंतं मन्नमाणो निआवासे गओ, परमाणंदनिम्मग्गो सुअधम्मुवएसविआरणाए रत्तिं नेसी । पच्चूसकाले मंगलपाढगो सुत्तुढिअस्स तस्स पुरओ संखगहीरमहुरसदेण पढेइ-'ववसायहरा पाउसव्व रयणी गया, तेयाभिमुहो भाणू संजाओ, सरयकालो इव नराणं ववसायवयंसो पभायकालो वियंभेइ, दिणयरकिरणेहिं सुक्कपंका मग्गा सुगमणा जाया। एयंमि कालंमि ववसायसालिणो सत्यजणा देसंतराइं गंतुं तुवरिंति', इअ तस्स वयणं सोच्चा, 'अणेण फ्याणसमओ जाणाविओ' ति धणसत्थवाहो नच्चा पयाणभेरिं वाएइ । तओ पयाणढक्कासहसवणेण सत्थजणा निअनिअवाहणेहिं चलिउं लग्गा । धम्मघोसमुणिवई वि मुणिचुदपरिवरिओ विहरिउं पौत्तो । धणसत्यवाहो वि सबओ समंता सत्थधरारक्खगपुरिसेहिं रक्खिज्जमाणो निग्गयो । कमेण महाभयाणगाडवि अविग्घेण समुत्तिण्णे समाणे मुर्णिदा वि सत्यवई अणुनाणावित्ता अन्नओ विहरिउं लग्गा । जओ समणाणं सउणाणं, भमरकुलाणं च गोकुलाणं च । अनिआओ वसईओ, सारैयाणं च मेहाणं ॥ 9 ॥ धणस्स वसंतपुरनयरे आगमणं-- सत्यवाहो वि निरुवदवेण गच्छंतो कमेण वसंतपुरनयरं संपत्तो । तत्थ नियकयाणगाई विक्किणंतो पडिकयाणगाणि अ गिण्ही भूरिसमिद्धिमंतो संजाओ । तओ धणो गामाणुगामं वियरंतो निअभंडाणि विक्किणंतो नवाई च गिण्हंतो कमेण नियनयरंमि समागओ । रण्णा वि बहुं मण्णिओ सो धणसत्यवाहो नयरसेहिपयं संपत्तो लोगाणं च विसमकज्जेसु पुच्छणिज्जो वीसासारिहो अजाओ । सो धणसत्यवाहो कमेण पुण्णाउसोधगस्स जुगलियनरत्तणेग समुप्पत्ती- (पढमो भवो समत्तो ॥ 1 ॥ ) ... मुणिदाणपहावेण एयंमि जंबूदीवंमि सीयामहानईए उत्तरतैंमि उत्तरकुरुनामखितंमि जुगलधम्मेण समुप्पण्णो । तत्थ ठिआ जणा अट्ठमतवपज्जते आहाराभिलासिणा जुगलरूवा कोसतिगुच्चा तिपल्लुबमाउसा पज्जंतसमयपसवा मंदकसाया ममत्तरहिआ एगणपन्नासं दिणाई अवच्चजुगलं पालित्ता पज्जते मरणं लहित्ता सुरेसुं ते उववजिरे । उत्तरकुराए भूमीओ सहावओ रमणिज्जाओ संति, मज्जंगपमुह 1 अपत्ययुगलम् । Page #34 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए इसचिहकप्पतरुणो जुगलमणूसाणं सइ बंछिआई अट्ठाई दिति । जो उत्तौसरकुराए प्यतरवो -- मज्जंगप्पमुहा तस्थ, दसहा कप्पपायवा । मणुआणमजतेण, सइ अप्पिंति वंछिअं ॥ 10 ॥ तत्थ मज्जंगकप्परुक्खा सोहणं साउतरं मज्जं 1, भिंगतरवो भायणं 2, तुरिअंगा विविहलयजुत्ताई वज्जाई समप्पिति 3 / दीवसिहा जोइसिआ य अच्चन्भुझं उज्जो कुणंति 4-5 / चित्तंगा पुप्फाई मल्लाई च 6 / चित्तरसा भोज 7, मणिअंगा भूसणाई 8, गेहागारा घराई 9, अंगगिणकप्पतरुणो दियाई वत्थाई दिति 10 ॥ अण्णे वि कप्पतरवो तत्थ मणवंछिअदायगा संति । सो धणजीवो कप्पतरू संपन्नसयलभोगो देवो इव पंचिदियविसयसुहाई झुंजतो सुहेण कालं विणेसी । तो सो धणजीवो निभं जुगलधम्माउसं पालित्ता पुठवजम्मदिण्णसुपत्तदाणाणुभावओं सोहम्मकप्पे सुरो होत्या । सोहम्मकप्पे उप्पाओ__बीओ जुगलिअभवो तइओ अ सुरभवो समत्तो ॥ 2-3 ॥ घउत्थो महाबलभवो अह सो धणजीवो सोहम्मकप्पाओ चविऊण पच्छिमविदेहेसु गंधिलावईए विजए वेभइढपन्चए गंधारनामनगवर गंयसमिद्धपुरे विज्जाहरपइणो सर्यबलस्स रण्णो चंदकताभज्जाए पुत्तत्तणेण समुप्पन्नो । सयबलस्स रण्णो पुत्तो महाबलो जाओ, बलेण नामेण यसो महाबलो संजाओ । रक्खगपुरिसेहिं रक्खिग्जमाणो मायपियरेहिं च लालिज्जमाणो कमेण सो वुडिंढ प्त्तो। कलानिहिच सणिय सणियं समग्गकलासंपुण्णो जणाणं नयणाणंदयरो महामागो होत्था । स समयादिण्ण् समए मायपिऊणं आएसाभो मुत्तं विणयसिरिमिव विणयवई कन्नं परिणेसु । अह सो कामिणीजणकम्मणं रैलीलावणं जोवणं प्त्तो। एगया सयपलो विज्जाहरवई निम्मलबुद्धी महासत्तिमंतो ततजाणगो इमं चिंतित्था उत्तमा अप्पचिंता सा, कामचिंता उ मज्झिमा । अहमा अस्थचिंता सा, परचिंता 'हमाहमा ॥ 11 ॥ सयबलस्स वेरग्गं दुवालसदारेहिं मलसाविणी काया निम्मलाहार-पत्याहूसणेहिं वारंवार सकारिया वि खलुव्य 'विक्किअं पावेद न कंपि गुन्न्माव्हेइ। सरीराओ बाहिरनिग्गय-मल-मुत्त । 1 अनमकल्पतरवः । 2 विक्रियाम् Page #35 -------------------------------------------------------------------------- ________________ घउत्थो म्हाब्ल्भ्वो॥ सिलिम्हेहिं दुर्गछणा जै जायै तया देइंतग्गएहिं तेहिं किं न । एयंमि देहे अच्चतषीहणगकारिणो ऽअयंढे सप्पा इव रोगा समुन्भवति । रूवमसासयमेवं, विज्जुल्लयाचंचलं च जए जी। संझाणुरागसरिसं, खणरमणिज्जं च तारुणं ॥ 12 ॥ जीअं जलबिंदुसमं, संपत्तीओ त्र्ण्ग्लोलाओ। सुमिणयसमं च पिम्म, जं जाणसु तं करिज्जासु ॥ 13 ॥ सरीरंतडिओ वि अप्पा सव्वया कामकोहाइतावेहिं ताबिज्जइ, परिणामकड्डफलदायगविसएस सुहं मन्नमाणो असुइमज्झहिअकीडगुन्च मणयंपि अहो !! न विरज्जइ, कामभोगाऽऽसत्तमणो अंधो कूवमिव पायग्गओ ठिअं मच्चुं न पासइ, विससंनिह-विसएमु गिद्धो अप्पा अप्पणो हिआय न पयट्टेइ धम्माइचऊसु, aNAikAla'nbhAsAo पावसरूवात्थकामेमु पयट्टेज्जा, न पुणो धम्ममोक्खेसुं । अपारे भवनलहिमि महारयणमिव पाणिगणाणं अईव दुल्लहं मणुअत्तणं, तंमि लद्धे वि पुण्णजोगी जिणीसरो देवो, मुसाहवों गुरवो, जिणंदपणीओ अ धम्मो पाविति, तओ परम पत्तेस पमाओ न काययो । जो उत्तं पाविअ दुल्लहलभ, बिज्जलयाचंचलं च मणुअत्तं । धम्ममि जो विसीयै, सो काउरिसो न सप्पुरिसो ॥ 14 ॥ , तम्हा एयंमि महाबलकुमारंमि रज्जभारं समारोवित्ता अप्पणो समीहियं कुणेमो एवं विआरित्ता रज्जागहणहेयवे विणयसंपणं महाबलकुमारं बोल्लाविऊण rajja"dANAya बोहित्था, सो अणिच्छंतो पिउआणाए रज्जभारं घेत्तुं अणुमण्णित्था । ....... महाबलो राया जाओ सयबलस्स य दिक्खा.. तओ सो सयबलनरिंदो सीहासणम्मि महाबलं उवविसावित्ता निहत्थेण तिलगमंगलं काही। तेण सो कुंद सोयरकंतिणा चंदणतिलएणं इंदुणा उदयगिरिव्व सोहीअ । तस्स अभिसेयसमए चंदुदए समुद्दो इव मंगलदुंदुही सबदिसाओ गज्जाविती वाइत्था । सबओ मंतिसामंतपमुहवरपुरिसेहिं समातूण बीओ सयवलनरिंदुच सो महाबलनरवई सविणयं प्न्न्मिओ। एवं सयबलमहीवई रज्जम्मि पुत्तं निवेसित्ता तओ दीणाणाहाईणं दाणे दाऊण नरवैकयमहसवपुव्वयं जुगप्पहाणगुणगणधारगाइरिआणं संनिगासे निक्खंतो । 1 अकाण्डे-असमये । 2 समीपे दीक्षां गृहीतवान् । Page #36 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwwwws सिरिउसहनाहरिए सो रायरिसी केरिसो जाओ? मिउमडवसंपन्ने, गम्भीरो सुस्माहिओ। विहरै महिं महप्पा, सीलभूएण अप्पणा ॥ 15 ॥ एवं सो मुणिवरो गहणासेवणसिक्खाए गुरुवराण पासंमि रयणत्तयं अब्भसंतो सव्वत्थ समचित्तत्तं भावितो, जींदिओ कोहाइअरिंगणं जिणंतो, 'अज्झप्पविसोहिजुत्तो सत्थपारगो समीगुत्तिजुत्तो दसहपरीसहे अहिसहंतो मेत्ती-पमोय-कारुण्ण-मज्झत्थ भावणादिण्णचित्तो परमपए इव अमंदाणंदरससागरनिमग्गो संजमाराहणसीलो संजाओ, एवं कमेण रायरिसी महप्पा माणेण तवसा य निम्मलचारित्तं आराहिऊण अंते अणसणेण निआउं सम्मं ऐवाहित्ता सग्गसंपयं संपत्तो । ____ अह सो महाबलनरिंदो सबलाणेगखेअरबुंदेहिं परिवरिओ इंदो इव अखंडसासणो पुढवि पसासेइ । स रमणिज्जरमणीपरिअरिओ पसण्णचित्तोरम्मारामसेणीसु कमलिणीवणखंडेसु रायहंसो इव कया कीलेइ, अग्गओ पासओ पच्छा नारीगणपरिवेढिओ सो सक्खं मुत्तिमंतो सिंगाररसो इव कया दीसइ, एवं केवलं विसयकीलासत्तचित्तस्स तस्स धम्मविमुहस्स निष्फलाई दिणाइं जंति । एगया सो महाराओ अवरमणिमयर्थमसरिसागेगामच्च-सामन्तप्पमुहविसिट्ठजणविराइअसहाए उवविठ्ठो होत्या । तया रण्णो पहाणमन्तिवरा सयंवुद्धो संभिन्नई सयमई महामई अ नरिंदं पणमित्ता जोगिणो इव महीवैदिण्णेगचित्ता सहामझे नियनियासणम्मि उवविठ्ठा संति । तत्थ सम्मदिही सयंबुद्धो जो निअसामिभत्तिवच्छलो कल्लाणमित्तो बुद्धिरयणरोहणायलुब्ध आसी । जओ जोएइ य जो धम्मे, जीवं विविहेण केणै नएण । संसार-चौरगगयं, सो नणु कल्लाणमित्तो त्ति ॥ 16 ॥ सयंबुद्धिमंतिचिंतणं, महाबलं च पइ उवएसो ___ सो केवलकामभोगासत्तं नरवई दट्टण विचिंतेइ.-अम्हाणं सामी दुईतइंदिएहिं विसयासत्तो पासमाणेसु अम्हेसु हरिज्जइ, तओ तं उविक्खमाणाणं अम्हाणं धिद्धी ? ? / विसयाणंदमग्गचित्ताणं धम्मकम्मविहीणाणं अम्हाणं सामीणं निरत्थय जम्मं गच्छइ त्ति मे मणो तम्मेइ । जै अम्हे हि एसो धम्मसम्मुहो न करिज्जइ तया अम्हाणं नम्म 1 अध्यात्मविशोधियुक्तः । 2 चारकगतम्-कारागारस्थितम् । 3 नर्ममंत्रिणाम् । Page #37 -------------------------------------------------------------------------- ________________ bauttho महाबलभवो मंतीणं च किं अंतरं होज्जा ? / तओ कह पि अम्हेहिं नरिंदो हिअपहमि नेयचो. कया वि सामिवसणजीविणो एए दुटमंतिणो मं निंदिस्सइ अणेण किं मम ? एवं विआरित्ता सव्वमंतिपहाणयमो सोसयंबुद्धो मंती रइयंजली रायाणं विण्णवेइ-हे महाराय ! ससारंमि समुद्दो नदीजलेहि, वडवाणलो समुद्दजलेहि, जमो जंतूहि, अम्मी इंधः । णेहिं न 'तिप्पइ, तहा जीवो वि पंचिंदियविसयसुहेहि कया वि किं तित्तिं पावेइ । अथिराण चंचलाण य, खणमित्तसुहंकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥ 17 ॥ सल्लं कामा विसं कामा, कामा आसीवीसोचमा । कामे पत्थेअमाणा, अकामा जति दुग्गइं ॥ 18 ॥ तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं । भवकोडीहिं न निट्ठइ, जं जाणसु तं करिज्जासु ॥ 19 ॥ मयणेण मएणेव, जणो प्र्व्सीको। सयायारपहभट्ठो, पैडए च्च भवावडे ॥ 20 ॥ विसयवल्लीओ इव इत्थीओ दसणेण फासणेण उवभोगेण य अच्चतं वामोहाय - च्चिअ जायन्ते । अण्णं च एए नैम्ममुहिआ खाण-पाणिक्कदिण्णचित्ता सामिणो परलोगहियं न चिंतिरे, अहो ! दुज्जणा नियत्थसाहणपरा, कुलीणाणं दुज्जणसंसग्गाओ अन्भुदओ कुओ होज्जा ?, जओ बोरीतरुसंनिहिंमि कयली कयावि किं नंदै ? / तो हे सामि ! पसोअमु, सयं विउसो असि, विमूढो मा भवाहि, वसणासत्ति परि. चैत्ता. धम्ममि मणं ठबिज्जाहि । जओ उत्तं-- नरनरवैदेवाणं, जे सोक्खं सव्युत्तमं लोए । तं धम्मेण विढप्पर्3a, तम्हा धम्म सया कुणसु ॥ 21 ॥ जाणइ जणो मरिज्जइ, पेच्छइ लोओ मरंतयं अन्नं । / , न य कोइ जए अमरो, कह तह वि अणायरो धम्मे ॥ 22 ॥ धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरू । * मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो . ॥ 23 ॥ 6 जहा देवहीणं चेइअं, चंदरहिआ रयणी, अचारित्तेण जई, नयणहीणं मुहमिव निद्धम्मो नरो न सोहै । अहियं किं वुच्चै ?, धम्मेणेव नरा सग्गे दिविंदाइसुह 1 तृप्यति । 2 पतत्येव । 3 नर्मसुहृदः । Page #38 -------------------------------------------------------------------------- ________________ 14 सिरिउसहनाहचरिण माणुसभवे अ चकवट्टित्तणं विज्जाहरत्तं च नरिंदत्तगं च लघृणं लोयग्गपयं पावेइरे । अओ हे नरवर ! उकिठपयलाहाय धम्म चिय सरणं गच्छाहि । एवं संयंबुद्धमंतिस्स: वयणं सोच्चा अच्चंतमिच्छत्तदोसकलुसिओ हलाहलोवममई संभिन्नमई आह-- - संभिष्णमइणो चव्वागमयदसणं 15 सयंबुद्ध ! मुठ्ठ सुठु महारायस्स हिअचिंतगो तुमं असि, उग्गारेहिं आहारो इव गिराए भावो नज्जइ । सरलस्स सयापसण्णमणस्स नियसामिणो हियट्ठं तारिसा चिकुलामच्चा वयंति न अवरे, निसग्गकठिणओ तुझ को उवज्झाओ अज्झावगो होत्था, जओ पहुणो पुरओ अयंडासणिपायसरिसं जं एवं ब्यासी। भोगट्ठीहिं पुरिसेहि इह नरिंदो सेविज्जइ, तेहिं 'तुमं कामभोगाई मा भुंजम' एवं कहं बुच्चै । ___ जो धुवाई परिचिच्चा, अधुवं परिसेवए । धुवाई तस्स नस्संति, अधुवं नहमेव य ॥ 24 ॥ ... एयं हि हत्थगयचक्खणिज्जं हिच्चा कैप्परालेहणसरिसं चित्र । परलोगफलओ धम्मो जं कहिज्जइ तं तु अजुत्तमेव, जीवस्साऽभावेण परलोगो नथि चिम । पुढवी-आउ-तेउ-बाऊहिंतो चेयणा गुल-लोट्टुंदगाईसुं मयसत्तीइव समुभवडू, सरीराओ भिण्णो को वि सरीरो न विजइ, जो सरीरं चिच्चा परलोगं गमिस्सइ । अबो नीसंकेण पंचिंदियविसयसोक्खं भोत्तव्यं, अयं निओ अप्पा भोगाओ न बंचणीओ, ससविसाणुन्ध सुहेसु अंतरायकारिणो 'धम्मो अयं, अहम्मो अयं' ति न संकणिज्जा, धम्म-अधम्मा न संति च्चिअ । अण्णं च उव्वज्जति विवज्जंति, कम्मुणा जै जंतवो । उत्वज्जति विवज्जति, बुब्बुआ केण कम्मुणा ॥ 25 ॥ सबहा जीवाणं अभावाओ 'जो एव जीवो मरै सच्चिआ पुणो उववज्जेइ' एयं तु वायामेत्तमेव । ताओ हे महाराय ! सिरीसकुसुमतुल्लसेज्जाए रूबलायण्णजुत्ताहिं सुंदरीहिं समं सेच्छाए रमसु, अमयसरिसासणाई साउरूवाइं पिज्जाई जहारुई भुंजसु, कप्पूरागरुकत्यूरीचंदणचच्चिअदेहो एगसोरम्भनिप्पण्णो इव अहोनिसं चिट्ठाहि, उज्जाण-जाण-चित्तसालाइ-विविहसोहं पेच्छिज्जमु. वेलु-वंस-वीणा-मिअंग कूर्परः-कोणी 2 एकसौरभनिष्पन्नः । Page #39 -------------------------------------------------------------------------- ________________ cauttho mhaablbhvo|| तुरिआइ-निणाएहि अहोरत्तं तुमं विलसिज्जाहि, एवं जावज्जीवं पंचिदियकाममोगोवभोगेहिं सुहं जीवेज, अलाहि धम्मकज्जेहिं, जयंमि धम्माधम्मफलं न सिआ॥ संयंबुद्धमंतिकयजीवसिद्धी-- . तो संभिण्णमइणो वयणं सोच्चा सयंबुद्धो वएड, हे संभिन्नमै ! एवं वयंतेहि स-परसत्तूहि~ नत्थिअजणेहिं अंधेहिं अंधा विव दुग्गईसुं पाडिज्जंति, घिरत्थु ताणं । अयं जीवो मुहदुइजाणगो स-संवेयण-वेयणिज्जो अत्थि । बाहाभावाओ, न हि केणै निसेहिउं सकिज्जइ । जीवं विणा कया वि मुहिओ हं दुखिओ हं ति पञ्चओ कस्स वि न जायए । एवं निआणुभावाओ निसरीरे जीवे साहिए परसरोरे वि जीवो अणुमाणप्पमाणाओ सिज्झइ जहा परसरीरे वि जीवो अत्थि, सव्वत्थ बुद्धिपुवाए किरिभाए उलंभाओ, जो एव जंतु मरै स एव पुणो उव्वज्जइ, एवं जीवस्स परलोगो वि असंसयं अस्थि, एगं चिभ चेयण्णं बालत्तणाओ जोव्वणं इव, जोवणाओ अ वुड्ढत्तणं इव जम्माओ अन्नहिं जम्मंमि जायै । पुबचेयण्णस्स अणुवत्तणं विणा कह. असिक्खिअबालो थणंमि मुहं अप्पेइ ? / अण्णं च अचेयणभूएहितो चेयणो कई जायै । जयम्मि कारणस्स अणुस्वं हि कज्ज दीसइ, देह-जीवाणं कयावि अभिपणतणं न कहणिज्ज, मरणावस्थाए कलेवरंमि जीवो न उवलब्भइ । तओ देहाओ भिण्णो परलोग-गमिरो अयं जीवो अत्थि, धम्माधम्मनिबंधणं परलोगो वि विज्जइ । अओ महाराय ! दुग्गइदाइणो सग्गइविरोहिणो पंचेदियविसए दूरओ मुंचसु, एगो राया होइ एगो को एवं सिरिमंत-दलिदाणं धीमंत-जडाणं सुरूव-कुरूवाणं सबलदुबलाणं निरोग-रोगपीलिआणं सुहग-दुहगाणं च तुल्ले वि मणुअत्तणे जं अंतरं तं धम्माधम्मनिबंधणं नायव्वं, 'एग वाहणं होइ अन्नो तं आरोहै, एक्को अभयं मग्गइ बीओ अभयं देई' एवं धमाधम्मफलं पाऊण हे सामि ! दुज्जणवयणमिव अहम्मो चयणिज्जो, वीयरागवयणमिव सिवसम्मिककारणं धम्मो घेत्तव्यो होइ । एवं सयंबुद्धो खणभंगुरपाइणो सयमइणो खणिअवाय, 'मायामयं च जगं' ति वाइणो महामैस्स मायावायं च विविहजुत्तिपुरस्सरं निराकरिता नरिंदं कहेइ-रायवर ! कामभोगासत्तेहिं विवायकुसलेहिं पुणोदयविमुहेहिं एएहिं तुमं पयारिज्जसि, तमो विवेगं आलंबिता कामभोगे दरओ चइज्जासु, इह परस्थ य कल्लाणाय धम्म चिय सेवि ज्जाहि । अह धम्मियवयणसवणपसण्णवयणो राया वएइ-निम्मलबुद्धि ! सयंबुद्ध ! तुमए अईव सोहणं वुत्तं, अवस्सं धम्मो कायव्वो, न अम्हे धम्मविरोहिणो किंतु समए एव Page #40 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए धम्मो आयरणिज्जो ऽबालत्तणे विज्जाए अब्भासो काययो, जोवणे य विषयभोगा भोत्तव्वा, वुठूत्तणम्मि अ मुणित्तणं कायव्वं' ति कामभोगनोग्गजुम्लत्तणं लघृणं को तस्स उइअं उवेक्खेज्जा, तुमए अवसरं विणा धम्मुवएसो कओ, 'वीणाए बाइज्जमाणीए वेयउग्गालो कि विरायै ?' धम्मस्स फलं saggaiAI तं संदिदं चित्र, तो इहभविग-विसय सुहाऽऽसायरसं असमए किं निसेहसि ? | अशा संयंबुद्धमंतिकहिओ नरिंदस्स पियामहाइबलवुत्तंतो अह सयंबुद्धो कयंजली विष्णवेइ-आवस्सयकरणिजधम्मफलंमि अण्णहा न संकित्था, एगया नरवर ! बालत्तणे अम्हे नंदणवणम्मि गया, तया तत्थ अच्चंतसुंदरख्वधरं एगं सुरवरं पासित्या किवासीलो सो देवो तया एवमाह-हे निव! तब अहं ऐबलो नाम पिआमहो अम्हि, संसारभयविरत्तमणो तिणमिव रज्जसिरि चैत्ता पवज्जमुवागओ, निम्मलयरचारित्ताराहणेण अंते अणसणं गहिऊण लंतगदेवलोगे तस्स अहिवो अहं जाओ 'तुमए वि धम्मकजंमि पमाओ न. कायव्वो' इअ वोत्तूण पयासिआगासो विज्जुन्न सो तिरोहिओ आसि । तओ पञ्चक्खे वि पमाणतरकप्पणाए कि ?, अओ महाराय ! पियामहस्स वयणं सुमरंतो 'परलोगो अत्थि' इअ मण्णसु । नरिंदोवि बोल्लेइ-मंतिवर ! जं तुमए पियामहस्स वयणं सारिओ तं सोहणं कयं, अहुणा हं धम्माधम्मनिबंधणं परलोग मण्णेम्मि । अह अण्णाणतमतैविणासणभक्खैरसमो सो मंतिवरो समयं लणं सागंदं बोत्तुं पारंभेइ चन् " हे नरीसर! पुरा तुम्ह वंसम्मि कुरुचंदो नाम नरिंदो होत्या, तस्स भज्जा कुरुमई, हरिचन्दो नाम पुत्तो । स निवई सुगयभत्तो महारंभमहापरिग्गहेसु सया रओ, जो कयंतुव्व सव्वया पाणिहिंसाइ-निंदणिज्जाऽणज्जकज्जेसु निद्दओ होसी। पंचेदियविसयसुहाई एगंतं भुंजतस्स धम्मविमुहस्स तस्स अंतिमसमए आसण्णनरगदुक्खण्णिगामेत्तसंनिहो सत्तधाउप्पकोवो संजाओ, जेण तस्स सूमालतूलसेज्जा कंटगसेज्जा इव दुहदाइणी जाया, साउसुरसासणाईपि लिंबरसुव्व विरसाणि अ जायाई, चंदणागरुकप्पूरकत्थूरीपमुहसुगंधपयत्थाइंपि दुग्गंधसरिसाई होहीअ, मज्जापुत्तमित्ताइ-परिवारजणा य सत्तुच चक्खूणं उज्वेगजणगा होत्था, अहवा पुण्णक्खए सव्वं विवरीयत्तणं जायै । तया कुरुमई हरिचंदो अतं नरिदं पच्छण्णं 1 स्मारितः । 2 भास्करः-सूयः । 3 सुगतः-बुद्धः । 4 वर्णिकामात्रसन्निभः, वर्णिका वानगी इति भाषायाम् । Page #41 -------------------------------------------------------------------------- ________________ vauttho महाबलभवो ॥ आणंददायगसुहेयाविसयौवयारेहिं प्द्दिजाग्रित्था। कास-सास-मूलजराइवाहिबाहिओ पच्चंग इंगालेहिं चुंबिज्जमाणो इव दाहविन्भलो रौद्दज्झाणपरो स भूवई मरणं ptto। - to tassa putto हरिचंदो तस्स उद्धदेहियं किच्चा सयायारपहासत्तो नायपुरस्सरं रज्जं पालेउं लग्गो । सो राया एत्थ वि पावफलं निअपिउणो अच्चंतदुक्खनिबंधणं मरणं दट्टणं गहेमुं सूरमिव पुरिसढेसुं धम्मं चित्र पसंसिस्था । अण्णया सो निवालमित्तं सावगं सुबुद्धिमंतिवरं कहित्था, 'तुमए पैदिणं धम्मसत्थविउसेहिंतो धम्म सोच्चा मम सो कहिअयो' एयं सुणिऊण सुबुद्धी मंती निच्चं निअपण्णाऽणुसारेण रण्णो पुरओ जिणिदपणीअंधम्मं कहिउ तपरो जाओ, 'जओ अणुकूलपवत्तणं सज्जगाणं ऊसाहकारणं होज्जा' एवं सुबुद्धिकहि धम्म सुणमाणो रोगभीओ ओसहमिव पावभीनो तं सही । अग्णया नयराभो बाहिरं उज्जाणमज्झम्मि सीलंधरमुणिस्स उप्पण्णे केवलमाणे तस्स महसवं काउं देवा समागया । सुबुद्धिणा एयंमि वुत्तंते कहिए सद्धातरंगित्रमाणसो आसारूढो सो राया तं मुणिदं उवागओ, तं पणमित्ता उवविठे नरिंदे स केवलनाणी महामुणी अन्नाणतमहरणिं धम्मदेसणं अकासी । देसणंते स भूवई कयंजली तं मुर्णिदं पुच्छित्या-हे भयवं ! मम पिआ मरिऊण कं गई पत्तो ? / अह सो केवलिवरो वयासी-महाराय ! तब पिआ तिव्वपावुदएण अंते बहुदुक्खं अणुभविऊण सत्तमि नरगावणिं गो। तारिसाणं महाघोरकम्माणं न अन्नं ठाणं सिआ। तं सोच्चा संजायसंवेगो स महीवई मुर्णिदं पणमिऊण उट्ठाय नयरम्मि समागो । पुत्तस्स रज्ज दाऊणं सुबुद्धि मंतिं आह-हे मंतिवर ! हं पयज्ज गिहिस्सं । तुमं मम इव मज्झ पुते वि निर्णिदधम्म सइ उपदिसाहि । सो वि आह-हे नरिंद ! अहं पि तुमए सह पव्वैस्सं, मम पुत्तो तुम्हाणं puttassa aggao dhamma kahissai / to te राय-मंतिणो कम्मगिरिभेयणकुलिपसरिसं महब्वयं गिहित्या, निम्मलयरविसुद्धीए उग्गतवसा किलिटुकम्माई खवित्ता केवलनाणं लद्धणं सिवं प्त्ता। दंडगनरिंदवुत्तंतो__अवरं च तुम्हाणं वंसे पुरा पयंडप्लासगो दंडगो नाम पत्थिवो अहेसि । तस्स पुतो मणिमाली नाम जयभिम विक्खाओ स्ण्जाओ। सो नरिंदो पुत्तमित्तकलत्तेसुं सुवण्णमणि-रयण-रययधणेमुं च अच्चंतमुच्छावंतो अभू । कालकमेण अट्टज्झाणपरो सो निवो मच्चुं पाविध नियभंडागारे अयगरतणेण स्मुव्व्न्नो। तत्थ ठिओ दारुणसरूवो सन्चभक्खिहुआसण इत्र उदित्तो जो जो भंडागारं पवेसइ, तं तं गसेइ । एगया भंडागारं 1 'hutaashnH-अग्निः। Page #42 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिप पविसंतो निअपुत्तो मणिमाली पुव्वजम्मजाइसरणाओ अयं मे पुत्तुत्ति उवलक्खिओ, पसंतागिई दंसिंतो सो अयगरो ससिणेहो मुत्तिमंतो पुन्बजम्मनिअबंधू इव को वि एसो ति मणिमालिणा जान्निओ। तओ मणिमालिनरिंदो कासइ ओहिनाणसंपन्नमहामुणिवरस्स समीवाओ तं नियं पियरं नच्चा, तस्स पुरओ उवविसित्ताणं जिणिदभासि धम्म कहित्था । तओ सो अयगरो अरिहंतधम्म पाविता अणसणं च अंगिकिच्च सुहज्झाणपरो मरिऊण देवलोग गओ । पुत्तनेहेण सग्गाओ आगंतूण स देवो दिव्यमुत्ताहलमंडिअं हारं अप्पित्था, सो हारो अज्जावि तुज्झ हियए अस्थि । हरिचंदनरिंदवंसम्मि तुमं सुबुद्धिमंतिस्स य वंसम्मि अहं जाओ, तओ कमागयनेहभावाओ धम्मे तुमं पट्टिज्जसि । जं तु अयंडे विण्णत्ती किज्जए तत्थ कारणं मुणिज्जौ । सयंबुद्धस्स असमए उवएसस्स कारण ___जं अज्ज नंदणवणम्मि जगभावपयासगे महामोहतमच्छेदगे एगत्थ मिलिए निसागरदिवागरे इव दुवे चारणसमणमुणिणो पासित्था। नाणातिसयसोहिल्ला भव्दजीवाणं देसणं कुणंता ते दुण्णि मुणिवरा समए तुम्हकेराउसपमाणं मए पुत्त्त्था। तेहिं तुम्हाणं मासमेतं आउं निवेइअं, एएण कारणेण धम्माय अज्ज महाराय ! तुव्रेमि। महाबलनरिंदो अप्पं नियाउसं सोच्चा वएइ-सयंबुद्ध ! बुद्धिनिहाणं ! तुम चिय मम एगो वंधू असि, जं तु मम कज्जढं एवं तम्मेसि । विसयपसत्तं मोहनिदाए निदालुं मं सासेहि, किं आराहेमि ? / मए अप्पम्मि आउसम्मि अहुणा कियंतो धम्मो साहणिज्जो, 'केरिसं कूवखगणं सज्जो लग्गे पलीवणे' / सयंबुद्धो एवं कहेइ-मा विसीअसु, धीरिमं धरेसु, परलोगिक्कमित्तं जैधम्म अंगीकुणसु । एगदिवसं पि जीवो, पव्वज्जमुवागओ अन्न्न्न्न्न्म्न्नो। जैवि न पावै मोक्खं, अवस्सं वेमाणिओ होइ ॥ 26 ॥ .. महाबलनरिंदस्स दिक्खा अणसणं च 'Ama'ti वोत्तूर्ण नियरज्जे नियपुत्तं ठविऊण महाबलनरिंदो दीणाणाहजणाणं तारिसं दाणं दासी, जहा न को वि धणरहिओ आसी। अवरो इंदो इव स सव्वचेइएसु विचित्तवत्थ-माणिक्कसुवण्णकुसुमेहिं पूध अवाहिआमैसवपुव्वं अकासी, तो सयणं परिवारं च खमिऊण आयरिअपायकमले मुक्खसिरिसहिं पव्वज्जं गिण्हेइ, विसुद्धोए पत्रमाणमणो सो सन्चसावज्जजोगविरईए समं चिय चउन्विहाहारं पच्च Page #43 -------------------------------------------------------------------------- ________________ पंचमो लियंगदेवभवो ॥ क्खाणं समायरेइ । तओ निरंतरं समाहिपेऊसदहमग्गो भोज्जाई मुंजन्तो इव पेज्जाई पिवंतो इब स अक्खीणदेडतेओ महासत्तसिरोमणी मणयं पि गिलाणं न पत्तो, एवं सुसमाहिओ.पंचपरमिटिनमुक्कारं सुमरंतो बावीसदिणाई अणसणं काऊणं ईसाणदेवलोगे सिरिप्पहविमाणे सयणिज्जसंपुडम्मि वारिघरगम्भे विज्जुपुंजो iva smuppnno। ___ cauttho महाबलभवो समत्तो । .. पंचमो ललियंगदेवभवोललियंगदेवो तस्स य समिद्धी दिव्यागिई सुसंठाणो, सत्तधाउज्झिअंगओ । सिरीससूमालंगो, kNtikNtdigNtrii||27|| वज्जकाओ महोसाहो, पुन्न्न्न्ल्क्ख्ग्ल्क्खिओ। कामश्वो ओहिनाणी, सव्वविनाणपारगो ॥ 28 ॥ अणिमाइगुणोवेओ निदोसो अचिंतणिज्जवेभवो सो ललियंगुत्ति जहढनामेण पसिद्धो जाओ, जेण पाएसु रयणकडगा, कडीतडम्मि कडिसुत्तं, हत्थेसु कंकणजुगलं, भुएसुं अंगयजुम्नं. वच्छम्मि हारलट्ठी, कंठे गेवेज्जयं, मुद्धाणमि माला किरिडो अ इच्चाइभूसगबुंदं दिव्वाई च वसणाई तस्स सव्वंगभूसणं जोवणेण सह जायै । मंगलपाडगा 'जय जय जगदागंदो' त्ति पढिडं लग्गा । अह सो मुत्त-उडिओ इव सचओ पासंतो चिंतेइ-'किं इंदयालं ? किं सिविणो ? किं माया ? किमिव एरिसं ?, किं एवं गीयनिचाई मं उदिसिऊग पयट्टै, अयं लोगो विणीओ मम नाहाय किं चिदुइ ? इमं सिरिमंतं रम्मं कल्लाणसयणं केग कम्मेण अहं पावित्था' इअ वियारतं तं सुकोमलाए गिराए कयंजली पडिहारो विष्णवेइ-हे नाह ! अम्हे अज्ज धण्णा कयपुण्णा य, जेण तुमए सामिणा सणाहा जाया, पेऊससरिसदिट्ठीए विणमिरेसु अम्हासु पसायं कुणाहि, हे सामि ! ईसाणकप्पो एसो जहासंकप्पिअ-पयायगो अणप्प-अक्खीण-सिरिओ सया सुहनिहाणं सिआ, एयंमि देवलोगे तुमए पौरपुण्णेण उवज्जिङ सिरिप्पहं इमं विमाणं साई अहुणा अलंकुणेसि । अमी तुम्हाणं सहामंडणं सामाणिआ सुरा, एए तायत्तीसगा देश गुरुपयठाणभूमा, एए अमरा पारिसज्जा लीलाविलासगोहीसु विणोअदाइणो, एए देवा संवम्मिआ विविहसत्थधारिणो सामिरक्खामहादक्खा अप्परक्खगा, अमी लोगपाला पुररक्खाहिकारिणो, एए सेणावइणो अणीगधुरंधरा, इमे पइण्णगसुरा पौरजाणपयसरिसा, सव्वे एए सुरा मत्थयम्मि तुव आणं परिसंति, एए मगप्पसायजगगा रयणनिम्मिआ पासाया, एआओ सोवण्णकमलागराओ रयण Page #44 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए मईओ वावीओ, इमे कीलणगगिरिणो रयणकंचणसिहरा, सच्छजलाओ एआओ कीलानईओ, इमाणि कोलोज्जागाणि निचतुष्कालागि, एयं सहाघरं सुवण्णमाणिकनिम्मिश्र, एयाई सम्बाई तव चित्ताई हरिस्संति । एआओ चामरा'''यंसंतालिअंटहत्थाओ वार जुवईओ तुम सइ सेविस्संति । अयं गंधवग्गो चउबिहाऽऽउज्जवायणचउरो तव पुरओ संगीयी सज्जो संचिहै । तो सो ओहिनाणेण पुवं जम्मं सुमरेइ-सयंबुद्धण मंतिणा धम्ममितेग निदिधम्म विवोहिओ सो हं विज्जाहरपई, तया पानं पडिवण्णो तयच्चि अगसगं कासी, तो संजमाराहणफलं मए इमं प्त्त्ण्। 'अहो धम्मस्स वैभवं' ति सुमरिऊण सयणिज्जाभी उट्ठाय सिंघासणं अलंकरेइ ॥ ललियंगदेवस्त जिणपडिमा-दाढापूअणं-- तओ देवेहिं रज्जाभिसेएण अहिसित्तो चामरेहिं च वीइओ गंधव्वेहि अहिगीओ सो समुत्थाय भत्तिपुण्णमाणसो सासयजिणचेइए गंतूण जिणपडिमाओ समच्चेइ, देवेहि गीयमंगले किज्जमाणे विविहथोत्तेहिं जिणाहीसं थुणेइ, तो नाणदीवगाई पोत्थयाई वाएइ, तो माणवथंभट्ठिआओ जिणीसराणं दाढाओ पूएइ। तस्स सयंपहा महादेवी-- अह पुण्णेंदुसरिसदिव्वाऽऽयवत्तेण रेहिरो स लीलाघरं गभो, तत्थ सहस्ससो अच्छरागणेहिं परिओ परिवरिअं सयंपहं नाम देवि पासेइ । नेहाइसयजुत्ताए कयन्भुटाणाए तीए सह जोवणवयउइअविविहविसयभोगे भुंजतो निरन्तरनेहो बहुकालं गमेइ । आउस्स कम्मस्स खगभंगुरतणेण सा सयपहादेवी तरुत्तो दलमिव सग्गाओ चुभा । तओ कुलिसेग ताडिओ इ स ललियंगदेवो पियाचवणदुक्खेण मुच्छं गो। पुगो लद्ध चेयणो पडिसदेहिं सिरिपहविमाणं विलावंतो वारंवारं विलविउं लग्गो, उववणे वावीए कीलासेले नन्दणवणे अ कत्थ वि पीई न पावेइ, हा पिए ! हा पिए ! कत्थ तुमं असि, कत्थ तुमं असि, एवं विलयंतो एसो जगं सयंपहामइअं पासंतो सव्वओ भमिउं लग्गो । सयंबुद्धो ईसाणकप्पे ढधम्मो देवो जाओ इओ अ सो सयंबुद्धो मंती सामिमरणुप्पण्णवेरग्गमावण्णो सिरिसिद्धा.. यरिअसमीवम्मि गहिअदिक्खो सुदीहकालं संजमं पालित्ताणं ईसाणकप्पे दिढधम्मो नाम 1 आदर्शतालवृन्त-हस्ताः । 2 राजमानः । Page #45 -------------------------------------------------------------------------- ________________ पंचमो. ललियंगदेवभवो ॥ इंदसामणिओ सुरो होत्था । सो य पुत्वभवसंबंधाओ नेहबंधुरो बंधु इव तं ललियंगं आसासिउं इमं वयणं बवेड-भो महासत्तसालि ! महिलामेत्तनिमित्तं किं मुज्झसि ?, 'धीरा पाणंते वि एरिसिं अवत्थं न हि पाविरे' / ललियंगो वि आह-बंधु ! कि बुच्चै-जेण सुदूसहो उ पिआविरहो, पाणंते सुसहो भवे, संसारम्मि सारंगलोयणा एग विभ णणु सारं, जं विणा णं एरिसीओ वि सव्वसंपयाओ असारा गणिज्जति । एयस्स वयणं सोच्चा तस्स दुक्खेण दुहिओ सो वि इंदसामाणिअसुरो दिढधम्मो ओहिनाणेण उवओगं दाऊण इमीए सरूवं नच्चा बवेइ-महाभाग ! मा विसीआहि, अहुणा सत्यो भवसु, मगमाणेग मए तुव पागपिमा लद्वा अस्थि, सुगम् । निन्नामिगा महीयले धायैखंडस्स पुलविदेहे नंदिगामे नागिलो नाम दरिदो गिहवई अस्थि । निविडपावोदयाओ उयरपूरणाय नयरे पेओ इव सया भमंतो किपि अलईतो खुहिओ तिसिओ अ सयै, तारिसो अ उठेइ, दालिदस्स बुहुक्खा इव तस्स भज्जा दुभग्गसिरोमणी नागसिरी नाम अस्थि, ताणं उबरिमुवरि छ कण्णाओ जायाओ, ताओ पयईए बहुभक्खणसीलाओ कुरुवाओ सवनिंदणिज्जाओ हविंसु, कमेण पुणो वि अस्स पत्ती गम्भभरा जाया, 'पारण हि दलिदाणं इत्थीओ बहुसो गब्भिणीओ जायंन्ति' तया सो चिंतेइ-'कस्स कम्मस्स इमं फलं?, जं अहं मसलोगे वि नरगपीलं पावेमि, अगेण जम्मसिद्धेण अचीच्छणीएण भूरिणा दालिददुक्खेण उवदुओ अम्हि, इओ सक्खं दलिद्दमुत्तीहिं इव पुचजम्मवेरिणीहिं इब कन्नगाहिं बहुसो अदिओ, जै अहुणा मे भज्जा पुणा वि पुत्तिगं पसविस्सा तया एवं कुटुंबगं उज्झित्ता विएसं गच्छिस्सं. एवं चिंतापवण्णस्स तस्स गेहिणी कण्ण मूईपवेससरिसं पुत्तिजम्मं पसवेइ, तेण य तं मुझं । अह सो नागिलो उड्ढमुहो अहमबलिदो भारमिव कुईवं उज्झिता विएसं निग्गी । तया तीए पसवजणियदुक्खे पैप्पवसगपीडा वगम्मि खारखेवो इव तकालं जाया । तो नागसिरी तीए पुत्तीए नाम पि न अकासी, तत्तो लोगेहिं तीए nAma'imA निन्नामिय' ति उदीरि|सा नागसिरी सम्मं तं न पालेइ, तह वि सा निन्नामिगा वडिउं लग्गा, 'जओ वज्जाहयरस वि अक्स्वीणाउसस्स मच्चू न सिआ'| माऊए वि उव्वेगविधाइणी अच्चंतदुब्भगा सा अन्नावरम्मि दुकम्म कुणंती कालं गमेइ । एगया कम्मि मह-पसंगे धगैह-बालग-हत्थेसुं मोयगे पेक्खिऊणं 1 उपद्रुतः पीद्दित्ः। 2 अर्दितः पीडितः । 3 सूची-सोय । 4 निर्नामिका । 5 महप्रसङ्गे-उत्सवसमये । Page #46 -------------------------------------------------------------------------- ________________ 22 सिरिउसहनाहचरिए सा वि नियमायरं मग्गेइ । दंतेहिं दंते घंसंती माया बवेइ - जुतं, मोयगे मग्गेसि, तुझ पिया वि मोयगभक्खगो चेव, जै लड्डुए भक्खिउं इच्छसि, तया पुत्ति ! रज्जु गहिऊण कभाराऽऽणयणत्थं अंबरतिलग-पव्वयं गच्छ । सा निन्नामिगा मुम्मुरसमाणाए माऊए गिराए डज्झमागा रुयंती दवरियं घेतूण गिरिं par3a गया । जुगंधरमुणिस्स केवलनाणं तस्स य उवएसो तया तत्थ पचयसिहरम्मि एगरत्तिन-पडिमावरस्स जुगंवरमहामुणिगो केवलनाणं समुप्पण्णं आसि । अह सण्णिहिअदेवया तस्स मुर्णिदस्स केवलनाणमहसवं आरंभिंसु । पन्धयाऽऽसण्णनयरवासिगो जणा अहमहमिगा-पुवयं तत्थ तं महामुणिं वंदिउं निग्गा। नागावत्याऽऽहसणभूसि मुणिवरवंदणाय गच्छंत जगं दणं ऐविम्हएण सा निन्नामिगा खग चित्तलिहियव्य संठिआ, तओ सा परंपराए लोगाऽऽगमणकारणं णच्चा दुक्खभारमिव कट्ठभारं चैत्ता जणेहिं सह चलंती निन्नामिगा तं गिरि आरोहित्या 'जं तित्थाई सघसाहरणाई hu~ti' / सा महामुर्णिदस्स पाए कप्पतरुन्च मग्गमाणा सागंदं वंदेइ 'मई हि गईए अणुसारिणी सिआ'| ऐ जगजंतुहियावहो सो मुणिवरो लोग मेहो इव अल्हायंतो गहीराए झुणीए धम्प्रदेषां कुणेइ-आममुत्तनिवद्वपलिअंकाऽहिरोहण-सरिसविसयसेवणं भवभूमीए निवडगाय सिमा, सयपाणीगं पुत्त-मित-फलताइ-परिवारजोगो एगगामसहाऽऽवासमुत्तपहिअजगुवमो, चुलप्तीलक्खजोणिगहणभीसणसंसारे भमंताणं जीवाणं अणंतक्खुत्तो सम्मपरिणाम जागिओ दुहसंभारो संपनो, लोगे वालग्गकोडिमित्तं पि तं किंपि ठाणं । नत्थि, जत्थ जीवा बहुसो दुक्खपरंपरं न पत्ता । एवं सोच्चा निन्नामिगा अंजलि काऊण भयवंतं कहेइ-तुम्हे राय-रकेसुं सुहगदुहगेहुं च सिरिमंतनिधणेसु य तुल्लो सिआ तेण विणविज्जइ - भगवंतेहिं एसो संसारो दुक्खाणं खागी कहिओ, ता ममाओ अहियतमो इह को वि दुहिओ किं अत्थि ? / केवली आह-दुहिअमाणिणि ! भद्दे ! निरय -तिरिअगैगयजीवाणं पुरओ तुज्झ केरिसं दुक्खं, अण्णेसि जीवाणं दुक्खंसुणाहि-पाणिणो नियकम्मपरिणामेण निरयभूमीए उववज्जिरे, तत्थ जीवा छेयणभेयणाइवेयणं सहिरे, परमाहम्मिएहिं असुरेहिं के वि जंतेहिं तिलपीसणमिव निपीडि- . ज्जति, कई व करवतेहिं केवि दारिजति, के वि मूलसंज्जासुं साइज्जति, के वि सिलायलंमि वत्थमिव अफालिज्ञंति, के वि लोहपत्ता पिय मोग्गरेहिं कुट्टिजंति, के वि Page #47 -------------------------------------------------------------------------- ________________ पंचमो ललियंगदेवभवो ॥ खंडसो खंडिज्ञंति,एवं ते नरगजीवा करुणसरं अकंदता भुज्जो मिलियगा तहेच भुज्जो भुज्जो । ' तं चित्र दुई अणुभाविज्जन्ति, पुणो पिवासिया ते तत्ततौरसं पाइज्जति, छायत्थिणो अ असिप ततरुस्स तलम्मि उवविसाविज्जंति, एवं naragammi neraiA पुराकयकम्मं सारिज्ज- माणा मुहुत्तमेत्तं पि वियणं विणा ठाउं न लहते, वच्छे ! नरगगयाणं पाणीणं जं .' दुक्खं तं मुणाविज्जमाणं पि अवरेसिं दुहाय जायए । तिरियगईसु वि जलयर-थल यर-खयरजीवा सकम्मणिअदुक्खं अणुभवभाणा पच्चक्खं पेक्खिज्जति । तत्थ जलयरा परुप्परं तिमिगिलणाएण खायंता मच्छवंधेहि परिगिव्हिज्जंति बगाईहिं च गिलिज्जंति, " एवं केवि उक्कीलिज्जंति, केवि भज्जिज्जंति, कियंता भोत्तुकामेहिं विपच्चिज्जति a। एवं थलयरा मिगाइपाणिणो मंसाहारि-सिंघवग्यप्पमुहकूरसत्तेहिं भकिखजंति, मिगयासत्तेहिं मंसत्थीहिं वागुरिएहिं अणवराहिणो ते हणिज्जंति, खुहा-पिवासा-सीउण्हाऽइभा रारोवणाइणा कसं-'कुसतोतंगेहिं च एए अईव वेयणं सहंते । तित्तिरसुगपारेवयचेंडयाइखेअरा सेणसिंचाणगिद्धप्पमुहेहि मंसलुद्धेहिं गिहिज्ञंति, maMsaludvasA~uNiehiM नागोवायपवंचणेण नाणारूवविडंबणेहिं पहम्मिजंति, एवं तिरिआणं जलाइसत्थाइंजणियभयं सबओ निअनिअकम्मबंधनिबंधणं सिआ। माणुस्सए वि संपत्ते के वि मणूसा जम्मओ अंधा बहिरा पंगुणो कुणिओ अ जायंते, चोरिअपरदार-वह-बंध-पसत्ता केवि माणवा नारगा इव नवनवनिग्गहेहिं निगिहिज्जंति, के वि मणुआ निरंतरं विविहवाहीहिं बाहिज्जमाणा परमुहं पेक्खमाणा पुत्तेहिं पि उवि- 6 क्खिज्जति, मुल्लकिणिआ के वि अस्सयरा इव तालिज्जंति, अन्ने अ ऐभारेण वाहिज्जति ... पिवासाइयं च अणुभाविज्जंति । अमराणंपि परुप्परपराभवकिलिट्ठाणं सामिसेवगभावबद्धाणं निरंतरं दुक्खमेव । सहावओ ऐदारुणे असारे संसारसमुद्दे जलजंतूणमिव दुक्खाणं न अवही, भूअपेआइसंकुले ठाणे मंतक्खरं इव दुक्खनिलयसंसारे जिणिददंसिओ धम्मो एव भवविणासणे उवाओ । 'जीवहिंसा कया वि न कायद्या' |-पान्निन्नो हिंसाइ ऐभारेण नावा इव नरए मज्जति । 'असच्च सव्वहा चयणीअं' जं असच्चवयणेण पाणिगणो चिरं संसारे भमेइ । 'अदिणं न ge"jhaM'-जओ अदिण्णाऽऽदाणाओ कैविकच्छुफलफरिसाओ इव कया वि मुहं न लहेज्जा । 'मेहुणं सव्वहा परिहरियव्वं'-अबंभसेवणेग हि गलम्मि गहिऊण रंको इव जगो निरयम्मि पखिविज्जइ । 'परिग्गहो न धरिययो'-परिग्गहवसेग जं लोगो ऐभारेण बलीवदो इव दुक्खपंकम्मि निमज्जइ । 1 उत्कील्यन्ते-कीलकेन नियन्यन्ते । 2 भृज्ज्य्न्ते-प्च्य्न्ते। 3 अन्प्राधिन्ः। " तोत्रकैः-परोणो इति भास्सायाम्। 5 च्त्त्कादि0| 6 श्येन पक्षिविशेषः । 7 शाकुनिः । 8 प्र्तिह्न्य्न्ते। 9 त्यजनीयम् । 10 गाह्यम् । 11 कपिकच्छु-कौवच, / Page #48 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए जो इमाई पंचावि हिंसाईणि देसओ वोसिरेज्ज सो वि उक्तरुत्तरकल्लाण संपयं पावेइ । निन्नामिगाए सम्नईसणलाहो, अणसणं च काऊणं सा ललियंगदेवस्त सयंपहा देवी jAyA___अह सा संसारभयतसिया पत्तसुद्ध संवेगा रागदोसकम्मगंथि भिंदिऊण महा मुगिस्स पुरओ सम्मईसणं पावेइ, भावभो अ जिणिददेसि गिहिधम्म अंगीकरेइ, परलोगमग्गयत्ययणभूआई च पंचाणुव्वयाई पडिवज्जित्ता मुणिणाहं पणमिऊण दारुभारं च घेतग कयकिच्वेव मुहामागसा नियधर मि गच्छेइ । तभी आरब्भ सा जुगंधरमहामुणिस्स य देसगं नियनाम इव अविस्संरती दुभग्गकम्मखवणत्यं नाणाविहं दुक्कर तवं तवती कमेण जोव्वणं पत्ता, तह वि दुभगं तं न कोवि परिणेइ, तो विसिहयरसंवेगा तत्थ गिरिवरे पुणो सभागयस्स जुगंधरमुणिवरस्स अग्गओ अहुणा गहियाण-. सगा सा अस्थि । तो तत्य गच्छ पु, इमोए निभं रूपं दंसेहि, जै तुमए सारागिगी सिआ, तो तुज्झ पती होजा 'जभो अंतकाले जारिसी मई, गई किल तारिसी भवे' एवं मित्तवयणं सोचा सो तहेव अकासी । सा निन्नामिगा ललियंगदेवम्मि रागिगी समाणा मरिऊण पुन्वमिव सयंपहा नाम तस्स पिआ जाया । सो वि ललियंगदेवो पणयकोवाओ पणळं इव तं पावित्ता तीए सम अहिययरे कामभोगे विलसिउं ल्ग्गो। ललियंगदेवस्म चवगचिण्हाई, तओ चविऊण ललियंगो वज्जजंघो, सयंपहा य सिरिमई जाया ___ एवं तीए सद्धिं रममाणा कियंतम्मि काले गए सो ललियंगदेको निअचवणचिण्हाइं पेक्खित्था तया तस्स रयणाहसणाई तेअरहियाइं जायाई, पुप्फमालाओ मिलाणं पत्ताओ, अंगं वत्थाई च मलिणि भाई, 'जओ आसण्णे वसणे लच्छीएलच्छीनाहो वि मुंचिज्जई' कामभोगेसु च तिव्यासत्ती तस्स जायै, तस्स परिवारों वि सम्बो सोगविरसं जंपेइ, 'जंपिराणं हि भाविकज्जाणुसारेण वाया निग्गच्छइ,' आकालपडिवण्णपिनाहिं सह चित्र कयावराहो इव सिरि-हिरीहिं परिमुच्चै, मच्चुकाले पक्खेहिं कोडिआ इव सो अदीणो वि हि दीणयाए, विणिदो वि हि निदाए अ अस्सिओ, तस्स तणुसंधिवंधणा हियएण सद्धिं विसिलेसित्था, महावलेहि पि कंपणिज्जा कप्पतरवो कंपिउं लग्गा, रोगरहियस्स तस्स भाविदुग्गइगमणुत्थ-वेयणा संकाए इव सव्वंग उचंगसंधीओ भंजित्या, तस्स दिही वि #इला जाया, तक्खणे अंगाणि वि गभावासनिवासुत्थ दुहाऽऽगमभयाओ इच अच्चंतकंपणसोलाइं जायाई, 1 पथ्यदयनम्-पाथेयम् । 2 आश्रितः 3 पवनैः । 1 मलिना । Page #49 -------------------------------------------------------------------------- ________________ 25 छट्ठो वजजंघभयो । स रम्मेसु वि कीलागिरि-सरोवर-वावी-उववणेसु वि कत्थ वि रैं न पावित्था, तओ पियं नेहरहिरं पासित्ता सा सयपहादेवी वएइ-हे पिय ! मए कि अबरद्धं ? जं एवं सुण्णचित्तो दीसइ । ललियंगो बोल्लेइ-हे पिए ! तुमए न अवरद्धं किंतु मए चित्र, जओ पुन्वभवे तवो अप्पो कओ, धम्महीणो अ केवलं कामभोगेर्मु चेव पसत्तो, पुव्वजम्मंमि अहं विजाहरनरिंदो हुवीअ, तया सेसंमि आउसंमि पुण्णोदयपेरिएण व्व सयंबुद्धेण मंतिणा पडिबोहिओ अहं जिणिदधम्म पावित्था । तेण अंतिमकाले आराहिअधम्मपहावेण एयंमि सिरिप्पहविमाणे सामित्तणेण समुप्यन्नो, अहुणा तं पुण्णं खीणं तेण इओ अहं चैस्सामि एवं भासमाणस्स तस्स पुरओ देविदेण आदिहो दिढधम्मो नाम देवो उवेच्च तं एवं वएइ । "अज्ज ईसाणिदो नंदीसराइदीवेसुं जिणिदपडिमच्चणमहसवं काउं गच्छिही, ता तुमं पि तस्साऽऽणाए आगच्छसु", एवं सोच्चा अहो ! पुण्णुदयाओ मम कालोइमं सामिसासणं ति पमुइअमणो पियाए सहिओ चलीअ । नंदीसरम्मि गच्चा वीसरिआसण्णचवणो सो परमहरिसेण सासयपडिमाओ अच्चेइ, तओ सुहभावणावासिअमणो अन्ने सुं तित्थेमुं गच्छंतो ऽवियाले खीणाउसो सो च्विओ। / पंचमो भवो समत्तो, अह छट्ठो वजजंघभवोतओ चविऊण जंबूदीवे पुव्वविदेहे उवसागरं सीयाए महानईए उत्तरतडम्मि पुक्खलावईए विजए लोहग्गलमहापुरंमि सुवण्णजंघस्स रणो लच्छीनामाए भज्जाए पुत्तत्तणेण समुववन्नो, पुत्तनम्मंमि संपत्ताऽऽणंदा मायपियरा पुत्तस्स घज्जजंघो त्ति नाम करेइरे । सिरिमईए वुत्तो ___ अह सा सयंपहा देवी पिअवियोगे दुहट्टा धम्मकमि संलीणा कियंतेण कालेण ललियंगो इव सग्गाओ चविऊण इहेव विजए पुंडरिगिणीए नयरीए वज्जसेणचक्कवट्टिस्स गुणवईए भज्जाए पुत्तित्तणेण समुववन्ना, मायपिअरेहिं सव्वलोगाइसाइणीए सिरीए संजुत्तणेण सिरिमै ति नामं ठविकं । सा कमेणं पंचधावीहि लालिज्जमाणा सूमालंगा विलसंतपाणिपल्लवा वड्ढमाणी निद्धाए कंतीए नहयलं पयासंती जोव्वणमणुपत्ता । एगया सा सव्वओभई नामं पासायं कीडाए आरोहती पासायतलोवरिं गया, तत्थ नयरसोई पासंती सा मणोरमुज्जाणे सुत्थिअमहा 1 विचाले-अन्तराले Page #50 -------------------------------------------------------------------------- ________________ . सिरिउसहनाहचरिप मुणिणो उप्पण्णे केवलनाणे तस्स महूसवं काउं आगच्छंते देवे पासइ, पासिऊण 'पुव्वं मए एरिसं कत्थ दिहं' ति विचारंती ऊहापोहं च कुणंती निसासुमिणमिव पुव्वाइं जम्मंतराइं सुमरेइ, हियए पुन्वभवनाणभारं वहिउं असमत्था इव तक्खणंमि मुच्छिआ भूमियलंमि निवडिया, सहीहिं कएण चंदणाइउवयारेण लद्धचेयणा समुट्ठिआ समाणा चित्तमि य एवं चिंतेइ-मम पुव्वभवपई ललियंगो सो सगाओ चविओ संपइ कत्थ ओइण्णो अत्थि त्ति अन्नाणं मं पीलेइ, हिययसंकंते एयम्मि, न अन्नो मम पाणणाहो, जओ कप्पूरपत्ते को नाम लवणं पक्खिवेज्ज । सो अ पाणप्पिओ मम वयणगोअरो न सिआ, तो अण्णेण सह आलवेण अलं ति विआरित्ता मौणं चेव अकासी । तया तस्स सहीवग्गो भूअप्पेआइदोससंकाए मंततंताइ-उवयारं काउं लग्गो । सा उवयारसएहिं पि मूगत्तणं न मुंचेइ । अह कंमि पोयणे वि नि परिवारं अक्खराइं लिहिऊण 'भूमया-हत्थाइसन्नाए वा निओएइ, अन्नया सा सिरिमई कीलोज्जाणे कीलणत्थं गया,तत्थ एगंते समयं लद्धणं पंडियाए नाम धाईए पुच्छिआ-हे पुत्ति ! तुम मज्झ पाणा इव पिआ असि, तुझ वि अहं माई इव, तेण अम्हाणं अण्णमणं अवीसासकारणं न, तो जेण हेउणा मोणं आलंबसे तं मज्झ कहसु, मम तुज्झ दुक्खसंविभागं दाऊण अप्पाणं अप्पदुक्खं कुणाहि, तब दुक्खं अहं णाऊण तस्स पईगारत्थं जैस्सं, जओ हि अण्णायरोगस्स कयाइ चीच्छा न जुज्जइ, माऊए इव तीए वयणं सोच्चा सा वि पुव्वजम्मसंभवनिअवुत्तंतं तीए अग्गओ बवेइ । सा य पंडिआ उवायकुसला सिरिमईए तं वुत्तंतं पडम्मि आलिहिऊण नयरंमि दंसिउं सिग्धं ग्या। तया वज्जसेणचक्कवट्टिस्स जम्मदिवसो हुवीअ, एयम्मि समए तत्थ बहवो भूवइणो आगया । अह सा पंडिआ तं सुंदरं चित्तपडं घेत्तूणं रायमग्गम्मि वित्थारिऊण ठिआ । तत्थ सत्थकुसला के जणा तं पडं पासित्ता सग्ग-नंदीसराइकं ठाणं आगमत्थाऽविरोहेण परिथुणिरे, अवरे u-महासावगा मत्थयं धुवमाणा पत्तेगं सिरिअरिहंताणं पडिमाओ वणिंति, के वि कलाकोसलसालिणो अभिक्खणं कुणिअनेत्तेहिं पइक्खणं पडं पेक्खमाणा चित्तरेहामुद्धिं पंससंति । एत्थंतरम्मि य दुइंतो इअ जहत्थनामो दुइंसणमहीवइणो पुत्तो तत्थ समागओ, सो तं चित्तपडं खणं पेक्खिऊण धीमंतो अलीगाए मुच्छाए भूमीए पडिओ, लद्धसन्नो इव उहिओ सो ... जणेण मुच्छाए कारणं पुट्ठो कवडनाडयं काऊण वुत्तंतं कहेइ-मम पुधभवचरिअं केणावि एत्थ लिहिअं अस्थि, एयस्स चित्तपडस्स दंसणाओ मम जाईसरणं समुप्पण्णं, 1 भ्रः-भमर, भवां । 2 कूणित0 संकोचितनेत्रैः ॥ Page #51 -------------------------------------------------------------------------- ________________ उठो वज्जजंघभवो ॥ अहं ललियंगो अम्हि, इमा सयंपहा मम देवी इच्चाई जं पत्थ पडम्मि लिहियं तं संवएइ च्चिअ । अह य पंडिआ तं पुच्छेइ-जै एवं भद ! तया कहेहि 'पडंमि को इमो संनिवेसो, तं तुम सयं अंगुलीए दंसेसु' / सो वएइ-एसो मेरुपचओ, एसा नयरी पुंडरिगिणी । तीए पुणो वि पुट्ठो-इमो मुणीसरो को ? / सो वएईमस्स नामं मए विस्सरिअं । भुज्जो वि सा पुच्छेइ-मंतीहिं परिवरिओ अयं नरिंदो को नाम ? एसा य तवंसिणी का ? / सो बोल्लेइ-अहं न जाणामि । तीए नायं-इमो को वि मायावी अस्थि ?, तो सा उवहासपुव्वयं वएइ -'हे पुत्त ! तुम्ह पुष्वभवचरियं संवएइ एव, तुर्म ललियंगो देवो असि, तुम्ह पत्ती उ सयंपहा नंदिग्गामे कम्मदोसाओ संपइ पंगूभूआ उप्पन्नासि, संजायजाईसरणाओ निरं चरियं पडम्मि आलिहिऊण तीए एसो पडो धायैखंडगयाए मम अप्पिओ, तीए पंगूए करुणाए तुं मए गवेसिओ असि, तओ आगच्छाहि तीए समीवंमि तुमं नएमि, दीणा सा तुम्ह विओगम्मि पुत्त ? कटेण जीवै, तो पुव्वजम्मप्पियं अज्ज समासासेहि' एवं वोत्तूणं तुहिआए पंडियाए स मांइओ नियमित्तेहिं चेव उबहासपुव्वयं भासिओ-मित्त ! कलत्तरयणाभिगमाओ तुम्ह महंतो पुण्णुदओ, तो तत्थ गच्छसु, सा पंगू पिआ तुम्ह सव्वहा पोसणिज्जा एव । तओ विलक्ख-दीणाणणो स दुईतो कुमारो कत्थ वि गो। __ अह लोहग्गलपुराओ सो वज्जजंघो वि तया तस्थ समुवागओ, तं वित्तपौलिहिअनिअचरियं पासिऊण मुच्छिओ तालयंटेहिं 'बीइओ जलेहिं च सिंचिओ, अह सो उडिओ समाणो सज्जो सग्गाओ आगओ इव जाइस्सरवंता होत्था। तया तीए पंडिआए ऽकुमार ! इमं चित्तपडं पेक्खित्ता तुमं किं मुच्छिओ असि ?' इअ पुढो वज्जजंघो आह-हे भद्दे ! इह सप्पियस्स मम पुन्वभवसंभवचरियं इमं लिहिअं, तं दणं अई मुच्छिओ, चित्तपडम्मि इमो ईसाणकप्पो, इमं सिरिप्पहं विमाणं, एसो हं ललियंगो नामेणं देवो, इमा मञ्झ सयंपहा नाम पिआ अत्थि, इओ अ धायैसंडे नंदिग्गामे महादलिदस्स घरम्मि निन्नामिगा पुत्ती इमा, इह सा अंबरतिलगपन्चयमारूढा जुगंधरमहामुणिस्स पुरओ गहिआणसणा ठिआ अत्थि, एत्थ अहं ईमीए निअरूवर्दसणत्थं आगओ, / मै रत्ता मरिऊण एसा पूर्ण सयंपहा जाया, इह नंदीसरद्दीवे जिणपडिमापूअणपरो अहं अम्हि, इओ अन्नतित्थेसु गच्छमाणो मग्गम्मि चयमाणो अहं अम्हि, इह य एगागिणी मज्झ विओगे दीणाणणा इमा सयपहा, इह य चय 1 मायिकः । 2 वीजितः Page #52 -------------------------------------------------------------------------- ________________ अमनर्दन् सिरिउसहनाहचरिए माणा इमा सा एव मम पिआ अत्थि। अहं मण्णेमि-तीए जाइस्सरणेण इह नियचरियं लिहियं, 'न हि अन्नो अण्णाणुभूभं कयाइ जान्नाई। पंडिआवि आमं ति वोत्तूण सिरिमईए समीवे गंतूण हिययविसल्लीकरणोसहसमं तं सव्वं कहेइ । सिरिमईए वज्जजंघेण सह परिणयणं - सिरिमई पिअ-वृत्तगिराए रोमंचिआ जाया । तं च वुत्तंतं पंडिआमुद्देण सिरिमई पिउणो जाणावित्था, जओ इत्थी सायत्तत्तं न अरिहेइ । तीए गिराए पमुइओ वज्जसेणनरिंदो वज्जजंघकुमारं वाइरित्ता तं आह-हे कुमार ! अम्हाणं एसा सिरिमई पुत्ती पुव्वजम्मु व्व तुम्हं एण्डि पि पिआ हौ, तेण कुमारेण तहत्ति पडिवण्णे पसण्णो भूवई सिरिमई कण्णं समहूसवं कुमारेण सह परिणावेइ । तओ जोण्हामयंका इव संजुत्ता ते सियवसणधरा रण्णाणुण्णाया लोहग्गलपुरं गच्छिम् । - (अह सुवष्णजंघो नरिंदो धज्जजंघं जोगं नच्चा तं रज्जम्मि ठविऊण पव्वज्ज गिन्न्हित्था। वज्जसेणचक्कवट्टी वि पुक्खलपालस्स पुत्तस्स रज्जसिर दाऊणं pavaio, so ya titthayaro jaao| वज्जजंघो वि सिरिमईए पियाए ऽसह विविहकामभोगाई भुंजमाणो नायमग्गेण रज्ज पसासेइ । गंगासागराणमिव विओगं अपत्ताणं भोगे भुंजमाणाणं ताणं पुत्तो समुप्पण्णो । अह पुक्खलपालस्स सीमाए सामंतनरिंदा तेण सह . विरोइं काउं पौत्ता, एयस्स आणं अवमण्णेइरे, तो दुज्जणाणं व तेसिं साहणत्थं .. वज्जजंघनरिंदं वाह्रेइ। अह पबलसेणासहिओ बलवंतो सो वज्जजंघो नयराओ निग्गच्छेइ, तया पियविरहाऽसहा सिरिमई वि नरिंदेण सह निग्गया, अंह सो नरिंदो मग्गम्मि गच्छंतो अद्धपहम्मि अमावासारयणीए वि जोण्हाभमदायगं महासरवणं पासेइ । तत्थ पहिगेहिं सो विणत्तो-हे राय ! इहं दिडिविससप्पो अस्थि त्ति वयणं सोच्चा सो अन्नेण पहेण निग्गओ, कमेण सो पुंडरीगिणीनयरीए स्मागो। तेयंसिणो अस्स महारायस्स पहावाओ सव्वे सामंतनरिंदा जुद्धण विणा आहीणा जाया । राया पुक्खलपालोवि वज्जजंघनरिंदस्स विविहप्पयारेण सागयं कासी । समए सो वज्जजंघो पुक्खलवालनरिंदस्स अणुण्णं घेत्तण सिरिमईए सहिओ नयरीए निग्गओ । अह सो कमेण महासरवणं संपत्तो, तया पहिएहिं सो वुत्तो-हे महाराय ! संपइ अस्स वणमज्झेण गच्छाहि, जओ अहुणा एत्थ वणम्मि दुण्हं अणगाराणं केवलनाणं समुप्पण्णं । 1 स्वायत्तत्वम्-स्वाधीनत्वम् । Page #53 -------------------------------------------------------------------------- ________________ sttm-hm-nvmbhvo|| atthi, तहिं सुराऽऽगमणोजोआओ सो दिद्विविससप्पो विसरहिओ जाओ । नामेण सागरसेणो मुणिसेणो अते मुणिणो सूर-मयंका इव राय ! एत्थ विज्जंति, सहोयरे ते मुणी णाऊण विसेसेण सहरिसो नरिंदो तत्थच्चिआ वणे निवासं करेइ, तओ सभज्जो भत्तिभरनमिरो सो सुरासुरसेविए देसणं कुणंते दुण्णि मुणिवरे वंदेइ, देसणासवणाणंतरं वत्थान्नपाणोवगरणेहिं ताणं पडिलाहित्था, तो सो चिंतेइ-सामण्णसहोयरभावे वि अहो ! एए निक्कसाया ममत्तरहिआ परिग्गहविरया धण्णा चिअ, एरिसो अहं न म्हि, 1 गहियवयस्स पिउणो सप्पहेण अणुसारिणो एए च्चिअ सहोयरा, अहं तुं 'किणिओ इव पुत्तो म्हि, एवं ठिए वि जै पन्चएमि ता किंचि न अजुत्तं, 'गहियमेत्ता वि पन्चज्जा दीविगा इव तमविणासाय होज्जा' तम्हा एहि नयरि गंतूण पुत्तस्स रज्जं दाऊण इंसो हंसस्स गैमिव पिउस्स गई पाविस्सामि । सिरिमईए वि सह वयग्गहणेण अणुमोइओ सो तीए सह तओ निग्गच्छिऊण कमेण लोहग्गलपुरं प्त्तो। वज्जजंघो सिरिमई अ मच्चुं पावित्ता उत्तरकुरुसुं तओ अ सोहम्मदेवलोगे समुप्पण्णा तया उ अस्स रज्जलुद्धो पुत्तो धणदाणेण पहाणमंडलं नियाहीणं अकासी। सिरिमईए सहिओ नरिंदो पच्चूहे अप्पणो वयम्गहणं पुत्तस्स य रज्जदाणं चिंतमाणो निसाए सुविओ, सुहेण सुत्तेसु तेसु पुत्तो ताणं गिहभंतरे विसध्वं करित्था, 'घराओ हि उडिंअं अगि पिव तं निरोहिउं को समत्थो सिआ ? नासिगापविढेहिं विसमैअधूवधूमेहिं ते सज्जो मच्चुं पाविऊण उत्तरकुरूसुं जुगलधम्मेण समुववण्णा, 'जओ एगचिंताविवण्णाणं गई एगा हि जायै,' तहिं पि ते खेत्ताणुरूवसुहं अणुभवित्ता मरणं पावित्ता सोहम्मदेवलोगंम्मि सुरा जाया । 22 छट्ठो वजजघभवो, सत्तमो य जुगलियभवो, अट्ठमो य देवभवो समत्तो । अह नवमो जीवाणंदभवो अह वज्जजंघजीवो देवलोगम्मि दिव्वाई भोगाई निरंतरं भोत्तूणं आउक्खएण चविऊण जंबूदीवे विदेहेसु खीपैटिअनयरंमि मुविहिवेज्जस्स पुत्तो नामेण जीवाणंदो जाओ, तया तम्मि नयरंम्मि अन्ने वि चौरो पुत्ता समुववण्णा, तत्थ एगो ईसाणचंदनरिंदस्स कणगवईए भज्जाए नामेण महीधरो, अन्नो मुणासीरनामस्स मंतिणो लच्छीए भज्जाए सुबुद्धी नाम नंदणो, अवरो सत्थवाहवइणो सागरदत्तस्स पियाए अभयमईए 1 क्रीतः । Page #54 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए पुण्णभदो नाम, चउत्थो धणसेद्विणो सीलमईए पत्तीए सीलपुंजो इव नामेणं गुणायरो त्ति । एए सब्बे बालधारेहि राइंदिरं जत्तेण रक्खिज्जमाणा वहिदौं पौत्ता, सहपंसुकीलणपरा ते समंचित्र सयल कलाकलावं गिण्हेइरे । अह सिरिमईए जीवो वि देवलोगाओ चवित्ता तत्थच्चिअ नयरम्मि ईसरदत्तस्स सेहिणो केसवो नाम तणओ स्ण्जोओ। जीवाणंदप्पमुहा ते छ चिअ परुप्परं सम्बया अविउत्ता मित्तत्तणं प्त्ता। जीवाणंदो वि पिउसं तिथं 'अटुंग-आउविज्ज रसवीरिअविवागओ अ सव्वाओ ओसहीओ सम्मं वेइत्था, गएमु एरावणो इव, गहेसु आइच्चो इव, सो वेज्जेमु निरवज्ज-विज्जो विउसपहाणो होत्था । ते सव्वे सोअरा इव सएव रमंता कयाई कास I अण्णमण्णस्स घरंमि अण्णमण्णमणुरत्ता सह चिहिति । एगया वेज्जपुत्तजीवाणंदस्स मंदिरे चिट्ठमाणेसु तेसुं एगो साहू भिक्खागहणहं आगओ । सो य पुहवीपालनरिंदस्स पुत्तो नामेण गुणागरो मलमिव रज्जं चैत्ता पव्वज्जं गिण्हित्था, गिम्हायवेण जलोहो इव उग्गतवसा किसीभूअदेहो सो अकाल-अपत्थभोयणाओ किमिकुट्टाहिभूओ आसी, सो मुणिवरो सव्वंगीण-किमि-कुठाहिडिओ वि कत्थ ओसहं न मग्गित्था 'जओ मुसुक्खवो साहवो कायनिरविक्खा हुति' / जीवाणंदाइमित्तछक्ककयमुणिचीच्छा - एगया छट्ट तवस्स पारणे गोअरचरिआए गेहाओ गेहं परिभमंतो तेहिं नियगिहंगणसंपत्तो सो मुणी दिहो । तया नरिंदपुत्तमहीधरेण किंचि परिहासेण जीवाणंदो भिसयवरो वुत्तो-जीवाणंद ! तुम्ह वाहिणो परिनाणं ओसहस्स य नाणं, चीच्छाए य कौसलं अत्थि, केवलं किया नत्थि, सव्वया तुम्हे वेसा इव दव्वं विणा संथुअंपि दुहपीलिअं पि पत्थणापरं पि जणं नयणेणावि न पासेह, तह विविवेगवंतेहिं एगंतओ अत्थलद्धेहि न होयव्वं, धम्म पि अंगीकाऊण कत्थ वि चिईच्छा कया ?, चीच्छाए वाहिनियाणे च तुम्ह सव्वं परिस्समं धिद्धी, गिहंगणे आगयं एरिसं सरोगं पत्नं जं एवं उविक्खसे । चीच्छाविण्णाणरयणरयणागरो जीवाणंदो वि आह-महाभाग ! साहुं साहुं तुमए अहं विम्हाविभो म्हि । जओ-बंभणो मच्छररहिओ, अवंचगो वणिओ, ईसारहिओ पिओ, देही निरामओ, विउसो धणी, गवविरहिओ गुणी, इत्थी अचवला, रायपुत्तो सयायाररओ अ जयम्मि । 1 अष्टाङ्गायुर्विद्याम्-चिकित्साशास्त्रम् । 2 निरवद्यविद्यः । 3 संस्तुतं-परिचितम् । 4 ईर्ष्यारहितः । Page #55 -------------------------------------------------------------------------- ________________ नवमो जीवाणंदभवो ॥ पाएण नहि दोसइ । अहो ! मए अयं महामुणी चीच्छणिज्जो चित्र, किंतु ओसहाणं अभावो अंतरायत्तणं उवेइ, तत्थ वि मम पासम्मि एग लक्खपागं तेल्लं अस्थि, न उ गोसीसचंदणं रयणकंबलो य सिआ, तं तुम्हे आणेज्जाह । एयस्स वयणं सोचा 'अम्हे ताई आणेसामो' त्ति कहिऊण पंच वि ते वयंसा वणिअहट्टम्मि गया । सो वि मुर्णिदो निअहाणं गयो । जोग्गमुल्लं घेत्तूणं अम्हाणं गोसीसचंदण-रयणकंवलाई देसु त्ति वुत्तो वुद्धवणिओ ताई दितो इमं ववेइ-एआणं एकिकस्स मुल्लं दीणाराणं लक्खमेगं सिया, जै इच्छा सिया तया गिण्हेह, अवरं च कहेह एएहिं तुम्हाणं किं पओयणं अस्थि ? ते वि कर्हिति मुलं गिण्हेह गोसीसकंबलाई च देह, एएहिं अम्हे महामुणिस्स चीच्छं करिस्सामु त्ति अम्हाणं पओयणं । तेसिं वयणं सोचा विम्हयविप्फारिअलोयणो रोमंच-सइआऽऽणंदो सो मणसा एवं चिंतेइ-एएसि जोवणं उम्माय-पमाय-मयणोम्मत्तं कत्थ ?, विवेगाऽऽवासा य बुद्धत्तणोइआ मई कत्थ ?, जराजज्जरिअदेहाणं अम्हारिसाणं उइअं जं, तं अहो ! एए. कुणंति इअ चिंतिऊण सो कहेइ-गोसीस-कंबलाई तुम्हे गिण्हेह, तुम्हाणं भदा ! भई अत्थु, तुम्हाणं दवेणं अलाहि, इमेसिं वत्थूणं मुल्लं अक्खयं धम्मं अहं गिहिस्सं, तुम्हेहिं बंधर्हि इव सोहणं अहं धम्मभागीकओ एवं वोत्तणं सो वणिअवरो गोसीसकंबलाई अप्पिऊण अह सो भाविअप्पा पन्नइओ परमपयं च पत्तो । महापुरिसाणं उत्तमा ते जीवाणंदेण सहिआ ओसहसामगि गिण्हित्ता जत्थ सो मुणिवरो तत्थ ते गच्छित्था, नग्गोहपायवस्स हिटुंमि काउस्सग्गेण चिट्ठमाणं माणसमाहिजुत्तं शाणेगलीणं तं मुणिवरं पणमिऊणं वयंति-हे भयवं ! अज्ज भयवंताण चीच्छाकम्मेण धम्मविग्धं करिस्सामु, ते अणुजाणाहि अम्हासुं च पुण्णेण अणुगिण्हसु, एवं मुणिवरस्स अणुण्णं घेत्तूण अह ते नवं गोमडयं आणेसु, मुणिस्स पच्चंगं तेण तेल्लेण अब्भंगं काही, अच्चुण्हवीरिएण तेण तेल्लेण मुणी सण्णारहिओ संजाओ, 'उग्गवाहिणो हि पसमणे अच्चुग्गं ओसह उइ', तेण तेल्लेण वाउला किमओ सरीराओ बाहिरं निग्ग्या। तओ जीवाणंदो रयणकंबलेण समंतओ मुणिं अच्छाईअ । अह ते किमिणो रयणकंवलस्स सीयत्तणओ तत्थच्चिअ विलीणा । जीवाणंदवेज्जो कंबलं मं अंदोलंतो गोकलेवरम्मि किमिणो पाडित्था, तो जीवाणंदो अमयरसेहि इस जंतुजीवाउगोसीसचंदणरसेहिं तं मुणि आसासित्था । पुव्वं तु जे किमिणो निग्गया ते तैयागय ति चिंतिऊण भुज्जो मुणिणो तेल्लम्भंग काही, तेण अभंगेण भुज्जो वि बहुणो मंसगया वि किमओ निग्गया । तहेव पुणो अच्छायणे कए रयणकंबलम्मि ते निलोणा जाया। तंमि गोमडए ते किमिणो भुज्जो तहेव पाडित्था, वेज्जस्स अहो ! 1 गोमृतकम् । 2 आश्वासयामास । 3 त्वचागताः । Page #56 -------------------------------------------------------------------------- ________________ 32 सिरिउसहनाहचरिए बुद्धिकोसलं । पुणा वि जीवाणंदो गोसीसचंदणरसेण मुणिं आसासी । भुज्जो तेल्लब्भंगेण अस्थिमज्झगया वि किमी निग्गच्छीअ, पुणो वि अच्छायणप्पयारेण रयणकंबलविलग्गे किमिणो गोकडेवरम्मि खिवित्या । तो पुणो वि सो भिसयवरो परमाए भत्तीए गोसीसचंदणरसेहिं तं मुणिवरं विलिपित्या, संरोहणोसहेहि संजायनवत्तओ दित्तिमंतो सो मुणी विसुद्धकंचणपडिमा इव विराइत्था । भत्तिभरनिम्भरेहिं तेहिं खमिओ सो खमासमणो तओ अण्णहि विहरिउं निग्गओ । तओ बुद्धिमता ते अवसिदगोसीसचदणं रयणकंबलं च विक्केऊण सुवणं गिहिति, तेण सुवण्णेण अप्पकेरसुवण्णेण य मेरुसिंगमिव उत्तंगं जिणचेइभं कराविति । तओ ते महासया निच्चं जिणपडिमं पूयंता गुरुवासणातल्लिच्छा कंपि कालं वैक्कमिति । जीवाणंदाइमित्ताणं संजमग्गहणं अच्चुयकप्पे य समुप्पत्ती - . . एगया ते विसुद्धपरिणामा वयंसा जायसंवेगा साहुसगासम्मि मणूसजम्मतरुणो फलं पव्वज्जं गिहिति । ते चउस्थछह-अहम-दसम-दुवालसाइतवेहिं संजमं निम्मलयरं पालिता, दायारं अपीलंता, पारणम्मि महुगरवित्तीए देहमेत्तनिव्वहणत्थं भिक्खं गिण्हंता, अवलम्बिअधीरिमा ते खुहापिवासा-सीउण्हाइपरीसहे सुहडा पहारे इव सहिरे, मोहनरिंदस्स सेणाए अंगाणि इव चौरो कसाए खंति-महव-अज्जवाऽलोहसत्थेहि जिणिति, एवं अज्झत्थविसुद्धीए संजमं आराहता पज्जते ते दचओ भावो असंलेहणं काऊणं कम्मगिरिनिण्णासणे असणिसमं अणसणं अकरिंसु, पंचनमुक्कारमहामंतं सुमरंता सुसमाहिजुत्ता देहं चइऊण एए छ वि वयंसा दुवालसमाच्चुअकप्पम्मि इंदसामाणिगदेवत्तणेण समुप्पण्णा । तत्थ वि बावीसं सागरोवमे जाव दिव्वाइं सुहाई अणुभवित्ता तओ चवित्था 'जओ मोक्खं विणा कत्थ वि अचवणं नत्थि' / नवमो जीवाणदभवो, दसमो य देवभवो समत्तो । अह इक्कारसमो वजणाभचक्कवट्टिभवोदेवलोगाओ चविऊण ते वज्जणाहप्पमुहा जाया -- _अह जंबूदीवे दीवे पुचविदेहे पुक्खलवईए विजए पुंडरिगिणीनयरीए जसेणनरिंदस्स धारिणीए महिसीए तेसु पंच कमेण तणया समुववण्णा, तत्थ वेजस्स जीवो नामेण वज्जणाभो चउद्दसमहासुविणसइओ पढमो पुत्तो होत्या, रायपुत्तस्स जीवो उ वाह नाम बीओ, मंतिपुत्तस्स जीवोऽवि नामओ सुबाहु ति तइओ, सेट्वि-सत्थवाहपु 1 नवत्वचः । 2 गुरूपासनातत्पराः ॥ 3 व्यतिक्राम्यन्ति । Page #57 -------------------------------------------------------------------------- ________________ इक्कारसमो वजणाभभवो ॥ 33 ताणं जीवा नामेण पीढो महापीढो य चउत्थो पंचमो य स्ण्जाया। तह य केसवस्स जीवो सुजसो रायपुत्तो जाओ, तस्स य बालत्तणाओ आरब्भ वज्जणाभस्स उवरिं अईव नेहो अत्थि, 'जओ हि पुव्वभवसंबंधनेहो भवंतरे वि बंधुत्तणं उवेइ', कमेण ते रायतणया सो य सुजसो वद्धिंसु, कलागहणे वि तेसिं कलायरिओ निमित्तमेत्तो होत्था, 'जओ महापुरिसाणं संयं चिय गुणा पाउन्भवति' / वज्जसेणो तित्थयरो जाओ वजणाहो अ चक्कवट्टी जाओ अह वज्जसेणनरिंदो लोगंतिअदेवेहिं समागंतूणं विण्णविओ-'हे भयवं ! तित्थं पवत्तेहि' / तओ वज्जसेणो सक्कसमपरक्कम वज्जणामं रज्जम्मि निवेसिऊण वरवरियापुव्वं च संवच्छरिअदाणेण सबलोगे पीणिऊण देवासुरनरवईहिं च कयनिक्खमणमहुसवो उज्जाणं गंतूणं सयंबुद्धो स भयवं दिक्ख गिण्हेइ, तया मणपज्जवनाणं तस्स समुप्पन्नं, सो भयवंतो विविहाभिग्गहधारगो अप्परओ ऽसमयाधणो निम्ममो निप्प. रिग्गहो गामाणुगामं विहरिउं पौत्तो । वज्जणाभो वि पत्तेगं नियभाऊणं विसए दासी, तेहिं बंधूहिं लोगपालेहि इंदो इव स विराएइ, सुजसो य तस्स सारही संजाओ । ___ अह वज्जसेणतित्थयरस्स घाइकम्ममलक्खयाओ उज्जलं केवलनाणं समुववन्नं, तया य वज्जणाहस्स महीवइणो ऽअहरीकयभक्खरं आउहसालाए चक्करयणं पविसित्था, अण्णाइंपि तेरह रयणाई सेवापरा य नवा वि निहिणो तस्स अभविंसु । सो सव्वं पुक्खलावई विजयं साहित्था, तओ समग्गनरिंदेहिं अस्स चक्कवट्टित्तणाऽहिसेगमहूसवो कओ । . चक्कवट्टित्तणस्स कामभोगाई भुजंतस्स वि अस्स वयवद्धणेण सह धम्ममि बुद्धीवि अहिगाहिगं वद्धित्था । एगया वज्जसेण जिणीसरो जयजंतुपरमाणंदजणगो सक्खं मोक्खो इव विहरंतो तत्थ समागओ, देवनिम्मियसमोसरणे चेइअतरुणो हिट्ठम्मि सीहासणम्मि उवविसिऊण धम्मदेसणं कुणेइ । तया जिणीसराऽऽगमणसमायारं सोच्चा सबंधवो वज्जणाहो वि जगबंधुणो जिणीसरस्स पायपंकयं उवागओ, सो जिणिदं ति-पयाहिण किच्चा पणमित्ता य सक्कस्स अणुवंधू इव पिट्ठओ उवविसित्था । सो भव्वजणमणमुत्तीमुं बोहिमुत्ताजणणि साइनक्खत्तवुट्ठिसण्णिहं देसणं सुणेइ । भगवओ गिरं सुणमाणो हरिसाऽइरेगाओ स सद्धालू नरिंदो एवं विचिंतेइ-'अयं असारो संसारो समुद्दो इव दुत्तरो, तस्स वि तारगो तिलोगणाहो पबलपुण्णुदएण पावियव्वो, जो भयवं जणाण . 1 समता । 2 तिरस्कृतरविम् । Page #58 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए अन्नाणतमोहरणे आइच्चो इव, अणाइकालुप्पन्नाऽचीच्छणीयकम्मवाहिसंहरणे मे ताओ अपुव्वो चीच्छगो, अहवा सव्वदुक्खाणं विणासगो, अतुल्लाणुवममुहाणं जणगो करुणाऽमयसागरो मज्झ पिआ अत्थि, एवंविहे भयवंते पत्ते वि मोहपमत्तेहि अम्हेहि अप्पणा चिय अप्पा वंचिओ एसो', तो सो चक्कवट्टी तं धम्मचकवटि जिणिदं नमिरो भत्तिभरगग्गरगिराए विष्णवेइ-'हे नाह ! अज्ज जाव मए कामभोगपहाणेहिं अत्थसाहणपरेहिं नीइसत्थेहिं मई कयत्थिया, विसयलोलेण नेवत्थकम्मेहिं नडेण इव चिरं मए अयं अप्पा विणटिओ, मम इमं हि विउलरज्जं अत्थकामनिबंधणं एत्थ जो धम्मो चिंतिज्जमाणो सो पावाणुबंधगो चिअ, तओ तायरस पुक्तो भविऊण जई भवसमुद्दम्मि भमामि तया अन्नसाहारणस्स मज्झ को पुरिसगारो सिया । जहा तुम्हेहिं दिण्णं इमं रज्जं पालेमि, तह संजम-महारज्ज दिणं पि पालिस्सं, मज्झ तं देसु' / वज्जणाहाईणं पव्वज्जा____ अह सो चकवट्टी भवविरत्तमणो पुत्तस्स रज्जं दाऊणं भगवओ पासे महव्वयं पडिवण्णो । तया बाहुप्पमुहा सोअरिआ वि जेह्रण भाउणा सह वयं गिहिंसु, जओ पिउणा जेठेण य जं अंगीकयं तं चिय तेसिं कमागयं सिया । सो वि सुजसो सारही निअसामिधम्मसारहिणो पायपउमंते पव्वइओ, जओ सेवगा सामिपयाणुसारिणो च्चिआ हुंति । सो वज्जणाहो रायरिसी कमेण सुयसागरस्स पारीणो "दुवालसंगविऊ संजाओ । बाहुप्पमुहा साहवोऽवि ते एगारसंगीए पारं पत्ता । तित्थयरपायसेवाए दुक्रतवाराहणाए य संतोसधणा वि ते सइ असंतोसिआ हविंसु । निच्चं ते जिणीसर-वाणी-पीऊस-रस-पाणरया अवि मासखवणाइ-तवसा न किलम्मिति । कमेण भयवं वज्जसेणो वि तित्थयरो सुक्कज्झाण-तइअ-चउत्थपायं झायंतो गिव्वाणविणिम्मिअमहूसवं निव्वाणं पावित्था । वज्जणाहो वि बाहुप्पमुहमुणिवरेहिं सहिओ भन्नजीवे बोहितो वसुहं विहरित्था । तेसि मुणीणं तवसंजमजोगप्पहावेण चंदकिरणेण पव्वएसुं ओसहीओ इव खेलोसहिपमुहलद्धीओ पाउन्भवित्था । . . * *लदीणं वणण्णं ___ताणं 'खेललवेणापि कुविणो देहं कोडी-वेहरसेण तंबं इव सुवणं संपज्जइ, कण्णनेत्ताइसमुप्पण्णो अंगभवो य कत्थूरिगापरिमलो मलो सव्वरोगीणं रोगहरो होइ, ताणं देह-फरिसमेत्तेण अमएण व्व सरोगा देहिणो रोगरहिया हुंति । ताण अंगपुहं मेह-नईपमुहजलं पि सव्वरोगे हणेइ, ताणमंगपुट्ठपवणो वि विसप्पमुह-दोसे हरेइ, तेसिं पत्ते मुहे * लद्धीर्ण सरूवं विसेसेण कुमारवालपडिबोहम्मि तईअपत्थावाओ दंसणीयं । 1 श्लेष्मलवेनापि । Page #59 -------------------------------------------------------------------------- ________________ इकारसमो व्ज्ञ्नाभ्भ्वो। वा संपवि विसमीसिअं अण्णं विसरहियत्तणमुवेइ । ताण वयणसवणाओ मंतक्खरेहि विसमिव महाविसवाहिवाहियस्स बाहा अवसरेइ, तास नहा केसा दंता अण्णं पि सरीरसमुप्पन्नं सव्वं ओसहत्तणं पावेइ । तह एएसिं महप्पाणं अट्ठमहासिद्धीओ वि संजायाओ, जेण ताणं अणिमसत्ती तहा होत्था जहा सैरंधे वि तंतुव्य संचलिउं अलं । तेसिं महिमसत्ती सा हुवीअ, जीए मेरुगिरी वि जाणुपमाणो किज्जइ, एआणं लहिमसत्तीए तहा सामत्थं संजायं, जेण अणिलस्सावि लाघवं लंघेइरे । देहस्स गरिमसत्ती वैराओ वि ऐसाइणी तहा होत्था, जीए सक्काइहिपि जा न सहिज्जइ । ताणं 'पावणसत्ती तहा होसी, जीए तरुपत्तमिव ते अंगुलीए मेरुसिहरं गहाइणो य छिविरे । पाकम्मगुणेण तह सत्ती आविभुया, जह भूभीए इव जले, जले इव भूमीए ते चरिउं ख्मा। एस्सरियसत्ती तहा संभूया, जेण ते चक्कवटि-सुराहीस-रिद्धिवित्थरं विहेउं पहुष्पंति । वसित्तगुणेणं तह सत्ती जाया जेण कूरावि जंतुणो ताणं पसमं जति । अण्णाओ वि अणेगाओ रिद्धीओ ताणं स्ण्जायाओ। जहा-अपडिघायत्तगुणेण सेलमज्झे वि रंधमिव गच्छंति, अंतद्धाणगुणेण ते साहवो पवणो व्व सबओ अदिस्सय पाउणंति, कामरूवित्तणगुणेण ते नियनाणारूवेहिं loga pureire, ताणं जा बीयबुद्धिरिद्धी सा एगत्थवीआओ अणेगत्थबीयाणं परोहिणी, कुडबुद्धी ताणं तह संजाया, जीए कोद्वपक्खित्तधआणमिव अत्थाणं समरणं विणा सुत्तं अक्खयं सिया, आइ-मज्झ-अंतगय-एगपयसवणेणावि सव्वगंथाऽवबोहाओ ते पयाणुसारिणो, एगं वत्थु उद्धरिऊणं अंतमुहुत्तेण सुयसमुदावगाहणसत्तीए ते मणोबलिणो, अंतोमुहुत्तेण माउयक्खरमेत्तलीलाए सव्वं सुयं गुणमाणा ते वायाबलिणो, दीहकालं पडिमं पवज्जमाणा परिस्सम-गिलाण-रहिया ते कायबलिणो, भायणत्थियकयन्नस्सवि 'मुहाइरसभावपरिणामाओ ते अमय-खीरमहु-घयाऽऽसविणो, दुक्खपीलिएसु तेसि वयणं अमयाइ-परिणामं जायै । तेसि पत्तपडियमण्णं थेवं पि बहुयदाणेवि जाव सयं न जिमंति ताव न झिज्जए तओ ते अक्खीणमहाणसरिद्धिणो, तित्थयरपरिसाए इव अप्पदेसे वि निराबाहं असंखिज्जपाणीणं ठिईए ते अक्खीणमहालया, सेसेंदियविसयस्स एगेणवि इंदिएण उवलंभाओ ते संभिण्णसोयलद्धिमंता, तेसिं च जंघाचारणलद्धी सा होत्था जीए एगेण उप्पाएणं रुयगदीवं गच्छंति, रुयगदीवाओ वलंता ते एगेण उप्पारण नंदीसरदीवे आगच्छति, बीएणं सट्ठाणं आगच्छंति, उद्धगईए गच्छंता ते एगेण उप्पारण मेरु-सिहरसंठिय पंडगुज्जाणं, वलिआ 1 प्रापणशक्तिः प्राप्तिशकितः । 2 स्पृशन्ति 3 / प्र्भ्व्न्ति। 4 प्राप्नुवन्ति । 5 अकारादिषट्चत्वारिशन्मातृकाक्षर0 / 6 सुधादि0 अमृतादि । 7 घृतास्त्रविणः । 8 स्तोकमपि । 9 उत्पातेन । Page #60 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए संता एगेण उप्पारण नंदणवणं, बीएण उप्पायभूमिं आगच्छंति । ते विज्जाचारणलद्धीए । एगेण उप्पाएण माणुसुत्तरपब्वयं, बीएण य नंदीसरदीवं गच्छंति, तओ वलमाणा एगेण उप्पारण सट्ठाणं आगच्छंति, एवं तिरिअगमणमिव उड्ढं पि दोहिं उप्पाएहिं जंति, एगेण पुण्णो आगच्छंति । ते आसीविसइड्ढीए निग्गहाणुग्गहक्खमा हुति, / अन्नाओ वि ताणं बहुलद्धीओ पाउब्भुया, तहवि ते समणा अप्पकजंमि निराकखा ताओ लद्धीओ न पौंजंति । वज्जणाहस्स वीसठाणगेहिं तित्थयरनामकम्मनिकायणं इओ य वज्जनाहमुणिंदेण वीसैथाणगेहिं तित्थयरनामगोत्तकम्मं निकाइअं निबद्धं । जहा तत्थ पढमं पयं जिणिंदाणं जिणपडिमाणं च पूआए अवण्णवायनिसेहेण सब्भूयत्थथुईए य आराहेइ' / बीयं सिद्धित्थाणेसु सिद्धाणं पडिजागरणमहसवेहिं जहावट्ठियसिद्वत्तगुणकित्तणाओ य । बाल-गिलाण-'सेहाइजईण जो अणुग्गहो तं पवयणस्स वच्छल्लसरूवं तै ठाणगं गुरूणं आहारो-सहि-वत्थ-पाणगाइदाणाओ अंजलि-योजणाओ य अईव वच्छल्लकरणं तं चउत्थं ठाणगं । वीसवरिसवयपरियायाणं छलिवरिसाउसाणं चउत्थसमवायंगधराण थविराणं च भत्तीए पंचमं 5 / अत्याविकखाए अप्पाणाओ बहुसुयधराणं सइ अण्ण-वत्थाइदाणेण वच्छल्लकरणं छठं 6 / उक्किदठतवंकम्मनिरयाणं तवंसीणं भत्ति-विस्सामणा-दाणेहिं वच्छल्लं तु सत्तमं 7 / दुवालसंगसुयम्मि निच्चं वायणापमुहेहिं mutta'tya-तदुभयगओ जो नाणोवओगो तं अट्ठमं 8 / संकादिदोसरहियं थिरयाइगुणभूसि समाइ-लक्खणं सम्मत्तदंसणं पुणो नवमं 9 / नाण-दसण-चारित्तोवयारेहि कम्माणं 'विणयणाओ विणओ पुणो दसमं 10 / इच्छा-मिच्छाकाराइआवस्सयजोगेसु जत्तेणं ऐयारपरिहारो उ एकारसं 11 / अहिंसाइ-समीप्पमुहमूलोत्तरगुणेसं जा निरइयारा पौत्ती उ बारसमं 12 / पमायपरिहारेण खणे खणे लवे लवे मुहज्झाणस्स करणं एवं तेरसमं 13 / मणसो देहस्स य बाहारहिएण जहासत्ति निरंतरं तवकरणं एवं चउद्दसमं 14 / मण-वय-कायसुद्धीए तवंसीसु जहसत्तिं अण्णाईणं जो संविभागो तं पण्णरसं 15 / आयरियप्पमुहदसण्हं भत्त-पाणाऽऽहाराऽऽसणाईहि वेयावच्चस्स करणं तं सोलसमं 16 / समणाइचउन्विहसंघस्स सव्वाऽवायनिवारणाओ मणसमाहिजणणं तं सत्तरसं 17 / abhiNavasutta'ttha तदुभयस्स सव्वया जत्तेण जं गहणं तं अठारसठाणगं 18 / सद्धाए उभासणेण अवण्णवायनिसेहेण य सुयनाणस्स भत्ती तं एगूणवीसैमं ठाणगं 19 / 1 शैक्षादि0-अभिनवदीक्षितादि । 2 अर्थापेक्षया आत्मनः सकाशात् । 3 शमादि0 / 4 विनयात अपनयनात् । 5उद् भासनेन-प्रकाशनेन । Page #61 -------------------------------------------------------------------------- ________________ 30 दुवालसमो देव्भ्वो। विज्जा-निमित्त-कव्व-वाय-धम्मकहाहिं जं जिणसासणस्स पभावणाकरणं तं वीसैमं ठाणगं 20 / एएस ठाणगेसु एगमवि ठाणगं तित्थयरनामकम्मरस बंधकारणं । एसो भयवं सव्वेहिं ठाणगेहि पि तित्थयरनामकम्मं बंधित्था । बाहुमुणिणा साहूण वेयावच्चं कुणंतेण चक्कवट्टि-भोगफलदायगं कम्म उवज्जिअं । सुबाहुसाहुणा तवंसीणं महरिसीणं विस्सामणं कुणंतेण लोगुत्तरं बाहुबलं समुबज्जिअं । तया वज्जणाभो मुर्णिदो 'अहो ! इमे साहुवेयावच्चविस्सामपरा धण्णा' इअ बाहु-सुबाहुमुणिणो पसंसित्था । ताणं पसंसं सोचा ते उ पीढ-महापीढ मुणिणो परिचिंतिंसु-'जो हि उवगारयरो सच्चिआ इह पसंसिज्जइ, Agama'jjhayaNapaDhaNa-ज्झाणरए अणुवकारिणो अम्हे को पसंसेज्जा ? अहवा कज्जकरो जणो चिअ गिज्झइ' एवं ईसानिबद्धदुक्कयकम्मं अणालोयंतेहिं मायामिच्छत्तजुत्तेहिं तेहिं इत्थित्तणनिबंधणं कम्मं उपज्जिअं । वज्जणाहाईणं सवसिद्धविमाणे समुप्पाओ एवं वज्जणाभप्पमुहा छ कि मुणिवरा चउद्दस-पुव्वलक्खे जाव असिधारासहोयरं निरइयारं पव्वज्ज पालिंसु । पज्जते दुविहसंलेहणापुव्वयं पायवोवगमणाऽणसणं पडिवज्जित्ताणं समाहिणा कालं काऊण सवट्ठसिद्धविमाणे तित्तीससागरोवमाउसा सुरवरा समुप्पण्णा । इक्कारसमो वज्जणाहचकवट्टि भवो, दुवालसमो देवभवो य समत्तो । एवं उसहदेवस्स, दुवालस भवा इमे । वुत्ता पढमवग्गस्स, पढमोद्देसगे इह ॥ इअ. सिरितवागच्छाहिवै-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारिसूरीससेहर-आयरिअविजयनेमिसूरीसर-पट्टालंकार समयण्णु-संतमुत्ति-वच्छल्लवारिहि-आयरिअविजयविण्णाणसूरीसर-पट्टधर-सिद्धंतमहोदहि पाइअभासाविसारयायरिअ-विजयकत्थूरसूरिविरइए महापुरिसचरिए पढमवग्गम्मि उसहजिणीसरस्स धणाइदुवालसभवसरूवो पढमौद्देसो समत्तो ॥ उद्देसो बीओ कुलगराणं उप्पत्ती इह जंबूदीवस्स पच्छिमविदेहे अरीहि अवराइआ नामेण वि अवराइआ पुरी अस्थि । तीए नयरीए सिरीए ईसाणिदो इव ईसाणचंदो नाम राया होत्था । Page #62 -------------------------------------------------------------------------- ________________ wwwwwwww सिरिउसहनाहचरिए सेट्ठिचंदणदासस्स पुत्तो सागरचन्दो तत्थ सिरीए सोहिल्लो धम्मिअजणाणं पहाणो नयरीजणप्पिओ नामेण चंदणदासो सेडिवरो आसि । तस्स य जगनयणाऽऽणंदनियाणं सागरस्स चंदो इव सागरचंदो नाम नंदणो होसी, सो य उज्जुसीलो विवेगवंतो सयच्चिअ धम्मकम्मसीलो सयलनयरजणस्सावि मुहमंडणं हवित्था । एगया सो ईसाणचंदस्सरण्णो दंसणत्यं सेवा-समागयाणेगसामंत-वररायविराइअं रायसह उवागओ । तया ईसाणचंदनरिंदेण सो आसणतंबूलदाणाइपडिवनीए महानेहेण पिउणा इव दंसिओ । एत्यंतरम्मि को वि मंगलपाढगो सहाए अभंतरे समागंतूण अहरीकयसंखझुणिगिराए भणित्था, अज्ज हे भूवै ? भवओ उज्जाणे सज्जीकयाणेगपुप्फा उज्जय-उज्जाणपालीव वसंतसिरी वियंभेइ, तओ इंदो नंदणवणं इव 'विअसिरकुसुमामोयसुरहीकयदिसाऽऽणणं एवं उज्जाणं संभावसु । राया वि दुवारपालं Aha'paccUse अहिलनयर-लोगेहि उज्जाणमि समागंतव्वं' ति नगरे उग्धोसेसु, तुमए वि उज्जाणे एयव्वं ति नरिंदो सागरचंद आदिसित्था । तओ रण्णा विसज्जिओ सो स-घरं समागओ संतो निमित्तस्स असोगदत्तस्स तं निवस्स आणं कहित्था । सागरचंदस्स उज्जाणे गमणं भयाओ य पियदंसणारक्खणं बीयदिवसे सपरिवारो भूवई उज्जाणंमि गच्छित्था, पौरंजणा वि तत्थ गच्छिंसु, सो सेदिठतणओ वि असोगदत्तेण सह गओ । तत्थ उज्जाणे लोगो पुप्फावचएहिं गीयनिच्चाइकम्मेहिं च कीलिउं पौत्तो,ठाणे ठाणे विविहकीलापरा उवविहा पौरजणा आवासिअपुप्फसर-नरिंद-खंधावार-धुरं ध्रिसु। पए पए संपवुत्त-गीय-वाइअ-महासदे अब्भहिए समुटिए समाणे अयंडे एगाओ तरुगहणाओ रक्खेह 'रक्खेह' ति भयतसियाए कीए वि इत्थीए करुणसद्दो उद्दिओ। तैया सोपविठाए तीए गिराए समाकड्ढिओ इव 'किं एयं' ति संभतो सागरदत्तो तत्थ धाविओ । सो तत्थ सेदिठणो पुण्णभद्दस्स पियदसणाकण्णगं 'विगेहिं हरिणि इव दुठेहिं गहियं पेक्खित्था । अह सो एगस्स हत्थं आमोडिऊण छुरिगं गिहित्था । ते दुठपुरिसा तस्स तारिसं परक्कम पासिऊण जलंतजलणदंसणाओ वग्धा इव पलाइंसु । हा सागरचंदेण दुटठपुरिसेहितो विमोइआ पियदंसणा 'परुवयारवसणो पुरिमुत्तमो मम पुण्णोदएण समाकड्ढिओ इह को एस समागओ ?, पज्जुण्णस्वधरो एसो च्चिअ मज्झ पिओ भावि' त्ति चितंती नियगिहं ग्च्छित्था। असोगदत्तसहिओ सागरचंदो हियए अणुसूयं इव पियदंसणं वहंतो घरं गो। अह चंदणदाससेठिणा जण1 विकसत् । 2 स भावय-प्रसन्नो भूत्वा प्रेक्षस्व । 3 स्वगृहम् । 4 आवासितपुष्पशरनरेन्द्रस्कन्धावारधुराम् । 5 श्रोत्रप्रविष्टया । 6 वृकैः-रुव । 7 अनुस्यूतमिव-पशवायसनीभ । Page #63 -------------------------------------------------------------------------- ________________ कुलगराणं उत्प्त्ती। परंपराए पुत्तस्स समग्गो वुत्तंतो विण्णाओ, जओ उकिटं सुहकम्मं न ढक्किज्जइ । सो चिंतित्था-पियदंसणाए उवरिं रागो अस्स उइओ, रायहंसो कमलिणि विणा ण अण्णत्थ रज्जइ, जं अणेण पुत्तेण तया इमं 'उब्भडत्तणं पयंसिअं तं न जुत्तं, सपोरिसेणावि वणिएण न हि पोरिसं कायव्वं, किं च सरलस्स मज्झ तणयस्स मायाविणा असोगदत्तेण सह संगो कयलीतरुणो बोरीरुक्खेण इव ण सोहणो त्ति चिंतिऊण स सेट्ठी सागरचंदं बोल्लाविऊण सामेण उवाएण सासिउं आहचंदणदासस्स पुत्तं पइ उवएसो वच्छ ! सबसत्थाणुसारेण ववहारेण सयं अहिण्णू असि, तह वि मए किंचि जाणाविज्जए, पुत्त ! अम्हे हि वणिआ, तओ कलाकोसलजीविणो अणुब्भडायारवेसा समाणा जह न गरिहिज्जामो तहा होयव्वं, जोवणे वि गूढविक्कमेहिं भवियव्वं, इत्थीणं सरीरमिव अम्हाणं संपयाओ कामभोगा दाणं च गुत्तं चिय सोहाए अलं होइ, निअजाईए अणणुरुवं किज्जमाणं कजं न सोहए, जह-'चरणे करहस्सेव बद्धं कणयनेउरं' / सहावओ वंकचित्ताणं दुज्जणाणं संसग्गो न हियावहो, अयं च असोगदत्तो कुदरोगो देहमिव तुमं समए दृसिस्सइ, अस्स मायाविणो ऽवारजुवईए इव मणंसि अण्णं वयणे अण्णं किरियाए वि अण्णं, तो वीसासो तुमए न कायव्यो । सागरचंदो वि पिउणो उवएसं सुणित्ता मणम्मि चिंतित्था, एयाओ उवदेसाओ पिउणा दुजणाओ कण्णामोअणवुत्तंतो सयलो सो विण्णाओ ति अहं मण्णेमि, पिउस्स असोगदत्तस्स संगो सोहणो न विभाइ, तहावि एवं हौ त्ति खणं मणंसि विमंसित्ता सागरचंदो वि सविणयं पियरं कहित्था-ताओ जं आदिसइ 'अहं तुम्ह पुत्तो म्हि' तओ तं कायव्वमेव, जत्थ गुरुणो ANA लंघिज्जइ तेण कज्जेण अलं, किंतु हे पियर ! अकम्हा तारिसं कज्जं उवचिट्ठए जत्थ मणयं पि वियार-कालपइक्खणं न सहेइ, वियारं कुणंतस्स कासइ कज्जस्स कालो ऐगच्छेइ, एरिसे आगए काले पाणसंसए य पत्ते वि तं चित्र काहं, जं तुम्हाणं लज्जाकरं न सिआ। जं मज्झ असोगदत्तेण सह मित्तया तत्थ सहावासो सहपंसुकीलणं भुज्जो भुज्जो दंसणं च त्ति कारणं, समा जाइ समा विज्जा समं सीलं समं वयं परोक्खे वि उवकारितणं मुहदुहसमभागिया य मित्तत्तण पयाइ । 'एयम्मि मणयं पि दुग्गुणं न पासेमि, भवओ मुसा को वि 'अक्खासि, अत्थु वा तारिसो मायावी, एसो मम किं करिस्सइ ? एगत्थ विणिविसिए वि कच्चं कच्चं एव 1 उद्भटत्वम् । 2 पौरुषम् । 3 अभिज्ञः । 5 गवाऽमहे । 5 उष्ट्रस्येव । 6 वारयुवत्याः-वेश्यायाः 7 समं वयः । 8 आख्यत्-अकथयत् । 9 काचम् । Page #64 -------------------------------------------------------------------------- ________________ 40 सिरिउसहनाहयरिए मणी मणिच्चिय' एवं पुत्तेण वुत्तो सेही तं आह-तुमं बुद्धिमंतो सि, तहवि सवत्थ सावहाणेण होयव्वं, जओ परचित्ताइं दुल्लक्खाइं हुंति । अह पुत्तस्स भाववियाणगो सेट्ठी पुत्तहं सीलाइगुणविहसि पियदंसणं कण्णं पुण्णभहसेद्विस्स समीवे मग्गित्था । पुराऽवि तुम्ह तणएण मम सुआ उवगार किणिअत्ति वयंतो सेही पुण्णभदो तस्स वयणं अन्नुम्न्न्न्नित्था। सागरचंदस्स पियईसणाए सह विवाहो तो पसत्थतिहिवार-नक्खत्ते सुहलग्गे अ दुण्डं पियरेहिं सागरचंदस्स पियदसणाए सह विवाहो कारिओ। अहिलसिअबिवाहेण ते वहूवरा अईव पमोइंसु । समाणमाणससणेण अभिण्णभावपत्ताणं ताणं परुप्परं नेहभावो वद्धित्था । ताणं सीलवंताणं रूववंताणं अज्जवसालीणं च विहिवसाओ अणुरूवो संजोगो होत्था। असोगदत्तस्स एगते पियदंसणाए मिलणं--- अह एगया सागरचंदो कज्जनिमित्तं बाहिरं निग्गओ तया असोगदत्तो तस्स घरम्मि आगंतूण पियदंसणं कहेइ तव पिओ सागरचंदो धणदत्तसेहिणो वहूए सह एगंते जं मंतणं कुणेइ, तत्थ तस्स किं कारणं होज्जा ? / तया सा सहावसरला वएइ-तव मित्तो एयं जाणेइ, अहवा तस्स सव्वया बीयं हिययं असि, तेण तुमं जाणेसि । ववसायपराणं महंताणं एगंतमंतिअकज्जाणि को जाणेज्जा ?, अह जाणेइ स घरम्मि कह कहेज्जा ? / असोगदत्तो वि कहेइ-तुम्ह पियस्स तीए सह जं पयोयणं, तं अहं जाणामि किन्तु कहं कहिज्जइ ? / पियदंसणाए 'किं तं' ति पुट्ठो ? सो बवेइ-तुमए सह मम जं पयोयणं अत्थि, तीए सह तस्स वि तं सिया । तस्स भावं अवियाणंतीए सरलभावाए पिथदंसणाए पुणो वि पुढे मए सह तव किं पयोयणं ? / सो वयासी-सुलोयणे ! एगं तुमं पियं विणा भिण्ण-भिण्णरसविउसस्स सचेयणस्स पुरिसस्स कस्स तुमए सह पयोयणं न सिया। कण्णसूइसरिसं दुइभावस्यगं तस्स वयणं सोच्चा सा अहोमुहीहोऊण सकोवा साहिक्खेवं कहेइ-रे निम्मज्जाय ! पुरिसाहम ! तुमए एयं कह चिंति ? अहवा चिंत्तरं समाणं कहं तु वुत्तं ?, अहमयमस्स तुमं घिरत्थु, किंच महप्पाणं मम पई अप्पसरिसं चेव रे ! संभावेसि, मित्तमिसाओ सत्तुसरूवं तुमं घिरत्थु । रे पाव ! इओ गच्छ, मा चिट्ठसु, तुव दंसणाओ वि पावं सिय ति तीए अक्कोसिओ स येणो इव सिग्धं निग्गो। स गोहच्चागारो इव मलिणाणणो विसण्णमणो समागच्छंतो मग्गे सागरचंदेण विलोगिओ । 1 रे-अधिक्षेपे । 2 स्तेन्ः। Page #65 -------------------------------------------------------------------------- ________________ कुलगराण उप्पत्ती ॥ सागरचन्देण सह असोगदत्तस्स संवाओ हे मित्त ! केण हेउणा उनिग्गो इव लक्खिज्जसि ? इअ सुद्धहियएण सागरचंदेण पुच्छिओं । तओ सो मायाकुडगिरी दीहं नीसासं उयमंतो संकोइआऽहरो दुट्टो कटेण इव बवेइ-'हे भायर ! संसारसागरे वसंताणं उव्वेगकारणं किं पुच्छसि!, * जं गुज्झथाणे वणमिव न ढक्किउं नाऽवि पयासिउं सक्किज्जइ, तं किंपि इह उबडिअं' ति वोत्तूण मायादंसिअ-अंसुविलोयणे असोगदत्ते ठिए समाणे सो मायारहिओ इअ चिंतिउं पौत्तो-अहो ! असारो संसारो, जत्थ एरिसाणमवि पुरिसाणं अयंडे एरिसं संदेहपयं उपजायए, अस्स धीरिमाए अवयंतस्स वि उच्चएण अभंतरुव्वेगो धूमेण वन्ही इव बलाओ ऽबाहेहिं नज्जइ त्ति चिंतिऊण सज्जो मित्तदुक्खेण दुहिओ सागरचंदो भुज्जो सगग्गरं तं कहेइ-हे मित्त ! जै अप्पयासणीअं न सिआ तया तं उन्वेगकारणं मज्झ संसेहि, दुक्खविभागं च मम दाऊणं अहुणा थोक्कदुहो भवाहि । असोगदत्तो वि आह- मम पाणसमे तुमम्मि अण्णं अप्पयासणिज्ज किपि न, विसेसेण अयं वुत्ततो । हे वयंस ! तुम जाणासि, जं अंगणाओ इह अणत्याणं खान्नी। सागरचंदो वि वएइ-एवं चित्र, किं नाम संपइ सप्पिणीए इव कीए वि इत्थीए विसमसंकडे निवडिओ असि ? / असोगदत्तो वि कारिमं वीडयं कुणतो कहेइ-तव पिआ पियदंसणा में पइ चिरं जाव असमंजसं भासेइ, मए 'सयंचिअ लज्जिऊण कया वि एसा चिहिस्सई' त्ति चिंतिऊण अज्ज जाव उविक्खिआ परं दिणे दिणे असइत्तणोइअवयणेहिं मं वयंती अहो ! एसा न विरमेइ । हे बंधु ! अज्ज उ तुम्ह गवेसणत्यं तव घरम्भि गओ, तया छलणपराए तीए रक्खसीए इव निरुद्धो अम्हि, कहंचि तीए बंधणाओ अप्पाणं मोइऊण अहं इह सिग्धं स्मागो। तो मए चिंतिअं इमा जीवंतं मं न मुंचिस्सइ, अओ अज्ज अप्पाणं किं वावाएमि ? अहवा मरिउं न उइअं, जं इमा मम मित्तस्स एरिसं अण्णहा कहिस्सइ तं तह मम परोक्खे वि, तओ मरणेण अलं, अहवा सयं चित्र एवं सव्वं मम मित्तस्स पुरओ कहे मि, जहा इमीए कयवीसासो एसो अणत्थं न पाइ, एयंपि न जुत्तं, जं इमीए मणोरहो मए न पूरिओ। अह तीए दुसीलयाकहणेण खयम्मि खारं किं खिवेमि ? एवं चिंतमाणो अहं एत्थ तुमए संपइ दिहो म्हि, हे बंधव ! मज्झ इमं उव्वेगकारणं जाणेहि । एयं "आयण्णिऊण पिविअविसो इव खणं सागरचन्दो निच्चलो संजाओ । सागरचन्दो 1. बाष्पैः । 2 स्तोकदुःखः । 3 कृत्रिमं ब्रीडकम्-कृत्रिमा लज्जाम् । 4 आकर्ण्य-श्रुत्वा । Page #66 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिप कहेइ-'इत्थीणं इमं जुज्जइ, विसायं मा कुणसु, सत्थं अवलंबिऊण सुहे ववसाए ठायव्वं, न सुमरणीअं तीए वयणं, जारिसी तारिसी वा सा अत्थु, कि तीए, केवलं अम्हाणं भाऊणं 'मणमैलिआ मा हौ, एवं उज्जुणा तेण अणुणीओ सो अहमो असोगदत्तो पमुइअचित्तो जाओ, 'माइणो अवराहं किच्चा वि अप्पाणं सम्माणिन्ति' / तो पभिई नेहरहिओ सागरचन्दो उव्वेगसहिअं पियदंसणं रोगगसिअं अंगुलिमिव धारेइ, किंतु पुनमिव तं नीरागेण वटावेइ, 'सयं हि पालिआ जा लया निष्फला वि नेव उम्मूलिज्जइ' / पियदंसणा 'एयाणं मम को भेओ मा हौ' त्ति वियारित्ता असोगदत्तस्स तं वुत्तंतं पियस्स न निवेइत्था । अह सागरचन्दो निव्वेएण संसारं कारागारसमं मण्णमाणो दीणाऽणाहदुक्खिअजणेसु नियरिद्धिं सहलं करित्था । कालकमेण सागरचन्दो पियदंसणा असोगदत्तो अ निआउं पूरिऊण तिण्णि वि एए काल धम्म उवाग्या। सागरचन्दाइणो मरणं लद्धणं जुगलियत्तणे समुप्पण्णा इह जंबूदीवे भरहखेत्तस्स दाहिणड्ढभरहम्मि गंगासिंधूण अंतरे मज्झभागे इमोए ओसप्पिणीए तैयारगे बहुगए पल्लुवमस्स य अहमभागे अवसिढे समाणे जुगलधम्मेण सागरचन्द-पिअदंसणा समुववण्णा । कालचक्कसरूवं पंचसु भरहेसु पंचसु य एरवएमु खेत्तेसु कालववत्थाए हेऊ दुवालसाऽरं कालचकं सिआ । ओसप्पिणी-उस्सप्पिणी भेयाओ कालो दुविहो अत्थि, ओसप्पिणीए सुसमसुसमाइणो छ अरा संति, तत्थ पढमो सुसमसुसमारो चउसागरोवम कोडाकोडिपमाणो, बीओ सुसमारो तिसागरोचमकोडाकोडिपमाणो, तइओ सुसमद्समारो दुसागरोवमकोडाकोडिपमाणो चउत्थो दुस्सममुसमारो दुचत्तालीसवाससहस्सोणो एगसागरोवमकोडाकोडिपमाणो, पंचमो दुस्समारो एगवीस सहस्सवरिसपमाणो, छट्ठो दुस्समदूसमारो वि तावंतवरिसपमाणो । जहा ओसप्पिणीए छ अरा उदीरिआ, तह ते चित्र पडिलोमकमेण उस्सप्पिणीए वि जाणियब्वा, एवं ओसप्पिणीए उस्सप्पिणीए य संमिलिआ सागरोवमाणं वीसं कोडाकोडीओ hu~ti । तत्थ पढमारंमि मणुस्सा तिपल्लुवमजीविणो तिकोसुच्चा चउत्थदिणभोइणो भवन्ति, ते माणवा चौरंससंठाणा वैररिसहनारायसंघयणा सव्वलक्खणलक्खिआ सयासुहा मंदकोह-माण-माया लोहा सव्वया सहावो अहम्मपरिहारिणो स्ण्ति। ताणं मज्जंगपमुहा दसविहा कप्पतरुणो अहोनिसं 1. मनोमलिनता । Page #67 -------------------------------------------------------------------------- ________________ कुलगराणं उप्प्त्ती॥ अहिलसिआइ दिति । तत्थ मज्जगतरवो मज्जाई, भिंगा य भायणाई तुरियंगा विविहतुरियाई, दीवसिहा जोइसिआयासरिस उज्जोयं, चित्तंगा विविहाई पुप्फाई मल्लाइं च, चित्तरसा विविहभोयणजाय, मणिअंगा अणेगविहभूसणाई, गेहागारा सुघराइं, 'अणग्गिणा दिव्वाई वसणाई पयच्छंति । तया तत्थ भूभीओ सकरा इव साउमईओ, सरियाईसु जलाई पि सया अच्चन्तमहुराई । एवं पढमारे तत्थ आउसंघयणाइयं ऐक्कमेइ, तओ कप्पदुमपहावा सणियं ऊणं ऊणं जायते । बीयम्मि अरए माणवा दुपल्लोवमजीविणो कोसदुगुच्चा तइअदिणभोइणो हुंति, तत्थ कप्पमहीरुहा किंचिऊणपहावा, उअगाई भूमिसकरा वि महुरत्तणेण पुचओ किंचि हीणा जायन्ते, एयम्मि अरए कालक्कमेण पुन्वाऽरगो विव हीणहीणयरं अन्नं पि सव्वं जायै । तइए अरगे नरा एगपल्लाउसा एगकोसुस्सया बीअदिणभोइणो, एयंमि अरंमि पुवमिव देहं आउं भूमिमहुरया कप्पदुमपहावो वि य हीणं जायै । पुचप्पहावरहिए cautthe arage माणवा कोडिपुव्वाउसा पंचसयधणुहुस्सया hu~ti । पंचमारे वरिससयाउसा सत्तहत्थुच्चदेहा, छटे अरे पुणो सोलसवासाउसा एगहत्थुस्सया मणुआ हवंति । उस्सप्पिणीए वि पच्छाणुपुबीए दुस्सम-दुस्समपमुहा छ अरा एरिसा जान्निय्व्या। विमलवाहणाइणो सत्तकुलगरा तइआरंतजायत्तणेण ते सागरचन्द-पियदंसणा नवधणुसय-उच्चा पल्लदसमभागाउसा वैररिसहनारायसंघयणा समचौरंससंठाणा जुगलधम्मिणो संजाया । तत्थ साग रचन्दो जच्चसुवण्णजुई तस्स भज्जा पियंगुवण्णसरिसा होत्था । सो असोगदत्तो पुचजम्मकयमायाइ तत्थ च्चिअ सुक्कवण्णाऽऽहो चौदंतो गयराओ स्ण्जाओ। एगया इओ तओ भमंतेण तेण गएण पुव्वजम्ममित्तो स जुगलनरो पेक्खिओ, पुव्वभवब्भासवसओ तस्स तम्मि नेहो पाउन्भुओ, / तेण हत्थिणा नियकरण तं घेत्तूण जहासुहं आलिंगित्ता अणिच्छंतो स नियखंधपएसे स्मारोविओ। अन्नुन्नदंसगब्भासाओ ताणं दुण्हं पि पुव्वजम्मस्स मुमरणं संजायं । अण्णे जुगलधम्मिणो चौदंतगयखंधसमारूद तं इंदं इव पेकिखंसु । 'संख-कुंद-इंदुविमलं गयं आरूढो' तओ मिहुणगनरेहिं 'इमो विमलवाहणोऽत्ति नामेण वुत्तो। स विमलवाहणो जाईसरणाओ नीइजाणगो पयईए भदओ रूववंतो य ई सव्वजणेहितो अब्भहिओ संजाओ । कियंते काले गए कप्पतरूणं पहावो संजमभट्ठाणं जईणमिव म्ण्दीभूओ। तहा तारिसकालाणुभावेण मिहुणगनराणं 1. अनग्नाः । 2. उदकानि । Page #68 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए कप्पतरूमुं ममत्तं संजायं, अण्णेण अंगीकयं कप्पतरुं जया अण्णो गिण्हेज्जा, तया पुध्वजुगलियनरस्स महंतो पराभवो होत्था । ते तहा परिभवं परुप्परं असहमाणा अप्पणो अहिगगुणवंतं विमलवाहणं सामित्तणेण अंगीकुणित्था । स थविरो विमलवाहणो जाइस्सरणनाणेण नीइजाणगो जुगलिगनराणं कप्पपायवे विभइऊण देइ । तत्थ जो जो परकप्पतरुगहणेण मज्जायं ऐक्कमेइ स तस्स सिक्खणत्थं हक्कारनीई ठवित्था । 'तुमए हा ! दुक्कडं' ति एरिसदंडेण वारिहिवेलाजलाणि इव मज्जायं ते मिहुणगनरा न ऐक्कमिंसु । तेण हक्कारदंडेण ते जुगलिआ दंडाईहिं घाओ वरं, न उ हक्कारतिरक्कारो ति मणिसु । तस्स विमलवाहणस्स छम्मासपमिए आउसस्स अवसेसे समाणे चंदजसा भज्जा एगं मिहुणं पसवित्था । ते इत्थीपुरिसा असंखेजवरिसाउसा पढमसंघयणा पढमसंठाणा सामवण्णा अधणुसउस्सया मायापियरेहिं 'चक्खुमंतो चंदकंता य' त्ति दिग्णनामा वड्ढिउं पयत्ता । छम्मासे जाव तं पुत्तजुगलं पालित्ताणं जरारोगरहिआ मच्चु लण विमलवाहणो सुवण्णकुमारेसु चंदजसा य नागकुमारेसु समुववण्णा । सो करिवरो वि निआउं पालिउआणं तत्थिचिअ नागकुमारे उप्पण्णो । पढमकुलगरो समत्तो 1 / अह चक्खुमंतो वि विमलवाहणो इव हक्कारनीईए जुगलियनराणं मज्जायं वट्टावित्था । पत्ते चरमकाले चक्खुमंत-चंदकंताणं जसंसी अ सुरूवा य जुगलरूविणो पुत्ता समुववण्णा । ते वि पुन्वमिव संघयण-संठाण-वण्णसरिसा पुवओ मणयं ऊणाउसा कमेणं बुढि पत्ता । सया सहयरा दित्तिमंता सत्तधणुसय-उस्सया ते मिहुणगनराणं मज्झे तोरणथंभविलासं लहिंसु, अह ते वि कालकमेण कालधम्म उवागंतूण चक्खुमंतो सुवण्णकुमारेसुं चंदकंता य नागेखें उप्पण्णा । बीओ कुलगरोत्ति 2 / तओ जसंसी पिउणो इव सवाई मिहुणगाइं गोवालो गावीओ इव सलीलं पालित्था । अह मिहुणगनरा कमेण हक्कारं नीई उल्लंघिउं पौत्ता, ताई सासिउं जसंसी कुलगरो मक्कारनीइं अकासि, 'एगोसहाऽसज्झे रोगे हि ओसहंतरं दायव्वं चित्र' / स महामई अप्पे अवराहे पढम नीइं, मज्झमे बीयं, महंते अवराहे दुण्णि वि नीईओ जुण्जित्था। पज्जते जसंसिणो सुरुवाए य मणयं नृणाउसा जुगलरूवा इत्थीपुरिसा सह संजाया । तेहि चंदुव्व उज्जलत्तणेण पुत्तस्स अभिचंदो त्ति पुत्तीए पियंगुसमाणवण्णत्तणेण पडिरूव त्ति नाम कयं । पिउत्तो अप्पाउसा सड्ढछधणुसउच्चा कमेण ते बुढूइंढ उवित्था । . 1 उच्छ्रयाः- उच्चाः Page #69 -------------------------------------------------------------------------- ________________ म्म्म्म्म्म्म्माआं कुलगराणं उप्पत्ती ॥ परिपुण्णाउसो जसंसी उदहिकुमारेसु सुरूवा य नागकुमारेसु उप्पण्णा । तइओ कुलगरुत्ति 3 / अभिचंदो वि पिउणो इव सव्वे जुगलियनरे तीए मज्जायाए हक्कारमक्कारनीईहिं सासित्था । अंतकाले पडिरूवा वि मिहुणगं पसवित्था । मायपियरेहि पुत्तस्स अभिक्खा पसेणई पुत्तीए य चक्खुकंत ति ठविआ । ते वि मायापिअरेहितो नूणाउसा तमालसामलप्पहा छधणुसय-उस्सेहं धरंता कमेण वढित्था । अभिचंदो वि पज्जते मरणं लघृणं उदहिकुमारेसु, पडिरूवा पुणो नागकुमारेसु समुववण्णा । चउत्थो कुलगुरुत्ति 4 / पसेणई मिहुणगनराणं तहेव नाहो होत्था, 'महापुरिसाणं हि पुत्ता पाएणं महापुरिसा चेव जायते' / जह कामपीलिआ नरा हिरि-मज्जायाओ ऐक्कमेइरे, तह तया जुगलियनरा हक्कारनीइं मक्कारनीइं च वैक्कमिन्ति । तओ पसेणई अगायार-महाभू-uttAsagamaMta'kkharovamaM धिक्कारनीइं अण्णं क्रित्था। स नीइकुसलो ताहि तीहिं नीईहि सयलमिहुणगलोग पसासित्था । तओ पच्छिमकाले चक्खुकता वि किंचि नूणाउसं पण्णासाऽहिगपंचधणुसय-ऊसयं मिहुणगं पसवीअ, तं पि सह चिअ बुढिउं पयत्तं । पुत्तो मरुदेवो नाम नंदणा य सिरिकता नामेण ते दण्णि लोयम्मि पसिद्धिं पत्ता । 'पियंगुवण्णवृत्तीए सुक्ण्णप्पहो मरुदेवो नंदणवणतरुसेणीए कणयायलो इव सोहित्या । ते वि पज्जते मरणं पाविऊण पसेणई दीवकुमारेसु चक्खुकता पुणो नागकुमारेसु उववञ्जिसु । पंचमो कुलगरोत्ति 5 / मरुदेवो वि तेण च्चिअ नीइकमेण सव्वे जुगलिए नरे पसासित्था । पज्जते सिरिकंता नामेणं नाभि मरुदेवं च जुगलगं पसवित्था, ते पणवीसाऽहिग-पंचधणुसउस्सया सह च्चिअ बुढि पाविसु । पियंगुसंनिहा मरुदेवा जंबूणयवण्णसरिसोय नाही मायपियरगुणेहिं ताण पडिबिंबभूया इव सोहित्था । सिरिकंतामरुदेवेहितो ताणं आउसं मणयं नृणं संखिज्जपुचपमाणं होत्था। अह मरुदेवो कालधम्मं उवागच्छिअ दीवकुमारेसुं, सिरिता वि तक्कालं चिअ नागकुमारेसं गच्छिस्था । छट्ठो कुलगरो समत्तो 6 / मिहुणगनराणं सत्तमो कुलगरो नाभी स्ण्जाओ। सो वि पुवमिव जुगलियनरे तीहिं नीईहिं पसासिउ पुत्तो। तया तइआरगसेसे संखाए चौरासीइपुव्वसयसहस्सेसु सनवासीइपक्खेसु समाणेसु इह आसाढमासस्स किण्ह चउत्थीए उत्तरासादानक्खत्ते चंदे उवागए सिरिवज्जणाहस्स - जीवो तित्तीससागरोवमरमाणं आउं परिपालिऊण सवसिद्धविमाणाओ चविउआण सिरिनाभिकुलगरस्स भज्जाए मरुदेवीए उयरंमि ओइण्णो । तस्साऽवयारम्मि लोगत्तए वि पाणीगं दुक्खच्छेआओ खणं सोक्खं उज्जोओ य महतो 1 अभिख्या-नाम । 2 उत्सेधम् । 3 पत्न्या । Page #70 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए स्ण्जाओ। तत्थ अवयाररयणीए वासभवणे सुहसुत्ताए मरुदेवीए चउद्दस महासुमिणा दित्त्त्ता। तत्थ par3हमे सिओ पीणखंधो दिग्घसरलपुच्छो सुवण्णखिखिणीमालाविराइओ वसहो 1, चौदंतो सेयवण्णो कमुग्णओ झरंतमयरेहिरो गयवरो 2, पीअनयणो दिग्घरसणो लोलकेसरो सीहो 3, पउमदहकमलवासिणी पुण्णचंदविलोयणा दिसिगइंदोरुपीवरकराभिसिच्चमाणी सिरिदेवी 4, नाणाविहाऽमरतरुपुप्फपरिगुंफियं दामं 5, नियाऽऽणणपडिच्छंदमिव आणंदजणगं पहापूरुज्जोइअ-दिसामंडलं चंदमंडलं 6, तमपडलविद्वंसगो निसाए वि वासर-भमकारगो रस्सिसहस्ससोहिरो सूरो 7, खिखिणीजालसोहिरीए पयलंतीए पडागाए रायमाणो महाधओ 8, जच्चकंचणुज्जलंतरूवो समुद-महणुग्गच्छंत-सुहाकुंभ-सहोयरो पुण्णकुंभो 9, भैमरनिणाईहिं पउमेहिं पढमतित्थयरं थुणिउं aNegANaNabhRo इव महंतो पउमसरो 10, भूमीए ऽवित्थरिअसरय-मेहमालासोहाचोरेहिं वीइनियरेहिं मणाभिरामो खीरसागरो 11, देवत्तणे जत्थ भयवं 'उसिओ होत्था, तं इहावि पुवनेहेण आगयं "पिव अमिअपहाविराइ विमाणवरं 12, महियलपैडिओ उड्ढं गगणमंडलंतं पभासयंतो तारगाणं गणो ऽकओ वि एगत्थमिलिओ इव पुंजीभूआऽमलजुई महंतो रयणपुजो 13, तिलोगीमज्झहिआणं तेयंसीणं पयत्थाणं संपिंडिओ तेओ इव धूमरहिओ सिही 14 / एवं एए चौदस महासुविणा सरय-ससिवयणांए मरुदेवीए मुहपंकए कमेण पविसिसु । निसाविरामसमए सामिणी मरुदेवी वि सुमिणते विम्हइआणणा विवोहित्था । तओ सा मरुदेवी हियए अमायंत हरिसं उग्गीरती इव कोमलक्खरेहिं तहेव ते सुमिणे नाभिकुलगरस्स कहित्था । मरुदेवं पइ नाहिकुलगरस्स इंदाणं च सुमिण-फलकहणं- . हे देवि ! तुम्ह उत्तमो कुलगरो पुत्तो होही ति कहिऊण नाभिकुलगरो अप्प केरसरलयाणुसारेण सुविणाणं अत्थं वियारिउं 'पयत्तो । तया इंदाणं आसणाई थिराई पि तया कंपियाई, 'अकम्हा अम्हाणं आसणाणं पकंपणं किं !' ति इंदा ओहिनाणेण उवओगं दाऊण तं वियाणिसु । तंमि समए भयवओ माउस्स सुविणाणं अत्थं आसंसिउं कयसंकेआ वयंसा इत्र सिग्यं तत्थ आगच्छिंसु । तओ विणएण कयंजलिणो ते सुमिणाणं अत्थं फुडं अकहिंसु-हे सामिणि ! सुमिणे वसहदंसणाओ तव पुत्तो मोहपंकमग्ग-धम्मरहुद्धरणसमत्थो होही 1 / गयवरदंसणाओ तब तणओ गुरुयराणं पि गुरुयरो महावी रीक्कामं 2 / सीहदसणाओ धीरो सव्वत्थ भयरहिओ सूरो 1 क्रमोन्नतः । 2 न्म्र्निनादिभिः। 3 विस्तीर्ण । 4 उषितः । 5 इवार्थे । 6 कुतोऽपि । 7 प्रवृत्तः । Page #71 -------------------------------------------------------------------------- ________________ सिरिउसहनाहैनिणनम्ममहूसवो अक्खलियविकमो पुरिससीहो होही 3 / सिरिदेवीदंसणेण ते पुत्तो ऽलोगत्तैस्सरियसिरिनाहो 4 / सुमिणे दामदंसणाओ सबलोगस्स पुष्फमाला इव सिरसा उव्वहणिज्जसासणो होही 5 / पुण्णरयणीयरदसणाओ जगनयणाऽऽणंदगरो कंतो तुम्ह नंदणो भविस्सई 6 / रविदंसणेण मोहंधयारविद्धंसगो जगभावुज्जोयकारगो य 7 / महाधयदंसणाओ महावंसपैडिओ धम्मधओ होही 8 / पुण्णकुंभदंसणे सयलाऽइसयपुण्णभायणं 9 / पउमसरोवरेण संसारकतारपडियाणं जंतूणं तावं हरिस्सइ 10 / खीरसागरदसणेण अपरिभवणीओ आयरणिज्जो होही 11 / विमाणदरिसणेण तव अंगओ तिभुवणपई वेमाणियसुरेहिं पि सेविही 12 / फुरंतकंतिरयणपुंजदरिसणेण तव अंगओ सव्वगुणरयणागरो सिया 13 / निद्धमवन्हिदंसणेण तव सुओ अन्नतेयंसीणं तेयं दूरं काही 14 / हे सामिणि ? एएहिं चौदसेहिं सुमिणेहिं तुम्ह अंगओ चउद्दसरज्जुपमाणलोगस्स अग्गभागे ठाही त्ति समुइयफलं, इअ सुमिणाण अत्थं कहिऊण मरुदेविं च सामिणिं पणमित्ता सुरेसरा नियनियठाणमुवागया । इंदेहिं सुविणत्यकहणाऽमएण सिंचिया सा वारिधरेहिं वसुहा इव समूससिआ जाया । गम्भप्पहावो उसहजिणजम्मो अ तेण गम्भेण सा मरुदेवा सूरेण मेहमाला इव, मुत्ताहलेण सुत्ती इव, सीहेण गिरिकंदरा इव सोहित्था । निसग्गओ पियंगुसामवण्णा वि सा सरएण मेहमाला इव पंडुरत्तणं पत्ता, / तेलुक्किकमहासारं गम्भं सा धारयंती वि खेयं न पत्ता, 'गम्भवासीणं अरिहंताण एसो हि अणुवमो पहावो चिय' / मरुदेवाए उयर मि सणियं सणियं गब्भो निगूढं वढित्था । भगवओ पहावाओ सामिणी विसेसाओ वीसवच्छला जाया । नाभिकुलगरो वि सव्वेसि जुगलियनराणं पिउत्तो वि अहियं माणणीओ संजाओ, कप्पतरुणो वि सामिणो पहावाओ विसिट्ठाणुभावा अभविंसु, 'जओ हि सरयकालाणुभावाओ चंदकिरणा अहिगसिरिणो जायते' / जह पाउसागमे सव्वओ हि संतावा उवसमंति, तह भगवओ पहावओ भूमी वि उवसंत-तिरिय-मणूसवैरा जायै । तओ सा मरुदेवा नवसुं मासेसुं अद्धहमदिणेसु य गएसु महुमासस्स बहुलट्ठमीदिणे मज्झरत्तीए गहेसु उच्चद्वाणटिएसु उत्तरासाढाए चंदे उवागए जुगलियं पुत्तं पसवित्था । तया दिसाओ हरिसेण इव पसणं पत्ताओ, लोगो कीलापरो जाओ। उववायसेज्जाजायदेवो इव जराउ-सोणिअप्पमुहकलंकपरिवज्जिओ सयणिज्जे सो विराइत्था । तया कय 1 लोकत्रयैश्वर्यश्रीनाथः । 2 समुच्छ्वसिता-उल्लासं प्राप्ता । 3 चैत्रकृष्णाष्टमीदिने । Page #72 -------------------------------------------------------------------------- ________________ 48 सिरिउसहनाहचरिप जगनयणचमकारो अंधयारविणासगो विज्जुपयासो इव उज्जोओ लोगत्तए संजाओ । मेहगहीरझुणी दुंदुही गयणे सयं चिअ वाइउं पयत्ता । तया तिरिय-नर-देवाणं तह य पुव्वं अपत्तसोक्खाण नेरइयाणं पि खणं मुहं जायए । भूमीए मंद मंद पसप्पंतेहिं समीरणेहिं किंकरहिं इव मेइणीए रयं अवहरिकं । मेहा चेलुक्खेवं गंधळ च वरिसिरे, मेइणी य ऊसामं समाससेइ । दिसिकुमारीकयजम्ममहसवो अह अहोलोगवासिणीओ पयलियासणाओ अट्ठ दिसिकुमारीओ सज्जो सूइघरंमि समागया । ताओ इमाओ-- भोगंकरा भोगवई, सुभोगा भोग्मालिन्नी। तोयधारा विचित्ता य, पुष्फमाला अणिंदिया ॥ 1 ॥ तत्थ पढमं तित्थयरं तित्थयरमायरं च पयाहिणतिगं काऊण वंदिऊण य एवं वयंति-'तुभं नमो जगमायरे ? जगनाणदीवदाइगे !, अम्हे अह अहोलोगवासिणीओ दिसाकुमारीओ ओहिनाणेण तित्थयरस्स पवित्तं जम्मं माऊण जिण-जम्ममहूसवकरणथं इहागया, तम्हा तुम्हे हिं न भेयध्वं' ति वोत्तूणं पुव्वुत्तरदिसाए संठिआ थंभसहस्सजुआं पुव्वमुहं सूइगाधरं कुणंति । पुणो ताश्री सूइगाधरं परिओ जोयणभूमिपज्जंतं सकरा-कंटगाइअं संवट्टयाएण अवहरिति, संवट्टवायं च संहरिऊण भगवंतं च पणमिअ तयासण्णनिसण्णाओ भगवओ गुणे गायंतीओ अवचिट्ठति । तहेव उड्ढलोगवासिणीओ वि अह मेरुगिरिसंठिअ-दिसिकुमारीओ आसणकंपेण जिणजम्मणं णाऊण तत्थ आगयाओ, ता इमाओ मेहंकरा मेहवई, सुमेहा मेहमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥ 2 ॥ ताओ जिणं जिणजणणिं नच्चा थुणिता य गयणे मेहपडलं सिग्धं विउविति, विउबिऊण ताओ सुगंधिवरतोएण जोजणं जाव सूइघरस्स संमंतओ रयसमूह पसमेइरे, तओ वसुंधराए पंचवण्णपुप्फेहि जाणुपमाणं वुद्धिं पकुवंति, तहेव ' 1 समाश्वसिति । Page #73 -------------------------------------------------------------------------- ________________ siriushnaahjmmmhuusvo|| titthayarassa nimmalayare गुणे गायंतीओ इरिस-पगरिस-सालिणीओ जहोइअट्ठाणे चिहति । पुन्वरुयगपव्वयाओ अह दिसाकुमारीओ वि विमाणेहिं सह तत्थ आगया । ताओ imAo___ नंदा य उत्तराणंदा, आणंदा नंदिवद्धणा । विजया वेजयंती a, जयंती चापराइआ ॥ 3 ॥ एआओ पहुं मरुदेवं च नमिऊण पुव्वं व कहिऊण दप्पणहत्थाओ मंगलाई गायतीओ पुवदिसाए चिटंति । दाहिणरुयगगिरिसंठिआ अट्ठ दिसाकुमारीओ हरिसेण तत्य समागयाओ, ता इमाओ समाहारा 'सुपयत्ता, सुप्पधुद्धा जसोहरा । लच्छीवई सेसवई, चित्तगुत्ता वसुंधरा ॥ 4 ॥ ताओ जिणिदं जिणजणणिं च पणमित्ता पुव्वमिव निवेइऊण भिंगारपाणीओ जिणगुणे गायंतीओ दाहिणदिसाए अवचिटंति । पच्छिमरुयगगिरिवासिणीओ वि अट्ट दिसाकुमारीओ भत्तीए परुप्परं फद्धं कुणंतीओ आगया, ता इमाउ इलादेवी सुरादेवी, पुढवी पउमावई । एगनासा 'नवमिगा, भद्दा सीयत्ति नामओ ॥ 5 ॥ इमा जिणवरं जिणवरस्स मायरं च पणमित्ता पुन्वं व विणविऊण विजणहत्थाओ जिणिदगुणे गायंतीओ पच्छिमदिसाए चिटंति । _____ उत्तररुयगगिरित्तो अट्ठ दिसाकुमारीओ वि सिग्धं आभिओगियदेवविउवियविमाणेहि सह तत्थागया, ता इमा 'अलंबुसा मिस्सकेसी, पुंडरीगा य वारुणी । हासा सव्वप्पहा चेव, सिरी हिरि त्ति नामओ ॥ 6 ॥ इमाओ जिणिदं जिणिदस्स अंबं च नमिऊण पुव्वमिव कहिऊण गायंतीओ चामरहत्था उत्तरदिसाए चिट्ठति । रुयगगिरिणो विदिसाहितो चौरो दिसाकुमारीओ समायाया, ता इमा पइण्णा य-सुपा0 / 2 भोगवई-सुपा0 / 3 स्पर्धाम् । 4 'नवमिगा भद्दाऽसोगा य अट्ठमा-सुपा. / 5 वारुणी पुंडरीगा य, मिस्सकेसी अलंबुसा-सुपा0 / Page #74 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए चित्ता चित्तकणगा 'सएरा सोत्तामणी तहा । ताओ जिणं जिणमायरं च पणमिउआण तहेव विष्णविअ दीवहत्या जिणगुणगायंतीओ ईसाणाइविदिसामु चिट्ठति । पुणो चौरो दिसाकुमारिगाओ रुयगदीवाओ समागया, ताओ-- 'रूवा रूवासिगा यावि, सुरुवा स्वगावई ॥ 7 ॥ इमाओ चौरंगुलं वज्जिऊण जिणवरस्स नाहिनालं छेत्तूणं खाओयरे खिवंति, तं विवरं रयणेहिं पूरिऊण तस्स उवरि दुरुवाए पीढिगाबंधं कुणेइरे, पुणो ताओ जिणवरजम्मणघराओ पुन्च-दाहिण-उत्तरदिसासु तिण्णि सिरिगेहाणीव केलीघराई । विउविरे, पत्तेगं ताण मझमि सीहासणविहसि विसालं चउस्सालं विउव्वंति । तो ताओ जिणं करंजलीए ठविऊण मायरं च दासीओ इव दिण्णबाहूओ दाहिणचउस्सालंमि निति । जिणं जिणमायरं च सीहासणंमि निवेसिऊण ताओ सुगंधिणा लक्खपागतेल्लेणं अभंगणं कुणेइरे, तओ अमंदाऽऽमीयपमोइआ ताओ दिव्वेण उबट्टणेण दुण्णि उव्वदृति, तओ पुव्यचउस्सालंमि नेऊण सीहासणंमि य ते दुण्णि निवेसिऊण निम्मले हिं सुगंधेहिं जलेहिं पहावेइरे । अह गंधकसायवत्थेहिं ताणं अंगाई पमज्जंति, तओ गोसीसचदंणरसेहिं चच्चेइरे, देवदूसवसणाई विज्जुप्पगाससरिसाई विचित्ताऽऽहरणाइं च ते दुण्णि पहिराविति । अह उत्तरचउस्सालंभि नेऊण सिंघासणोवरि भयवंत भगवंतमायरं च निसीआविंति, तओ खुल्लहिमवंतगिरिणो गोसीसचंदणकट्ठाई आभियोगियदेवेहि आणविंति । तो अरणिकठेहिं अग्गिं उप्पाइत्ता गोसीसचंदणेहिं होम काऊण तेण वन्हिभप्पेण रक्खापोलिंग ताणं बंधति, 'पव्वयाउसो भवाहि' त्ति वोत्तूण ताओ पहुणो कण्णपासंमि दोणि पाहाणगोलगे परुप्परं अप्फालिति । तओ पहुं मरुदेवं च सुइगाभवणमि सयणिज्जे ठविऊण मंगलाई गायंतीओ ताओ चिट्ठति । एयाओ दिसिकुमारीओ चउसहस्ससामाणिअदेवेहिं चऊहिं च महत्तरादेवीहिं, सोलससहस्संगरक्खगेहि, सत्तहिं सेण्णेहि, सत्तहिं सेणाहिवईहिं, अण्णेहि महीड्ढिहिं देवेहि, आभियोगियदेवविउवियजोयणपमाणविमाणेहि सह जिणजम्मणभवणे समागच्छंति । इअ दिसिकुमारिगाकयजम्ममहसवो । 1 सतेरा सौत्तामणी । शतोरा वसुदामिनी-कप्प0 / सुतेर-सोयामणी नामा-सुपा0 / 2 रुया रुयंसा सुरुया रुयगावई नामा-सुपा0 / 3 आनाययन्ति । 4 वहिभस्मना । Page #75 -------------------------------------------------------------------------- ________________ 'सिरिउसहनाहजम्ममहसवो ॥ सोहम्माहिवइणो जिणजम्मणघराओ जिणं घेत्तूणं मेरुम्मि गमणं___ अह तया सासयघंटागं रणरणारवो सग्गविमाणेमुं संभूओ । तेण सेलमूलाणीव अयलाणि अवि आसणाई कंपिआई, संभमाओ हिययाई च । तओ सोहम्भाहिबई कोवाडोवारुणनेत्तो ऽणडालपट्टघडियभिउडीवियडाणणो अहरं पंफोरंतो, एगेण अंघिणा आसणं थिरं काउं इव ऊससंतो 'अज्ज कयंतेण कस्स पत्तं उक्खित्तं' ति बुवंतो वजं गिण्हेइ । तया कुद्धकेसरिसरिसं सक्कं पेक्खित्ता सेणाहिबईतं नच्चा विण्ण वेड्-हे सामि ! मै सेवगे समाणे किं एरिसो आवेसो ?, समादिससु तव के सत्तुं हणेमि ? / तो विबुहार्3इवो ओहिणाणेण पढमजिणवइणो जम्मं जाणिऊण विगलियकोहो खणेण पसण्णमणो ऽमए अणुइ चिंतियं, मम धिरत्थु, मिच्छा मे दुक्कडं ति वयंतो वासवो सीहासणं चएइ, चैत्ता तित्थयराभिमुहे सत्त अट्ठ पयाई गंतूणं, मत्थए अंजलिं काउणं, वाम जाणु भूमीए अलग्गं ठवेइ दाहिणं च जाणुं धरणियलंसि निवेसित्ता, तिक्खुत्तो मत्थयं धरणियले निवेसिऊण अरिहंत नच्चा रोमंचियदेहो थुई कुणेइ - "हे तित्थनाह ! तिलोगनाह ! किवारससागर ! सिरिनाभिनंदण ! हे भयवं तुम्हें नमो, 'जम्मओ आभिणिबोहियाइनाणत्तएण तुमं सोहसे, हे देव ! इमं भारहवासं तेलुक्कमौलिरयणेण तुमए अलंकरिज्जइ, तेण अज्ज सग्गाओ वि ऐरिच्चै । हे जगनाह ! तुम्ह जम्मकल्लाणमहसवपवित्तिओ वासरो वि तुममिव आसंसारं वदंणिज्जो, हे पहु ! तुम्ह जम्मकम्मुणा नेरइयाणं पि सुहं जायै, 'अरिहताणं हि उदयो केसि संतावहारगो न सिया ? / ' हे विहु ! तुम्हाग चरणसरोयं पाविऊण अहुणा के भवोदहि न तरिस्संति ? / रणमि कप्पतरू इव मरुभूमीए नैप्पवाहो इव हे भयवं ! लोगोणं पुण्णेण भारहवासे तुमं ओइण्णो असि' त्ति भयवंतं थुणिऊग सोहम्माहिबई हरिणेगमे सिं पाइत्ताणीयाहिवइं एवं वयासी-जंबूदीवे दाहिणड्ढभरए मज्झखंडे मज्झभूमिभागे नाभिकुलगरस्स पत्तीए मरुदवाए नंदणो पढमतित्थयरो संजाओ, तेण तस्स जम्मणमहसवहेयवे सव्वे सुरा आहबिज्जंतु । तओ सो सेणाहिवई जोयणपरिमंडलपमाणं अच्चब्भुयसरं सुघोसाभिक्खघंटे तिखुत्तो उल्लालितो वाएइ, तओ तीसे घणघोसपडिरववसेणं सोहम्मदेवलोगस्स अन्नाण वि घंटाणं एगणाई बत्तीसं सयसहस्साई रणरणारवं काउं पारद्धाई, तप्पडिरवो वि समगं समुच्छलिओ । तया पंचविहविसयपसत्ता देवा तेण सदेण 'किं एयं' ति संभंता सावहाणयं पाविआ । सावहाणेसु देवेसु अह सो सेणाहिवई मेहनिग्योसगहीरेण वरण सुररायसासणं कहेइ-भो भो देवा ! देवीपमुहपरिवारजुयाणं तुम्हाणं सव्वेसिं अलंघणिज्जसासणो सोहम्मदेवलोगाहिबई सक्को इअ आदिसइ--'जंबूदीवस्स दाहिण 1 ललाटपट्टघटितभृकुटीविकटाऽऽननः । 2 प्रस्फोरयन-प्रकम्पयन् । 3 आहूयन्ताम् । 4 वचसा । Page #76 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए ड्ढभरहे मज्झखंडे नाभिकुलगरस्स गेहे पढमतित्थयरो संजाओ, तत्थ तस्स पहुणो जम्मकल्लाणमहसवविहाणिच्छाए गंतुं अम्हाणं इव तुम्हे तुवरेह-'अओ परं अण्णं अहिगं किच्चं न' इअ हरिणेगमेसिवयणाओ पहुणो जम्ममहं नाऊण केवि अरींतं पइ भत्तिभावओ, केवि इंदस्स आणाए, केवि दारेहिं उल्लासिआ, केवि मित्ताणुवत्तणाओ देवा नियनियविमाणवरेहिं सकसंनिहिमि स्माग्च्छ्ण्ति। तओ सको वि पालगं नाम आभियोगियं देवं 'अणुवर्भ विमाणं करिज्जौ' त्ति आदिसइ, पालगदेवो सामिनिदेसपरिपालगो तंमि समए लक्खजोयणवित्थारं पंचसयजोयणुच्चं इच्छाणुमाणगमणं पालकं नाम विमाणं विउव्वेइ, तस्स विमाणस्स तिणि सोवाणपंतोओ संति, ताणं पुरओ विविहवण्णरयणमयाई तिणि तोरणाई, तस्स विमाणस्स अभंतरा भूमी समेवित्ता राएइ। एयस्स मज्झभागे . रयणनिम्मिओ पेक्खामंडवो अस्थि । मंडवस्स अभंतरम्मि चारुमाणिकनिम्मिया अहजोयणविखंक्भाऽऽयामा पिंडओ य चउजोयणा पंकयस्स कण्णिगा विव pIr3हिया अस्थि, तीए "उवरिं असेसतेयसारपुंजनिम्मियं पित्र एगं रयणसीहासणं अत्थि, तस्स सीहासणस्स वायब-उत्तर--उत्तरपुरच्छिम दिसामुं चौरासीइसहस्ससामाणियदेवाणं तावंताई भदासणाई, पुव्वदिसाए अट्टई अग्गमहिसीणं अट्ठ, दाहिणपुव्वदिसाए अभंतरपारिसज्जदेवाणं दुवालसमदासणसहस्साई, दाहिणदिसाए मज्झपारिसज्जदेवाणं चौदससहस्साणि, दाहिणपच्छिमदिसाए बाहिरपारिसज्जदेवाणं सोलस भदासणसहस्साई, पच्छिमदिसाए सत्तण्हं अणिआहिवईणं सत्त भद्दासणाइं सति, तस्स सकस्स सव्वास दिसासु समंतओ चउण्डं चौरासीईणं आयरक्खदेवसहस्साणं तावंताई भासणाई संति, एवं परिपुणं विमाणं विरइऊण आभियोगियदेवा देविंदस्स.विण्णविति । पुरंदरो वि तंमि समए अच्चन्भुयं रूवं विउव्वेइ, विउवित्ता अर्हि महिसीहिं सह वासवो पुव्वसोवाणमग्गेण पयाहिणं कुणंतो विमाणं आरोहेइ, माणिक्कभित्तिसंकतमुत्ती सहस्संगो इव सहस्सक्खो नियभदासणे पुव्वमुहो उवविसेइ, तह सकसामाणियदेवा उत्तरसोवाणेहि विमाणमज्झे पविसित्ता नियनियभद्दासणे उवविसंति । एवं अण्णे वि देवा पच्छिमाइ सोवाणपंतीए पविसिऊण नियनियासणेसु उवविसंति । सिंघासणनिसण्णस्स सकस्स पुरओ दप्पणप्पमुहाई अट्ठ मंगलाई विरायंति, उवरि सेयच्छत्तं, उवसप्पंता हंसाविव "धुव्वंता दोणि चामरा सोहेइरे, तह विमाणस्त अग्गो विविहपडागाहिं सोहमाणो सहस्सजोयणुच्चो महिंदज्झयो सोहै । तओ कोडिसंखेहिं सामाणिआइदेवेहिं परिवरिओ सको 1 समवृत्ता । 2 अष्टयोजनविष्कभायामा । 3 पिण्डतः बाहल्यतः । 4 उपरि 5 / सहस्राक्षः इन्द्रः । 6 dhuuymaanii| Page #77 -------------------------------------------------------------------------- ________________ sriushnaahjmmmhsvo|| पवाहेहिं सागरो इव राएइ । तं च महाविमाणं अन्नसुराणं विमाणेहिं परिवेढियं समाणं मूलवेइ परिहिचेइएहिं इव उच्चएण विरायै । तओ मागहाणं जयजयसदेहिं दुंदुहिनिस्सणेहिं च गंधव्वाऽणीग-नहाऽणीगवाइयरवेहिं देवाणं च कोलाहलेण य सहमैयं विमाणं इन्दैच्छाए सोहम्मदेवलोगस्स उत्तरओ तिरियमग्गेण उत्तरतं जंबूदीवस्स टक्कणाय भायणमिव लक्खिज्जइ । तया सीहवाहणोहत्थिवाहणं कहेइ-इओ दूरं गच्छाहि, अण्णह मम सीहो न सहिस्सइ, एवं महिसवाहणो आसवाहणं, वग्यवाहणो मिगवाहणं, गरुडवाहणो सप्पवाहणं वएइ । देवाणं कोडाकोडीहिं अन्नदेवविमाणेहिं बहुविहाण्णवाहणेहिं च वित्थि णो वि नहमग्गो तया ऐसकीणो स्ण्जाओ। तं विमाणं गयणतलाओ उत्तरंतं समुद्दे महाझयपडं जाणपत्तमिव राएइ, एवं असंखिज्जदीवसमुदे कमेणं उलंघित्ताणं नंदीसरदीवे समागच्छेइ, तत्थ ईदो दाहिणपुब्बदिसाए गंतूण रैगरपन्चए तं विमाण संखिविऊण तो वि दीवसागरे उल्लंधतो कमेण तं विमाणं संखिवंतो जेणेव जंबूदीवस्स दाहिणद्धभारई खितं, जेणेव मज्झखंर्3e, जेणेव पढमतित्थयरस्स जम्मभवणं तेणेव समागच्छेइ, दिव्ववरविमाणेण जिणजम्मणभुवणस्स तिक्खुत्तो आयाहिणपयाहिणं काऊणं तओ विमाणाओ उत्तरिऊणं पसण्णमाणसो सको अहिं अग्गमहिसीहिं चुलसीसहस्ससामाणियदेवेहि संजुत्तो जत्य तित्थयरो जिणजणणी य तत्थेव आगच्छइ, दिह्रिविसए पहुं पणमेइ । तो समायरं भयवंत तिपयाहिणपुव्वयं पुणो वि नमसेइ,नमंसित्ता मुद्धम्मि निबद्धंजली भत्तिमंतो सको मरुदेवासामिणिं संथुणेइ-हे देवि ! रयणकुक्खिधरे ! जगदीवपदाइगे! तुम्हं नमोत्थु, जगमायर ! तुम धण्णा पुग्णवई असि, तुम चिय सहलजम्मा असि, तुममेव उत्तमलक्खणा, पुसवईसु तुमं चेव भुवणत्तए पवित्ता सि, जीए अभंतर-तम-पसर-निरंभणिककदिणनाई पढमजिणिदं वरपुत्तरयणं जणिऊण संपयं पुन्या जणणी खज्जोयपसविणी इव क्या। हे देवि ! अहं सोहम्मदेविंदो तुम्ह पुत्तरयगस्स अरिहंतस्स जम्मगभहिमहूस काउं इह आगओ अम्हि, 'भवंतीए नेव भेयव्वं' ति कहिऊण इंदो जिणजणणीए ऽअवसोवणी निदं दलिऊण जणणिपासे वेउब्धियजिणपडिरूवं ठविऊणं सयमेव इंदो पंच सरीरे विउव्विऊण एगेण रूवेणं पिट्टगो जिणस्स मत्थए छत्तं धरै, दोहिं च उभयपासेसु सेयवरचामरे ढालए, एक्केण पुरो सारयरविमंडलं व दिसावलयं उज्जोयंत वज्ज धरेइ, पुणो एगेग रूवेणं हरिसवसुल्लसियरोमंचो सकको सुरहिगोसीसचंदणचच्चियकरकमले जिणवर धरेइ, इभ पंचहि रूवेहिं सव्वं पि नियकायव्वं काउं भत्तिभरकलिओ बहुदेवदेवीकोडीहिं परिवुडो अप्पाणं पुण्णमंतं मण्णतो आखंडलो मन्दरसेलाभिमुहं चलेइ, तया उक्कंठियदेवाग दिट्ठीओ जिगिंददेहे निवडियाओ, केइ अग्गगामिणो देवा पिट्ठगे 1 अवस्वापिनीनिद्रां दत्त्वा । 2 वीजयति । Page #78 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए देवे, पिट्ठगा य देवा पुरओ गच्छंते देवे पसंसेईरे, अग्गेयणा केइ अमरा पहुणो अच्चभुयख्वं दलै पिट्ठवट्टीणि नेत्ताई इच्छ्ण्ति। पक्खगामिणो केइ अमरा पहुंदटुं अतित्ता समाणा थंभियाई इव नयणाई अन्नओ नेउं न पारिति, एवं पहुमुहदंसणंसुगदेवदेवीगणपरिवरिओ परमेणं पमोएणं दिव्यगईए गयणमग्गेण गच्छंतो देविंदो कमेण मेरुमहीधरं संपत्तो । तत्थ पंडगवणम्मि चूलिगाए दाहिणदिसाए नीहारहारधवलाए ऐपंडु बलसिलाए मणिरयणकिरणजलक्खालियतवणीयमैय-सिहासणम्मि उच्छंगठवियजिणणाहो हरिसवसवियसियनयणजुगो पुवाभिमुहो सक्को उवविसइ । ईसाणकप्पाईंदाणं मेरुसिहरे समागमणं एत्थतरम्मि महायोसाघंटानायपडिबोहियाट्ठावीसविमाणलक्खवासिदेवेहिं परि-. वरिओ मूलधरो वसह पाहणो पुप्फगनामाभियोगियदेवकयपुप्फगविमाणेण ईसाणकप्पाहिवई ईदो ईसाणकप्पस्स दाहिणओ तिरियमग्गेण निगंतूण नंदीसरदीवे उत्तरपुरत्थिमिल्ले रैकरपव्वए आगंतूण सोहम्मिंदो इव विमाणं पडिसंहरित्ता सुमेरुसिहरम्मि सिग्धं जिणीसरपासम्मि उवागच्छेइ । एवं दुवालसविमाणलक्खवासिसुरगणसंजुओ संगकुमारदेविंदो सुमणोविमाणेण, अट्ठलक्खविमाणत्थिअदेवेहिं परियरिओ महिंदों सिरिवच्छविमाणेग, चौलक्खविमाणवासिअमरेहिं परिवुडो वहिदो नंदावत्तविमाणेण, पण्णाससहस्सविमाणवासिदेवेहिं जुओ लंतर्गदेविंदो कामगवविमाणेण, चत्तालोससहस्साणं विमाणाणं अमरगणेहिं परिवरिओ सुक्किंदो पीइगमविमाणेण, छसहस्सविमाणवासिदेवेहिं सह 'सहस्सारिंदो मणोरमविमाणेण, चउसयविमाणहिअमुरगणेहिं संजुत्तो आणय-पाणयवासवो विमलेण विमाणेण, तिसयविमाणाहिवई "आरण-अच्चुयदेवराओ य सव्वओभदविमाणेण मेरुगिरिवरम्भि जिणपायपासंमि उवागया । तया रयणपहापुढवीए अभंतरनिवासिभवण-वंतरदेविंदाणमवि तहेव आसणाई पि कंपिंसु, तत्थ असुरिंदस्स चमरचंचारायधाणीए मुहम्माए सहाए. चमराभिहसीहासणंमि निसण्णो असुरेसो "चमरिंदो वि ओहिणाणेण जिणजम्मं नच्चा देवाणं जाणणत्थं दुमेण अणीयाहिवइणा ओहसरं घंटे वायावेइ, एसो विचउसद्विसहस्ससामाणियदेवेहिं तेत्तीस-तायत्तीसग-देवेहिं पंचहिं अग्गमहिसीहिं तीहिःपरिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीयाहिवईहिं, पैदिसं अप्परक्खगाणं चउसद्विसहस्सेहिं परमरिद्धिमंतेहिं देवेहि अवरेहिं .असुरकुमारेहिं च परिवरिओ पण्णाससहस्सजोयणवित्थडं पंचजोयणसयौच्चं महज्झयविलियं आभियोगियदेवविउव्वियं विमाणं समारोहिऊण जिण 1 शक्नुवन्ति । 2 उत्सुक0-उत्कण्ठितः । Page #79 -------------------------------------------------------------------------- ________________ सिरिउसहनाहजम्ममहसवो ॥ जम्ममहसवसमायरणत्थं सको इव नंदीसरदीवम्मि विमाणं संहरिऊण चमरिंदो मेरुसिहरं स्मागो। एवं बलिंचंचानयरीए "बलिंदो असुरेसरो महादुमेण सेणावइणा महोहसरं घंट वाएइ, सो वि सहिसहस्ससामाणियदेवेहि, चउग्गुणेहिं च आयरक्खगदेवेहि तायत्तिसगाइदेवगणेहिं च परियरिओ चमरो विव मंदरायलमागओ । एवं "धरणनागिंदो पत्तिसेणावइणा भद्दसेणेण मेहसराघंटावायणेण पडिबोहिएहिं छसहस्स सामाणियदेवेहिं चउगुणेहिं आयरक्खगदेवेहिं छहि महिसीहिं अन्नेहिंपि नागकुमारदेवेहिं परिवुडो पणवीसजोयणसहस्सवित्थरं सद्धदुजोयणसयतुंगं इंदज्झयविराइयं विमाणरयणमारोहित्ता भयवंतदसणसुगो खणेण म्ण्द्राय्ल्सिह्र्मागो। "भूयाणंदो वि नागिंदो पायत्ताणियवैदक्खेण मेहसराघंटाए पताडणेण पबोहिएहिं सामाणियदेवबुंदेहिं परिवुडो आभियोगियदेवविउब्बियविमाणवरमारोहिउआण जगत्तयनाहपवि. त्तियं सुरगिरिंदं समागो । एवं विज्जुकुमाराणं "हरी "हरिसहो दोणि इंदा, सुवण्णकुमाराणं "वेणुदेवो "वेणुदारी, अग्गिकुमाराणं "aggisihaa~ggimANavA, वाउकुमाराणं "वेलंव-पइंजणा, थणियकुमाराणं सुघोस-महाघोसा, उदहिकुमाराणं "jalakaMta"jalappahA, दीवकुमाराणं "पुण्ण-"विसिट्ठा, दिसिकुमाराणं "अमिय अमियवाहणा दोण्णि पुरंदरा । एवं वंतरेसु पिसायवासवा "काल-"महाकाला, भूयपुरंदरा surUva"paDirUvA, जक्खरायइंदा puNNabhada"mANibhaddA, रक्खसाणं इंदा "भाम महाभीमा, किंनराण महीसरा किंनर किंपुरिसा, kiMpurisiMdA"sappurisa महापुरिसा, महोरगपुरंदरा "aikAya"mahAkAyA, गंधवाणं इंदा "gIyarai"gIyajasA, एए सोलस वंतरिंदा । तह अणपन्नियपणपन्नियाइवाणवंतराट्ठनिकायाणं पि सोलस इंदा उवागया । ते य इमे-'अणपन्नियाणं "सन्निहिय समाणगा दोण्णि इंदा, पणपन्नियाण महीसरा "धाया विधाया य, इसिवाइयाणं "इसि-"इसिपालगा, भूयवाइयाणं "ईसरो "महेसरो य, कंदियाणं वासवा "सुवच्छो "विसालगो य, महाकंदियाणं इंदा "hAsa"hAsaraiNo,कोहंडाण- सेय महासेयपुदरंरा, पावगाणं वासवा "पवगो "पवगपई a। जोइसियाणं असंखेज्जा "caMda"AiccA इंदा मेरुसिहरे पढमजिणस्स पुरओ समागया, इअ मंदरगिरिवरमुद्भम्मि जिगजम्मणमहूसवकरणहं इंदाणं चउसट्ठी उवागच्छंति । अच्चुयकप्पाइंदकयाभिसेगमहूसवो-- ___ अह अच्चुयवासवो आभियोगियदेवे जिणजम्मणाभिसेगोवगरणाई आणेअह त्ति आदिसेइ । पहिट्ठचित्ता ते देवा उत्तरपुरच्छिमदिसाए किंचि अवकम्मिऊण खणेणं वेउ 15 हरिकान्तो हरिस्सहः vRhtsN। 17 वेणुदाली । 19 अग्निशिखः । 23 घोष इति बृहत्सं0 27 / पूर्णविशिष्टौ, punny-vshissttho-bRhtsN| 29 amita amitagati-वृहत्सं । 1 अणपणिकानाम् अप्रज्ञप्तीनाम् । 2 पणपर्णिकानाम्-पञ्चप्रज्ञप्तीनाम् । Page #80 -------------------------------------------------------------------------- ________________ 56 सिरिउसहनाहचरिए बियसमुग्धाएणं उत्तमपोगगलाई आकड्ढिऊण अहोत्तरसहस्सं सुवण्णकलसाणं, अठोत्तरसहस्सं रुप्पकलसाणं, अट्टोत्तरसहस्सं रयणकलसाणं, एवं सुवण्णरुप्पकलसाणं सुवण्णरयणकलसाणं रुप्परयणकलसाणं सुवण्णरूप्परयणकलसाणं भोमेयगाणं कलसाणं आहोत्तरसहस्सं विउव्विति |th य भिंगार-दप्पण-रयणकरंडग-'सुपैटग-थालग-पत्तिगा-पुप्फचंगेरियाइ-पूओवगरणाई कलसाणमिव सुपण्णाइमयाइं पत्तेगं अठुत्तरसहस्सं विउविरे। ते अभियोगियदेवाते कलसे घेत्तूण खीसरमुद्दे गच्छंति, तस्स जलं पुंडरीग-उप्पल-कोकणयाई च पोम्मविसेसाई, पुक्खरसमुद्दे उदगं पुक्खराइं च, भरहेरवयाईणं मागहाइतित्थेसु जलं मट्टियं च, गंगासिंधुपमुहवरनईणं सलिलाई, खुड्डगहिमवंतपब्वयस्स सिद्धत्थ-पुप्फ-वरगंधे सव्वोसहीओ य पउमद्दहस्स जलं विमलाइं च सुगंधाई पंकयाई गिण्हेइरे, एवं सव्ववासहरवेयड्ढ-चक्खार-पव्वएसु देव-उत्तरकुरूमुं अंतरनईसु भदसाल--नंदण-सोमणस- . पंडगवणेमुय जलाइं पंकयाइं गोसीस-चंदण-कुसुमो-सहि-फलाइं च गिडंति, तओ ते गंधगारा इव एगत्थ गंधदव्वं जलाइं च मेलिऊण सिग्य मंदरायलसिहरम्मि समागच्छति । ते विणयपणया ताई गंधदव्वाई खीरोयाइसलिलपडिपुण्णपुण्णकलसे य अच्चुय-मुराहिवइणो समप्पिति । अह सो अच्चुयदेविंदो अभिसेयसव्वसामगि दट्ठण जायहरिसो आसणाओ उद्वित्ता दसहि सामाणियसहस्सेहि, चत्तालीसाए आयरक्खदेवसहस्सेहि, तेत्तीसाए तायत्तीसेहिं, तीहिं परिसाहि, चौहिं लोगपालेहिं, सत्तहिं महाणीएहि, सत्तहिं अणियवईहिं सबओ संपरिवुडो तेहिं विमलतित्थुप्पण्णखीर-नीरपरिपुण्णेहिं विमलकमलपिहाणेहिं गोसीसचंदणपमुहपहाणवत्थुजुत्तेहिं सव्वोसहिरससहिएहिं बहुसहस्ससंखेहिं महप्पमाणेहिं विउविएहिं साभाविएहिं च कलसेहिं परमेण पमोएण भगवओ भुवणिक्कबंधवस्स पढमतित्थयरस्स जम्माभिसेगमहसवं काउं स्मुव्द्दिओ। तत्तो असीमभत्तिभरो कय उत्तरासंगो अच्चुयदेविंदो विकसियपारिजायाइपुप्फंजलि गिण्हेइ, गिहिऊण सुगंधिणा बहुलधूवधूमेण तं कुसुमंजलिं वासिऊण तिलोहनाहस्स पुरओ मोएइ । अह अच्चुयदेविंदो सामाणियदेवेहि सह अठुत्तरसहस्सं कलसे घेत्तूण नियमत्थयमिव ते मणयं नमावितो तिहुवणनिकारणबंधवस्स पढमतित्थयरस्स जम्माभिसेयं कुणई, तया समकालं सयलकलसेहिंतो सारयससिमऊहजालं पिव गयणसुरसरियाजलपडलं व तुसारहारधवलं खीरोयहिजलं जिणोवरि निवडियं, एवं च पवट्टमाणे . जिणाभिसेए सुरेहिं चउन्विहआउज्जाई ताडिज्जति । जहा सिरिमहावीरचरिए-- , 'सुप्रतिष्ठक0-पात्रविशेषः । 2 'पात्रिका । 3 सिद्धार्थ -सर्षपः । Page #81 -------------------------------------------------------------------------- ________________ सिरिउसहनाहजिणजम्मूसबो दंदुही-पडह-भंभा-हुडुक्काउलं, वेणु-वीणारबुम्मिस्सहयमद्दलं । झल्लरी-करड-कंसाल-रव-बंधुरं, घोरगंभीरभेरी निनायुद्धरं ॥ 1 ॥ काहलारवसंबद्धखरमुहिसरं, पूरियाऽसंख-संखुत्थरवनिम्भरं । पलयकालेव गज्जतघणवंदयं, ताडियं सुरेहिं चाउन्विहाउजयं ॥ 2 ॥ केवि सुरा caunbihAI आउज्जाइं वायंति, केवि देवा गंधवसमिलिय भसलोहसुमणोहर-मंदार-पुप्फाइं मुंचंति, केवि मल्ला इव कमदहरं सज्जंति, अबरे सुहकंठरवसुंदरं गायंति, केवि उत्तालतालाउलं रासयं कुणंति, एवं केवि देवा हरिसपगरिसवसेणं करनच्चियं, केवि मयविहलं गयगज्जियं, केवि सुइबंधुरं हयहेसियं,केवि गलददूरं कुणंति, अन्ने मुट्ठीहिं धरणीयलं पहरंति, केवि कंठीरवनायं कुवंति, केवि तक्खणेण तियसा इंदस्स अतियं कलसे उवर्णिति । इअ निहणियविग्घेण सुरवैसंघेण सव्वायरेण भवभयभंजणे पढमजिणवरमज्जणे किज्जमाणे मारिसेण मंदबुद्धिणा किं वणिज्जइ । जिणाभिसेगे य वट्टमाणे परमहरिसभरपुलैयसरीरा सव्वेवि सुरिंदा धूवकड्डच्छय-सेयचामर-विसालछत्त-सुहपुप्फ-वरगंधहत्था पुरओ चिट्ठति । अच्चुयसुरेसरे जिणं ण्ह विऊण विरए पाणयपमुहा बासट्टी वि देविंदा नियनियपरिवारपरियरिया महाविभूइए सोहम्माहिवई मोत्तूण कमेण पढमजिणं अभिसिंचंति, अंगरागं अच्चणं च कुणंति । तयणंतरं च ईसाणदेविंदो सोहम्मपुरंदरुव्व नियरूवं पंचहा विउव्वित्ता एगेण रूवेण भयवंतं उच्छंगे धरंतो सिंहासणे निसीयै, बीएण सेयच्छत्तं धरेइ, दोहिं च उभयपासेसुं वरचामरेहिं जिणीसरं वीएइ, एकेण य पुरओ हत्थम्मि मूलं उल्लालितो पुरओ चित्त्त्ति। सोहम्मकप्पिदकयाभिसेगमहसवोअह सोहम्माहिवई वि तित्थयरस्स चउदिसिं चत्तारि धवलवसहे संखदलुज्जले रमणिज्जसरीरे विउव्वर, तेसिं च असिंगग्गेहिंतो अट्ठ खीरोयसलिलधाराओ उड्ढं गयणंगणगामिणीओ पुणो अहोनिवडणेण एगीभूयाओ काऊण जिणुत्तमंगे खिवेइ, अन्नेहिं च बहुएहिं खीरोयकलससहस्सेहिं अभिसिंचइ, एवं कमेण निव्वत्तिए मज्जणमहूसवे परमपमोयभरपुलैयंगो सोहम्मसुरनाहो सुकुमालगंधकासाईए जिणदेहं लूहिऊण गोसीसचंदणुम्मीस-(सिणेणं अंगं आलिंपइ, सियसुरहिकुसुमेहिं पूयावित्थरं विरएइ । अह सक्को , करटः-वाद्यविशेषः । 2 'भ्रमरौघ0 / 3 क्रमदर्दरम्-पादप्रहारम् । 1 सिंहनादम् । 5 गन्धकाषायिकया-सुगंधिकषायरंगना व्स्त्र्व्द्दे। 6 देग्घुसणेन-केशर । Page #82 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए रयणमयपट्टम्मि सारयससिकरधवलेहिं अखंडेहिं रुप्पतंडुलेहिंदप्पण-भदासण-वद्धमाण-कलसमच्छ-सिरिवच्छ-सत्थिय-नंदावत्त-लक्खणाई अट्ठमंगलाई आलिहेइ । तओ सो सव्वालंकारविभूसियं करेइ-तिलोगवइणो मुद्धम्मि वैरमाणिक्कमौडं ठवेइ, कण्णेसु सुवण्णकुंडलाई, कंठकंदले ऽदिव्वमुत्तालयं, बासु अंगए, मणिबंधेसुं मोत्तियमणिकंकणाई, कडिदेसम्मि मुवण्णकडिसुत्तं, pAeK माणिक्कपायकडगे संठवेइ, एवं जगगुरुणो अंगाई सचदेहालंकारेहिं विभूसेइ । तओ इंदो भत्तिवासिय-मणो वियसिय-पारिजायाइमालाहि परमेसरं पूएइ । बहुविहकुसुमनियरं च आजाणुमेत्तं मुयै । नाणाविहमणि-भत्ति-विचित्त-दंडेणं वैरामयकडुच्छुएणं पवरगंधाभिरामं धूवं उक्खिवै, पज्जलंतदीवियाचक्कवालमणहरं आरत्तियं तह य वरमंगलनिलयं मंगलपईवं उत्तारेइ । एवं च सयकायब्वे कयंमि तओ सुरासुरेहिं सव्वायरेण पढमजिणपुरओ पणच्चियं । तओ तियसपुंगवो सद्धालूहिं सुरवरेहि सामिगो पइण्णगकुसुमपयरं उत्तरावेइ, तओ सकको सक्कत्थवेण परमेसरं वंदिऊण पुलैयदेहो भत्तीए थुणिउं समारंभेइसक्ककयजिणिदथुई नमो तुम्हें जगन्नाह !, telukkaM'bhoyabhakkhara / संसारमरुकप्पडु', वीसुद्धरणबन्धव ! ॥ 1 ॥ . जय भुवणत्तयवंदिय ! भवकूवमज्झनिवडत जंतूद्धरणसमत्थ !, जयसु परमेसर ! सरणागयदढवजपंजर ! वम्महकुरंगकेसरि ! मोहतमपसरदिवसयर :, हे जिणिद ! जं तुज्झ मजणे एवं उवयरिया अम्हे तेण अच्चंतं अविरैपरायणं पि अप्पाणं ऐपुण्णवंतं मण्णेमो । हे नाह ! जत्थ तुम जम्मं पाविओ तस्स भारहखित्तस्स भई हौ । सा धरणी वि वंदणिज्जा, जा तुज्झ कमकमलं वहिही । हे जिणवर ! ते मासा खलु धण्णा चिय, जे तुमं अहोनिसं पेक्खिस्संति । जहसमयं ददुणो अम्हे केरिसा? / जह तुह पयसेवाए, जिणिंद ! फलमाथि ता सया kaalN। एवंविहपरममहं, अम्हें पेच्छंतया होमो ॥ 2 ॥ नाहं वोत्तुं समत्थो म्हि, सन्भूए वि ते गुणे । चरमसागरे माउं, जलाइं नणु को खमो ! ॥ 3 ॥ इअ जगनाहं थुणिऊण हरिसपुण्णमाणसो सक्को पुवमिव पंचहारूवं विउवित्ता ईसाणदेविंदस्स उस्संगाओ जिणवई घेतूण नियामरगणेहिं परिवरिओ जिणजम्मणघरंमि । 1 दिव्यमुक्तालताम् । Page #83 -------------------------------------------------------------------------- ________________ सिरिउसहनाहजिणजम्मूसवो ॥ समागो, तित्थयरपडिरूवं उवसंहरिऊण जणणीए अंतियंम्मि पहं ठवेइ, तओ मरुदेवाजणणीए तं ओसोवणि निदं अवणेइ । पहुणो ऊसीसगमूलंमि एगं पवरं देवदूसजुयलं रयणकुंडलजुयले च ठवेइ, तो पुरंदरो विचित्तरयणहाराद्धहारजुयं सुवण्णपायारनिम्मियं हेमभासुरं एगं 'सिरिदामगंडं पहुणो अवरि दिद्विविणोयाय उल्लोए मुंचेइ, जं अवलायंतो तित्थेसरो सुहेण सचक्खुविक्खेवणं कुणेइ, सिरिमहावीरचरिएलंबंतमुत्ताहलावचूलयं 'लंबूसयं भगवओ अभिरमणनिमित्तं अवलोयंमि ओलंबेइ त्ति कहियं । तो सक्को वेसमणं आणवेइ-जहा भो सिग्यमेव बत्तीसं हिरण्णकोडीओ बत्तीस सुवण्णकोडीओ, बत्तीसं रयणकोडीओ, बत्तीसं नंदासणाई बत्तीसं भदासणाई अन्नाणि य वत्थ-नेवत्थपमुहाई महग्याई विसिढवत्थूणि भगवओ जम्मणभवणे उवणमेहि । कुबेरदेवोऽपि जंभगदेवेहिं सव्वं तं सिग्धं कारवेइ । पुणरवि सक्को आभियोगियदेवेहिंतो सव्वत्थ एवं उग्घोसावेइ-भो भो भवणवै-वंतर-जोइसिय-वेमाणिया देवा देवीओ य भवंतो सुणंतु-जो किर तित्थयरस्स तित्थयरजणणीए वा अमुहं अणिहं काउं चिंतिस्सइ तस्स अवस्सं अज्जग-मंजरिन उत्तिमंग सत्तहा तडित्ति फुट्टिहीत्ति एवं उग्योसाविऊण तओदेविंदो पहुस्स अंगुम्मि नाणाहाररसमैयं अमयं ठवेइ । जओ अरिहंता थणपाणं न कुणंति, किंतु खुहोदए समाणे सयं चिय अमयरसज्झरणसहावं अंगुढं मुहंमि पक्खिवंति । पहुणो धाइकम्माणि सव्वाणि काउं इंदो पंच अच्छरसाओ आदिसइ । नंदीसरदीवे इंदाइकयाहाहियामहूसवो - ____अह य जिणमज्जणमहूसवाणंतरं सुमेरुसिहराओ बहवो सुरा नंदीसरदीव गच्छति । सोहम्मिदो वि सिरिनाभिनंदणजम्मणघराओ निग्गच्छिऊण नंदीसरदीवे लहुमेरुप्पमाणुच्चे पुव्वदिसाए संठिए नामेण देवरमणे अंजणगिरिम्मि अवयरेइ, तत्थ ऐसुंदरमणिपीढिगाचेइयतरु-महिंदज्झयविराइए चौदुवारंमि चेइए पविसेइ, तत्थ रिसहपमुहाओ सासयजिणपडिमाओ अढाहियामहूसवपुव्वयं पूएइ, तस्स य गिरिणो चउदिसासंठियवावीसु फलियमैयदहिमुहपव्वएसुं चऊसु वि चेइएमु सासयतित्थयरपडिमाणं अट्ठाहियामहसवं सक्कस्स चौरा लोगवाला कुणंति । एवं इसाणिदो उत्तरदिसापइट्ठिए रमणीए नाम अंजणपव्वए ओयरेइ, तस्स य लोगपाला उत्तरगिरिणो वावीदहिमुहपयएसु ओयरिऊण अहदिणपज्जतं महसवं कुणंति । चमरिंदो दाहिणदिसावट्ठिए रयणपहाभासिए निच्चुज्जोयाहिक्खे अंजणपाए ओयरेइ, तस्स 1 शोभायुक्तमालानां समूहम् । 2 कन्दुकाकाराभरणविशेषम् । 3 नित्योद्योताऽभिख्ये । Page #84 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए य लोगपाला दाहिणंजणपन्चयस्स वावीमज्झट्ठियदहिमुहपव्वएसु आगच्छंति, तह अट्ठदिणं जाव महुस्सवं कुणेइरे । बलिंदो वि पच्छिमासासंठियसयपहाभिहे अंजणगिरिम्मि समागंनूण रिसहाइसास यपडिमाणं महूसवं कुणेइ, तस्स य लोगपाला तप्पुक्खरिणी. अभंतरवट्टिदहिमुहगिरीसु सासयजिणपडिमाओ अट्टदिणाइं जाव अचिंति । एवं नंदीसरदीमि जिणवेइयमहूस काऊण सव्वे इंदा देवा य नियं नियं ठाणं समुवगच्छंति । इअ इंदकयमहूसवो समत्तो ॥ 'उसह' त्ति नामकरणं वंसठवणं च ___ अह संपबुद्धा सामिणी मरुदेवा वि देवागमणाइराइयवुत्तंतं नाभिकुलगरस्स कहेइ । जं पहुणो उरुपएसम्मि उसहलंछणं, अण्णं च mAU~e सुमिणम्मि पढमो उसहो निरिक्खिओ तत्तो मायपियरा मुहम्मि दिणम्मि तस्स बालगस्स नाम महूसवपुरस्सरं 'उसहो' त्ति कुणेइरे, तया सहजायाए कण्णाए वि सुमंगल त्ति जहत्थं नाम विहियं । बालत्तणम्मि पह निय-अंगुटुम्मि सक्कसंकमियं मुहारसं जहकालं पिवै । इन्देण आइहाओ पंचावि धाइसरुवाओ देवीओ परमेसरं महामुणि समिईओ इव संरक्खन्ति । पहुणो जम्माओ किंचि ऊणे संवच्छरे जाए समाणे सोहम्मिदो वंसठवणटं उवागओ 'भिच्चेण रित्तहत्येण सामिणो दसणं न कायव्वं' ति वियारिता महई इक्खुलडिं घेत्तणं नाभिकुलगरुस्संगनिसण्णस्स सामिस्स पुरओ समागओ । पहू ओहिनाणाओ इन्दस्स संकप्पं नचा तं इक्खुलहिं गहिउं करिव्व करं पसारेइ । विहुभावविण्णायगो सक्को पहुं सिरसा पणमित्ता तं इक्खुलहि पाहुडमिव अप्पेइ । सामिणा जं इक्खू गहिओ तओ 'इक्खागु' ति सामिणो वंसं ठविऊण सक्को सगं गो। जिणस्स देहाइणो ऐसया देवहिं च सह कीलणं - जुगाइनाहस्स देहो सेआऽऽमयमलरहिओ सुगंधी तवणिज्जारविंदमिव सुंदरागारो य, मंससोणियाई गोक्खीरधाराधवलाई दुग्गंधरहियाई, आहारनीहारविही लोयणाणं अगोयरो, वियसियकुमुयाऽऽमोयसरिसो सुरहिसासो, एए चौरो ऐसया तित्थयरस्स जम्मेण सह हुंति । वैररिसहनारायं संघयणं धरितो पहू भूमिपडणभयाओ इव पाएहिं मंदं मंदं चलेइ, बालो वि गहीरमहुरझुणी पहू भासेइ, सामिणो समचौरंससठाणं अईव सोहै, सरिसवया होऊण समागयसुरकुमारेहिं saha tersi Page #85 -------------------------------------------------------------------------- ________________ सिरिउसहनाहस्स देह्सोहाल्क्ख्न्नाई। चित्ताणुरंजणाय उसहसामी कीलेइ । धुलीधसरसव्वंगो धग्घरमालं धरंतो कीलंती पहू अभंतरठियमयावत्थाकलहो इव विराएइ। सामी जं किंचि लीलाए हत्थेण गिण्हेइ तं उद्दालेउं महड्ढिओ वि देवो न खमो । जो पहुणो बलं परिक्खिउं अंगुलिं पि गिण्हेइ, सो ऽसासपवणेणावि रेणुव्व दूरओ गच्छेइ । केई सुरकुमारा विचित्तगेंदुगेहि भूमीए लोट्टमाणा गेंदुया इव पहुं रमाविति, केइ रायसुगा होऊण जीव जीवत्ति नंद नंदत्ति वारंवारं वयंति । केइ सुरा मोरा भविऊणं केकासद कुणंता सामिस्स पुरओ नच्चिरे, केइ हंसरुवधरा गंधारसदं रवंता पासम्मि चरंति, केवि कोचरूवधरा मज्झिमारावं कुणंता पुरओ रसंति, धरियकोइलरूवा केवि सुरा पहुमणविणोदाय सामिसंनिहिम्मि पंचमसरं गायंति, केवि सुरा पहुवाहणेण अप्पाणं पवित्तिउं इच्छंता तुरंगा हविऊण हेसारवेण धेवयझुणि कुणंति । केवि कलहरूवधरा निसायसरं रसंता अहोमुहा होऊण करेण पहुस्स चरणे फरिसंति । के वि वसहरूवधरा 'रिसभसरछज्जिरा सिंगेहिं तडीओ तालिंतो सामिणो नयणविणोयं पकुव्वं ति, के वि अंजणायलसंनिहा महिसीहोऊण मिहो जुज्झमाणा भत्तुस्स जुद्धकीलं दंसेइरे । के वि पहुणो विणोयर्ट मल्लरूवधारिणो सुरा मुहं मुहं भुए अप्फालिंता मल्लजुद्धभूमीसुं परुप्परं बोल्लाविंति, एवं देवकुमारेहिं विविहविणोयपयारेहिं सययं उवासिज्जमाणो ताहिं च धाइरूवधराहिं देवंगणाहिं लालिज्जमाणो विहू कमेण वुडिंढ पावेइ । अंगुट्टामयपाणावत्थाए परओ वयंमि संठिआ अवरे अरिहंता गिहवासे सिद्ध अण्णं भुजेइरे, भय नाभिनंदणो उ देवाणी-उत्तरकुरुखेत्तफलाई मुंजेइ, खीरसमुद्दजलं च पिवेइ, एवं पहू बालत्तणं उलंधिऊण विभत्तावयवं बीयं जोव्वणवयं पावेइ । जिणज्जोव्वणकाले देहसोहा देहलक्खणाई च जोव्वणवयंमि पत्ते पहुणो पाया मौआ रत्ता कमलोयरसरिसा कंपसेयरहिया उण्हा समतला य संजाया । सामिस्स लच्छीलीलागेहाणं पायाणं तलम्मि संखकुंभचिण्हाई तह पण्हीए सत्थिओ विरायति । सामिस्स अंगुट्ठो मंसलो वटुलो तुंगो भुजंगमफणुवमो वच्छो इव सिरिवच्छलंछिओ, पहुणो निन्याय-निकंप-सिणिद्धदीवसिहोवमाओ निरंतराओ उज्जूओ अंगूलीओ पायपउमाणं दलाई इव सोहेइरे । जगगुरुणो पायंगुलितलेसुं गंदावत्ता सोहंति, जाण पडिबिंबाई पुढवीए धम्मपइट्ठाणहेउत्तणं पावंति । अंगुलीणं पव्वेसुं जवा जगप्पहुणो जगलच्छीविवाहाय "उत्ता इव 1 श्वासपवनेनापि । 2 ऋषभस्वरबन्धुराः । 3 वत्सः । 4 उप्ताः । Page #86 -------------------------------------------------------------------------- ________________ wwmanand nianimwww सिरिउसहनाहचरिए भासेइरे । पहुस्स 'पण्हा पायकमलस्स कंदी इव 'वत्तुलाऽऽयया वित्थिण्णा य, . अंगुटुअंगुलिफणीगं नहा फणामणिसंनिहा रायंति । सामिपायाणं दुणि गूढा गुप्फा हेमारविंद-मौलकण्णिआगागोलगसिरिं वित्थारिति । पहुणो पाया उवरिभागम्मि कुम्मो व्य उग्णया अदिस्ससिरा निद्धच्छविणो लोमविवज्जिया संति । सामिणो सेयाओ जंघाओ अभंतरमग्ग-अस्थि-पिसियपुक्खलाओ कमवटुलाओ एन्नीज्ण्घासोहाहारिन्नीओ। सामिस्स जाणूई मंसपूराई वटुलाई, उरुणो य मौआ निद्धा अणुपुव्वेण पीवरा पोढ-कयली-थंभ-विन्भमा, 'मुक्खा य गूढा समहीणो, पुरिसचिन्हं च जच्चतुरंगस्स इव ऐगूढं । सामिणो कडी आयया मंसला थूला विसाला कढिणा, मज्झभागो य तणुत्तणेण कुलिसोदरसरिसो, नाभी गंभीरा सरियावत्तविलासधरा, कुच्छीओ niddh-mNsl-koml-srl-smaao| पहुणो वच्छत्थलं सुवण्णसिलाविसालं. उण्णयं सिरिवच्छरयणपीढांकियं सिरिलोलावेदिगासिरिं धरेइ । भगवओ खंधा दिहपीणुण्णया वसह-कौह-सण्णिहा, कच्छाओ अप्पलोमुण्णयाओ गंधसेयमलरहियाओ, बाहाओ आजाणुलंबिराओ पीणाओ हत्थफणच्छत्ताओ, जगवइणो हत्था नव-अंबपल्लवारुणतला 'निकम्मकक्कसा सेय-च्छिदरहिया उण्हा तह य दंड-चक्क-धणुहमच्छ-सिरिवच्छ-चैर-अंकुस-झय-कमल-चामर-छत्त-संख-कलस-समुद्द-मंदर-मगररिसह-सीह-तुरंग-रह-सत्थिय-दिसिगय-पासाय-तोरण-दीवंप्पमुहसुहलक्खणेहिं पाया इव सोहिरा । सोणपाणिजाया अंगुट्ठो अंगुलीओ य रत्ता सरला य सोहेइरे। सामिणो अंगुट्ठपव्वेसु जवा जस-वरतुरंगस्स पुट्टिविसेसहेपवो फुडं सोहंति । पहुणो अंगुलिमुद्धेसु दाहिणावत्ता सव्वसंपत्तिसंसिणो दाहिणावत्तसंखसोहं धरंति । करकमलमूलम्मि तिण्णि रेहाओ लोगत्तयं उद्धरिउ संखालेहा इव रायंते । विहुणो कंठो वत्तुलो अणैदीहो रेहातयपवित्तिओ गहीरझुणी संखविडंवणं करेइ । पहुणो वयणं विमलं वत्तुलं कंतितरंगियं लंछणवज्जिओ अवरो चंदोब विरायि। sAmissa"masiNA मंसला निद्धा कवोला सहाऽऽवासियलच्छीसरस्सईणं सुवण्णमैया "आयसा इव संति, कण्णा अभंतरावत्तसुहगा खंधावलंबिणो, ओट्ठा बिंबफलोवमा, बत्तीस दंता कुंदपुप्फसरिसा, नासा कमओ वित्थिण्णा कमेणुत्तुंगवंसा य । पहुणो चिबुझं "अहस्सदीहं मंसलं वत्तुलं मौयं, 'ममुं च सामलं बहलं निद्रं कोमलं सिया । विहुस्स जीहा पच्चग्ग-कप्पतरु-पवालारुण-कोमला अणइयूला दुवालसंगपवयण-अत्थ-पयंसणी । सामिणो नयणा मज्झमागे किण्ह-धवला, 1 पाणिः-पगनी पानी । 2 व्र्तुलाय्ता। 3 मुकुलम्-अर्धविकसितम् । 4 जो-पादपिण्डिके । 5 हरिणी । 6 मुष्कौ । 7 vjrmdhybhaagsdRshH| 8 निष्कर्मकर्कशौ । 9 शोणपाणिजाताः-रक्तहस्तोत्पन्नाः । 1. मसूणौ-स्निग्धौ । 11 aadshau-द्र्प्न्नो। 12 अहस्वदीर्धम् । 13 श्मश्रु । Page #87 -------------------------------------------------------------------------- ________________ देह्सोहाल्क्ख्न्नाई। अन्तभागे रत्ता, अभी नीलमणि-फलिहरयण-सोणमणि-विनासमैया इव ते सोहिरे, तह कण्णे जाव 'विस्संता कज्जलसामपम्हा ते लोयणा वियसियतामरसे निलीणालिकुलमिव रायंते । जगनाहस्स सामलाओ कुडिलाओ भुमयाओ दिद्विपुक्खरणीतीरसमुभिण्णलयासिरिं वहेइरे । भुवणपइणो विसालं मसलं वत्तुलं कढिणं मसिणं समं भालं अट्ठमीमयंग-सोहं धरेइ । भुवणसामिस्स अणुकमेण समुण्णय सिरं अहोमुहीभूयछत्तवरसारिक्खमिव । तित्थयरस्स पारमेसरत्तणसूयगमत्थए बत्तुलं उत्तुंग उण्हीहं कलससिरिं पावेइ, मुद्धम्मि य भसलसामा कुंचिया कोमला निद्धा केसा a~uNAe तरंगा इव रेहेते। पहुणो देहम्मि तया गोरोयणगभगौरा निद्धनिम्मला सुवण्णदवविलित्ता इव विभाइ । पहुसरीरम्मि मउआई भमरसामाई लोमाइं मुणालतंतुन तणूई छज्जिरे, एवं अणण्णाऽसाहारणविविहलक्खणेहिं लक्खिओ पहू रयणेहिं रयणागरुव्व कास सेवणिज्जो न होज्जा ? / पहुणो देवकयसंगीयपेक्खणं महिंदेण दिण्णहत्थो जक्खेहि उक्खित्तचामरो धरणिदेण कयदुवारपालत्तणो वरुणेण धरियच्छत्तो नीव जीव त्ति बोल्लिरेहिं देवगणेहि समंतओ परिवरिओ गवरहिओ जगगुरू जहासुहं विह्रेइ। बलिंद-ऊसंगठविअचरणो चमरिंदूसंग-पलिअंकविन्नसिअउत्तरदेहो देवाणीयासणनिसण्णो हत्थसाडयपाणीहिं अच्छराहिं उभयपासो उवासिज्जमाणो आसत्तिरहिओ दिव्वं संगीयं पेक्खेइ । अण्णया बालभावाणुरूवकीलाए मिहो कीलंत किंचि वि मिहुणगं तालरुक्खस्स हिटुंमि गयं, तया चिय दैव्वदुज्जोगाओ मिहणगस्स नरमुद्धमि महंतं तालफलं एरंडे विज्जुदंडो इव पडेइ, कागतालीयनाएण मुद्धमि पहओ सो मिहुणगदारगो पढमेण अकालमच्चुणा विवण्णो समाणो मंदकसायतणाओ सगं गओ । पुरा हि मच्चुपत्तमिहुणगसराराई महापक्खिणो उप्पाडिऊण सज्जो समुद्दम्मि पक्खिवित्था, ओसप्पिणीए हि हीयमाणसहावाओ तयाणिं तं कलेवरं तहच्चिय थिअं । अह सहजाया बीआ बालिगा सहावओ मुद्धा अवसिट्टा सा तरलियनयणा थिआ । तीए जणगमिहुणगं तं बालिगं घेतूण पालेइ, पुणो तीए नाम 'suNaMda'tti विणिम्मियं । कमि कालंमि गए तीए मायपियरा वि मरिऊण सम्ग पाविया । किंकायब्वमूढा सा वि बालिगा चंचललोयणा जूहभट्ठा हरिणीव एगागिणी वर्णमि भमेइ, सा सव्वावयवसुहगा पुण्णलायण्णामयसरिया वणमझमि एगागिणी संचरंती वणदेवीव विराएइ । एगया मिहुणगाई तं एगागिणिं मुद्धं दणं किंकायब्वविमूढाई 1 विश्रान्ता कज्जलश्यामपक्ष्मणी । 2 ध्रुवौ। 3 उष्णोषम्-शिखाम् । 1 त्वचा । Page #88 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए ताई सिरिनाभिकुलगरस्स पुरओ उवाणिति । नाभिकुलगरो एसा रिसहनाहस्स धम्मपत्ती हउत्ति वियारित्ता नयणकैरवकोमुई तं गिण्हेइ । सक्ककयविवाहपत्यावो - एत्यंतरे इंदो ओहिनाणेण सामिणो विवाहसमयं नच्चा तत्थ समागच्छेइ, पहुस्स पायपंकयाई पणमिऊण सेवगो इव अग्गो ठाऊण सक्को कयंजली एवं विण्णवेइ-जो अन्नाणी नाणसागरं नाहं साऽभिप्पारण बुद्धीए य कज्जेसु पयहाविउं इच्छेज्जा सो हि उवहासपयं पावेइ, सामिणा महापसाएण सया पेकिखया ते च्चिय भिच्चा कयाइ वि किंचण सच्छंद पि जप्पंति, पहुस्स अभिप्पायं जाणिऊग जे वयंति ते चिय सेवगा खिज्ज्ण्ति। हे नाह ! अहं तु अभिप्पायं अगच्चा जं बवेमि, तत्थ अपसायं मा कुणम् । अहं मण्णेमि-भयवं गब्भवासाओ पारम्भ वि वीयरागो अन्नपुरिसत्थाणं अणवेक्खाए चौ- . स्थमोक्खपुरिसत्थाय तप्परो होज्जा । तह वि हे नाह ! लोगाणं ववहारमग्गो वि तुमए चिय मोक्खमग्गो इव सम्मं पयडाविस्सए । तम्हा लोगववहाराय तुमए विहिज्जमाणं पाणिग्गहणमहूसवं इच्छामि, सामि ! पसीअसु । हे विहु ! भुवणभूसणाओ नियाणुरूवाओ ख्ववईओ सुमंगल-सुणंदाओ देवीओ तुं विवाहिउ~ अरिहेसि । सामी वि ओहिणा पुबलक्खाणं तेसीई जाव निकाइयं भोगफलं नियकम्मं अम्हाणं भोत्तव्वं अस्थि त्ति जाणेइ, इमं कम्मं अवस्स भोत्तव्यं ति मत्थयं कंपमाणो सामी तया सायंतणे सरोयमिव हिट्ठमुहो चिट्ठइ । अह पुरंदरो पहुणो अभिप्पायं उवलखित्ता विवाहकम्मारंभाय सिग्घं आभियोगियदेवे सदावेइ । आभियोगियदेवकयमंडववण्णणं - ___ अह ते आभियोगियदेवा इंदस्स सासणाओ सुहम्मसहाए अणुयंपिव मंडवं रयति । तत्थ सुवण्ण-माणिक्क-रययथंभा मेरु-रोहण-वेयड्ढ-चूलिगा इव पयासेइरे । उज्जोयगरा सुवण्णकुंभा तत्थ चक्कवहिणो कागिणीरयणमंडलाई इव छज्जिरे, अण्णतेय-असहाओ सुवण्णवेइगाओ आइच्चपयासं पराभवंतीओ विरायंति, अब्भतरे पविसंता मणिसिलाभित्तीसं पडिबिंबिया के के परिवारत्तणं न जंति ? / रयणथंभावत्थियाओ सालभंजियाओ संगीयकरणपरिसंतनत्तगीओ इव भासेइरे, सबदिसासुं कप्परुक्खपल्लवेहिं कयतोरणाई कामदेवेण सज्जिपाइं धणुहाई इव सोहंते, फलिहमयदुवारसाहासु नीलमणितोरणाई सरयमेहपंतिमझ 44. 1 अज्ञात्वा । Page #89 -------------------------------------------------------------------------- ________________ पहुणो विवाह्स्मार्ण्भो। थिअमुग-सेणिसंनिहाई भासेइरे । सो मंडवो कत्थइ फलिहबद्धपुढवीनिरंतरकिरणेहि कीलापेऊससरसीभमं, कत्थ वि पोम्मरागमणिकिरणनिचएहिं दिव्वकोसुंभांसुगसंसयं, कत्थइ नीलमणिरस्सिपवाहेहिं वैवियमंगलियजव-अंकुरसोई, कत्यै मरगयमणिरस्सिदंडेहिं अद्द-उवनीयमंगलियससंकं जणेइ । सेय-दिव्व-अंसुग-उल्लोयच्छलेण सो मंडवो गगणठियाए गंगाए समस्सिओ इव होत्था । उल्लोयंमि लंबमाणाओ मोत्तियमालाओ अढण्हं दिसाणं हरिसहसियाई वि छज्जते । तत्थ देवीहि परिदृवियाओ अब्भलिहग्गभागाओ चौरो रयणकलससेणीओ रईए निहाणाई इव विरायति । कुंभावलुभदाइणो अदवंसा विस्साऽवटुंभदायग-सामिवंसवुड्ढिसूयगा इव सोहंते । तह य विवाहोइयकम्ममि हे रंभे ! मालाओ आरंभसु, हे उबसि ! दुरुवाओ सज्जेसु, हे घयाइ ! वरस्स अग्यदाणडं घयदहिआई समाहराहि, हे मंजुघोसे ! मंजुघोसेण धवलमंगलाइं गायसु, हे सुगंधे ! सुगंधीई. वत्थूई पगुणीकुणसु, हे तिलोत्तमे ! दुवारदेसंमि उत्तमे सथिए रएसु, हे मेणे ! विवाहसमय-समागयजणे सम्माणेसु, हे सुकेसि ! वहूवराणं कए केसाभरणं धरेहि, हे सहजण्णे ! जण्णजत्तागयनराणं ठाणं पयंसेहि, हे चित्तलेहे ! माइघरंमि विचित्तं चित्तं आलिहसु, हे पुण्णिणि! पुण्णपत्ताई पगुणीकुणसु, हे पुंडरीए ! पुंडरीएहिं पुण्णकलसे विभूसाहि, हे अंबिलोए ! वरमंचियं जहट्ठाणं ठवेहि, हे हंसपाइ ! वहुवराणं पाउगे मुंचसु, हे पुंजिगाथले ! वेइगाथलि छगणेहिं सिग्धं लिंपसु, हे रामे ! अण्णहिं कि रमसे ?, हे हेमे ! किं हेमं पेक्खसि ?, हे ऽकौत्थले ! पमत्ता इव किं विसंथुला असि ?, हे मारीइ ! किं चिंतेसि, हे सुमुहि ! किं उम्मही होसि, हे गंधव्वि ! अग्गओ किं न चिट्ठसि ? हे दिवे ! मुहा कि 'दिवसि ? नणु लग्गवेला आसण्णा vadRi, तओ सव्वप्पणा निय-निय-करणिज्जमि तुवरेह त्ति नामग्गहणपुव्वयं मुहूं मुहुं आएसं दितीणं देवीणं परुप्परं संभमाओ महंतो कोलाहलो सजाओ । अच्छराहिं मुमंगला-सुणंदाणं पौणीकरणं तओ काओ अच्छराओ मंगलमज्जणनिमित्तं सुमंगलं सुणंदं च आसणंमि निसीआविति । अह सुंदरधवलमंगले गिज्जमाणे सुगंधिणा तेल्लेण ताणं सव्वंगे अभंग कुणंति । तओ उव्वदृणिज्जवण्णयमुहुमचुण्णेहिं ताणं उव्वदृणं कुणेइरे । ताणं पाएमुं 1 शुकश्रेणि-कीरपंक्ति । 2 उप्तमङ्गल्ययव । 3 घृताचि |-देव्यभिधानम् । 4 जन्ययात्रागतनराणाम्-जानैयामां आवेल माणसो । 5 अम्लोचे! 6 हंसपादि ! / 7 पादुकाः। 8 ऋतुस्थले । 9 दीव्यसि । Page #90 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए जाणूसुं हत्थेसु खंधेसु भालंमि य नव छुहाकुंडे इव तिलगे करंति । पुण ताओ देवीओ ऽतक्कु-द्विअ-कोसुंभ-मुत्तेहिं समचौरंससंठाणं पेक्खि पिव ताणं वामदाहिण-पासेसुं अंगं फासेइरे, सोहणगत्ताओ ताओ कण्णाओ वण्णगंमि ठवियाओ, तो ताओ हरिसुम्मत्ताओ तेण चिय विहिणा उव्वण्णयपि समायरंति, पुणो अण्णमि य आसणे निवेसिऊण नियकुलदेवया इव सुवण्णकलसजलेहिं ताओ पहाविति । तओ गंधकासायवत्थेणं ताणं अंग लुहंति । अमलेण य वत्थेणं केसे वेढेइरे, तओ य ताओ आसणंतरम्मि ठवित्ता खोमवत्थाई च परिहाविऊण केसेहिंतो जलं निकासित्ता इसिं अल्लकुंतले दिव्यधृवेण धूवेज्जा । ताणं चलणे अलत्तरसेण मंडेइरे, अंग चारुणा अंगरागेण विलिंपन्ति । गीवाए हत्थ-अग्गभागे थणेसुं कपोलदेसेसुं च मयणस्स पसत्थीओ इव पत्तवल्लीओ लिहंति, णिलाडंमि चंदणेण चारुतिलगं नेत्तेसुं च अंजणं. कुणंति, वियसिअपुप्फमालाहिं धम्मिल्लं बंधेइरे, लंबमाणदसिगा सेणि-रेहिराइं विवाहजोग्गवत्थाई पहिराविति, ताणं मत्थयोवरि विवाहमणिभासुरे मौडे ठवेइरे, कण्णेसु मणिमयकण्णाहरणाई निवेसेइरे, कण्णलयासुं दिव्वाइं मोत्तिअकुंडलाई समारोविति, कंठे कंठाभूसणं, थणतडे हारं, भुया रयणमंडिए केउरे हत्थमूलेमुं च मुत्तामइयककणाई पहिराविति, कडिभागंमि कणंतकिंकिणीसेणिविराइयाओं मणिमयकंचीओ ठविंति, पाएमुं झणझणारावं कुणंताई रयणनेउराई समारोवेइरे, एवं ताओ कन्नाओ सज्जिऊण देवीगणेण उप्पाडिऊण माइघरस्स अभंतरम्मि नेऊण सुवण्णासणे उववेसाविति । इंदेण विवाहसज्जीभवणाय अईव निबंधा विण्णविज्जमाणो वसहलंछणो पहू 'लोगम्मि ववहारठिई दंसणिज्जा, मम य भोत्तव्वं भोग्गकम्मं अत्थि' त्ति चिंतिऊण इंदवयणं अन्नुम्न्न्न्नेइ। सज्जियस्स सामिणो विवाहमंडवे आगमणं, देवोहिं कयविवाह-उवयारो अह सकेण सामी हविऊण विलिंपित्ता य जहाविहिणा भूसणाइणा भूसिओ, दुवारपालेण विव इंदेण सोहिज्जमाण-अग्ग-मग्गो, अच्छरागणेहिं उभयपासेसुं उत्तारिज्जमाणलवणो, इंदाणीहिं गिज्जमाणधवलमंगलो, सामाणियाइदेवीहिं 'किज्जमाणोयारणविही, गंधव्वबुंदेहिं हरिसेण वाइज्जमाण- आउज्जो सामो दिव्वेण वाहणेण मंडवदुवारदेसंमि समागओ । अह सामी तिदसनाहेण दिण्णहत्थो जाणाओ उत्तरिऊण मंडवदुवारभूमीए संठिओ । मंडवठियदेवीओ दुवारे तडतडचिकुणत-लवणाऽनलग-. 1 तर्कस्थित । 2 पीठीचोळवावें स्थान । 3 उद्वर्णकम्-पीठी चोळवी । 4 आर्द्रकुन्तलान्-आर्द्रकेशान् । 5 ललाटे । 6 क्रियमाणावतारणविधिः । Page #91 -------------------------------------------------------------------------- ________________ पहुणो विवाहमहूसवो । भियं सरावसंपुडं मुयंति । कावि दुबाइ-मंगलियदव्वलंछियं रुप्पगथालं अग्गे धारेइ, कावि कोसुंभवसणा अग्यदाणटं पच्चक्खं मंगलमिव 'पंचसाहेण वैसाई उक्खेवित्ता अग्गे संठिया । हे अग्यदाइणि ! अग्योइयवराय अग्ध देसु, खणं मक्खणं उक्खेवसु, थालाओ दहिं उड्डे घरेसु, / सुन्दरि ! नंदणवणाऽऽणायचंदणदवं 'उण्णेसु, भदसालवणपुढवीए आहरियं समट्टियं दुरुध्वं उद्धराहि, गणु मिलंतलोगनयणसेणीहिं जायजंगमतोरणो एसो जगत्तयौत्तमो उत्तरीअच्छाइयाऽसेसदेहो गङ्गातरंगंतरिअ-रायहंससरिसो वरो तोरणदुवारंमि उद्धं चिट्ठइ । पचणेण अस्स पुप्फाई पडंति, चंदणं च सुस्सइ, तम्हा हे सुंदरि ! चिरं कुणेहि, दारंमि वरं मा धरसु मा धरसु । अह सा सुंदरी देवनारीहिं उच्चएहिं गिज्जमाणेसुं धवलमंगलेसु तिजा-पूयणिज्जस्स वरस्स अग्धं देइ । एगा सुन्दरी कणंत - यकंकणेहिं सह मंथाणेण तिखुत्तो तिजगपइणो भालं चुंबेइ । पहुणो विवाहमहूसवो___अह पह सपाउगेण वामेण पाएण हिमखप्परलीलाए सवन्हि सरावसंपुडं द्लेइ। तओ तीए.अग्घदाइणीए कंठम्मि पविखत्तकोसुंभवत्थेण आकड्ढिज्जमाणो पहू माइहरं जाइ । तत्थ मयणफलेण उवसाहियं हत्थमुत्तं वहवराणं हत्थेसु बंधेइ । अह मेरुसिलाए केसरी इव माउदेवीणं पुरओ उच्चए सुवण्णासणे सामी अच्छेइ । तओ देवीओ समीआसत्थ-छल्लीओ पिसिऊण कण्णाणं हत्थेमुं :इत्थालेवं कुणंति । तओ अबाउलो पहू मुहलग्गोदयमि ताणं कण्णाणं हत्थालेवजुए हत्थे हत्थेहिं गिण्हेइ । तया हत्थसंपुडमझस्थहत्थालेबस्स अब्भंतरे इंदो तत्थ मुद्दियं निक्खेवेइ । तया उभयहत्थगहियाहिं ताहिं कण्णाहिं सह विहू साहादुग-लग्गाहिं लयाहिं पायवो इव विराएइ। तारामेलगपव्वंमि वहूवरदिहीओ सागर-सरियाणं जलाइं इव अण्णुण्णं अहिमुहं निवडंति । तयाणि च ताणं वाउरहियजलं पिव निच्चला दिट्ठी दिट्ठीए सह, मणो य मणसा सह मुण्जित्था। तया अण्णोऽण्णं नयणतारासु पडिबिंबिया ते अणुरागओ हियएमुं अण्णुण्णं पविसंता इव छ्ज्जिरे। इओ य सामाणियाइणो देवा अणुचरा भविऊण पहुणो पासेसु चित्त्त्थ्ति। उवहासकम्ममि कुसलाओ वहणं पासचराओ इत्थीओ कौग-धवलमंगलाई गाउं एवं आरंभन्ति-जरपीलिओ सागरजलं सोसिउं इव इमो अणुवरगो लड्डुए खाइउं केण मणसा नणु सद्धालू जाओ ?, 'कंदोइयस्स कुक्कुरो इव इमो अणुवरगो मंडगेसुं थिरदिडिओ केण मणसा नणु अभिलसिओ ?, रंकबालो इव आजम्मणाऽदिह पुष्वो - एस अणुवरो वडगाई खाइउं केण मणसा नणु सदहै ?, जलाणं बप्पीहो इव 1 पञ्चशाखेन-हस्तेन, वैशाखम्-मन्थनदण्डम् । 2 अर्थोचित्व्राय्। 3 उन्नय-ऊर्ध्व नय । 4 मातृगृहम् । 5 विवाहप्रसंगे वरस्स अणुचरगा अणवर ति कहिज्जति । 6 कान्दविकस्य । 7 चातकः । Page #92 -------------------------------------------------------------------------- ________________ MAA ~ सिरिउसहनाहचरिए धणाणं जायगो इव अयं अणुवरो केण मणेण नणु पूगाणं सद्धालू ?, तिणाणं 'तण्णगो इव इमो अणुवरो तंबूलवल्लीपत्ताणं केण मणसा नणु सद्धावंतो ?, मक्खणपिडे लंपडबिडालो व्य अयं अणुवरो चुण्णंमि केण मणसा नणु सद्धालू अत्थि ?, केआरकद्दमस्स महिसो विव अयं अणुवरो विलेवणस्स सद्धं केण मणेणं नणु कुणेइ ?, निम्मल्लेसु उम्मत्तो इव अयं अणुवरो पुष्पमालासुं लोललोयणो केण मणसा नणु सिणिज्झइ ?, कौग-उक्कण्णियाऽऽणणा कौअधवलमंगलाई सुणमाणा देवा आलेक्खलिहिया इव तत्थ संजाया । तया 'लोगेसुं अयं ववहारो दंसणीओ' त्ति पहू vivAeK मज्झत्थो इव तं उविक्खेइ। दुण्हं नावाणं अंचले महापवहणस्स इव दुहं देवीणं अंचलेहिं सह पहुणो अंचलं इंदो बंधेइ । तो आभियोगियदेवो इव सुराहिबई पहुं कडितमि समारोहिऊण वेइयाघरं पइ चलेइ, तया दोहिं इंदाणीहि सिग्धं दुणि कण्णाओ कडितडंमि आरोहिऊण अवियोइयहत्थग्गं सामिणा सद्धिं चालिआओ। तेल्लुक्कसिरोरयणेहिं तेहि वहूवरेहि सह ते सव्वे पुन्वदुबारेण वेदिगागेहस्स मज्झभागमि पविसेइरे । अहं को वि तायतीसगामरो पुढवी मज्झाओ उद्वियमिव वेइकुंडे सिग्यं वन्हिं पाउंकुणेइ । तत्थ अग्गिम्मि समिहाकट्ठनिक्खेवणेण उट्ठिअधूमलेहाओ खेयरइत्थीणं कण्णावयंसत्तणं पावंतीओ गयणंगणे वित्थरंति । देवीहि गिज्जमाणधवलमंगलो सामी सुमंगलासुणंदाहिं सह पुण्ण अहमंगलं जाव तं वन्हि समंतओ परिभमेइ । वासवो गिज्जमाणेहिं आसीवयणेहिं पाणिमोक्खेण सह च्चिय ताणं अंचलमोक्खणं कारेइ । इंदाणीहिं सहिओ पुरंदरो सामिलग्गमहूसवजायहरिसेण हत्थाऽभिणय-लीलाए नच्चेइ, तं अणुकरंता अवरे वि देवा मुइया समाणा नच्चेइरे । चारणेहिं पिव जयजयाराव-करणपरेहि केहिं देवेहि, भरहेहिं पिव विविहनच्चकरणसीलेहि केहिं सुरेहि, गंधव्वेहिं पिव गायमाणेहिं अवरेहिं अमरेहि, आउज्जाइं इव अच्चंतफुडं मुहाणि वायंतेहिं अण्णेहिं सुरेहि, पवंगेहिं इव संभमाओ पवमाणेहिं केहिं, विदूसगेहिं इव सव्वं अण्णं हासमाणेहि अण्णेहिं, पडिहारेहिं इव अण्णं अवसारंतेहिं, अवरेहिं हरिसुम्मत्तसुरेहि च दंसिज्जमाणनियमत्तिओ विहू सुमंगला-मुणंदाहिं विभूसिय-उभय-पासओ दिव्वजाणमोरोहिऊण नियद्वाणं गच्छेइ । एवं समत्तसंगीओ रंगायरिओ विव इंदो निवत्तिअ-विवाहो पहुं नमिऊण सहाणं समागो । तओ आरम्भ सामिपयंसिआ विवाहविही लोगमि पयटिआ, महंताणं हि पौत्तीओ पर8 चिय सिया ॥ ___ इअ देवकयविवाहमहूसवो समत्तो ॥ 1 तर्णकः-वत्सः । 2 प्रादुष्करोति । Page #93 -------------------------------------------------------------------------- ________________ भरहाइपुत्ताणं उप्प्त्ती। - तओ सामी अणासत्तो वि दोहिं भज्जाहिं सह भोगाई भुंजमाणो चिरं विहरेइ । सायावेयणिज्ज पि हि कम्मं अभुत्तं न झिज्जइ । जिणस्स भरहाइपुत्ताणं उप्पत्ती ____ अह विवाहाणंतरं ताहि सह पंचिंदियविसयसुहाई भुंजतस्स पहुणो किंचि उणेसुं छपुचलक्खेसु गएमु सव्वट्ठसिद्धविमाणाओ बाहुजीव-पीढजीवा चविऊण सुमंगलादेवीए कुच्छीए जुगलत्तणेण समुवण्णा, तह य सुबाहु-महापीढजीवा सव्वट्ठसिद्धाओ चवित्ता सुणंदादेवीए कुच्छीए ओइण्णा । तया सुमंगला गब्भप्पहावसंसिणो चउद्दस महासुमिणे मरुदेवी इव पासेइ । अह सा सुमंगलादेवी नियसामिस्स पुरओ तं सुविणसरूवं कहेइ, पहू वि तुम्ह चक्कवट्टी नंदणो भविस्सइ ति वएइ । अह समये सुहदिवसे सुमंगला सामिणी पुवदिसा आइच्च-संझाभो इव नियपहापयासियदिसामुहं भरह-बंभीरूवं अवच्चजुगलं पसवेइ,तह सुणंदादेवी पाउसो वारिय-विज्जूओ इव सुंदरागीजुयं बाहुबलि-सुंदरीरूवं अवच्चजुगलं जणेइ । अह कमेण सुमंगलादेवी एगुणपण्णासं पुत्तजुगलाई पसवेइ । तओ एए महातेयंसिगो महसाहा विंझगिरिम्मि कलहा इव रममाणा कमेण वैइंढसु । उसहपहू समंताओ तेहिं अबच्चेहिं परिवरिओ भूरीहिं साहाहि महारुक्खो इव सोहै । तया हि पच्चूसकालम्मि पदीवाणं तेओ इव ओसप्पिणीदोसाओ कप्पतरूणं पहावो झिज्जइ, तेण मिहुणगनराणं कोहाइणो कसाया सणियं पाउन्भवति । अह ते मिहुणगनरा हक्कार-मक्कार-धिक्काररूवाओ तिणि दंडनीईओ ऐक्कमेंति, तओ ते सं. मिलिऊण उसहनाहस्स समीवं उवागच्छिऊण तं च जायमाणं असमंजसं विण्णवेइरे । नाणत्तयविभूसिओ जाइस्सरो भयवं एवं वएइ-जे उ मज्जायं उल्लंघते ताणं सासगो राया होइ, पढमं हि उच्चए आसणे उववेसावित्ता अहिसित्तो चौरंगबल उवे ओ अखंडियसासणो सो सिया । ते कहिंति-अम्हाणं तुम्हे चिय राया होसु, न उविक्खसु, अम्हाणं मज्झम्मि तुम्हसरिसो अपरोको वि न सिया । तया नाभिनंदणो भासेइ कुलगरोत्तमं नाभिं अभिगंतूणं अब्भत्थेह, सो तुम्हाणं रायाणं दाही । तेहि मिहुणगनरेहिं नाभिकुलगरो रायाणं पत्थिओ सो 'भवंताणं उसहो राया हौ' त्ति ताणं कहेइ । अह ते मिहुणगा पमुइया समुवेइत्ता नाभिणा अम्हाणं तुमं चिय राया अप्पिओ असि ति पहुं कर्हिति । तओ ते जुगलियनरा सामिणो अभिसेगकरणत्थं जलाणयणाय ग्या। 1 समुपेत्य । Page #94 -------------------------------------------------------------------------- ________________ 70 aamanawwwwwwwwwwwwwwwwwAAmwwwwwwwwwwwww सिरिउसहनाहचरिए सुरवैकओ जिणस्स रज्जाभिसेगो ___तया सुरवइणो सिंघासणं च कंपियं, सो ओहिणाणेण पहणो रज्जाभिसेगसमय विण्णाय तत्थ आगच्छेइ, आगच्छिऊण कंचणमैयवेइगं निम्मविऊण तत्थ. सीहासणं ठवेइ । तत्थ पहुं ठविऊण सुराणीयतित्थजलेहि सोहम्मकप्पाहिवई पुरोहिओ व्य उसहसामिणो रज्जाभिसेगं विहेइ। अह वासवो निम्मलगुणेण चंदजोण्हामयाई दिव्ववत्थाई सामिणा परिहावेइ, जग-ललामस्स पहुणो अंगम्मि जहहाणं किरीडाइणो रयणालंकारे निवेसेइ । एयम्मि समये मिहुणगनरा वि कमलदलेहिं जलं घेत्तूणं आगया, सव्वालंकारेहिं च विभूसियं पहुं पासमाणा अग्धं दाउं इव पुरओ ते चिट्ठति । दिव्य-नेवत्थ-वत्थाभूसालंकरियस्स पहुणो सिरंमि निक्खिविउ न जुत्तं ति वियारिऊण पाएमुं जलं निक्खिवंति । विणीया नयरी निम्माणं-- ___ee साहु विणयगुणसंपण्णा, तओ पुरंदरो पहुणो विणीयाभिक्खं नयरिं निम्माउं कुबेरदेवस्स आदेसं दाऊण देवलोगं गो । सो कुबेरो दुवालसजोयणायामं नवजोयणविस्थिण्णं औज्झत्ति अवरनामं विणीयं पुरि रएइ । सो जक्खराओ तं निम्मविऊण अक्खयवस्थनेवत्थ-धण-धण्णेहिं पूरेइ । तहिं नयरीए भित्तिं विणा वि गयणंमि वैर-इंदनील-वेरुलिय-मणिमइयपासाय-कब्बुर-रेस्सीहि चित्तकम्मं विरइज्जइ । तत्थ उच्चेहिं सुवण्णमयपासाएहि झयच्छलाओ मेरुपव्वयसिहराई अभिपत्तदसणलीलब्ध वित्थरिज्जइ । तीए नयरीए वप्पम्मि उदित्त-माणिक-कविसीस-परंपराओ खेयर-इत्थीणं जत्तेणं विणा आयंसत्तणं पावंति । तत्थ हट्टग-पासाएमु समुस्सियरयणरासिणो दणं अयं रोहिणायलो तस्स पुरओ अवयरकूडो त्ति त्किज्जि। तत्थ घरवावीओ जलकीलारयललणाणं तुट्टियहार-मोतिगेहिं तंबपण्णीसरियासोहं वितणेइरे । तत्थ सेट्ठिणो तारिसा संति, जाणं कास वि इक्कयमस्स सो वणियपुत्तो क्वहरिउं समागओ किमु एसो कुबेरो त्ति मण्णेमि, तत्थ रत्तीए चंदकंतमणिनिम्मिय-भित्ति-पासायझरतवारीहि समओ पसंतरयाओ रत्थाओ किज्जत्ति । सा नयरी सुहासरिसजलेहिं वावी- कूव-सरोवरलक्खेहि नवमुहाकुंडं नागलोग परिभवेइ । जम्माओ पुव्वलक्खाणं वीसाए गयाए तोए नयरीए पयाओ पालिउं सामी नरिंदो होत्था । मंताणं उकारो इव निवाणं पढमो निवो सो नियं संतैमिव पयाओ पालेइ। . 1 रश्मिभिः । 2 पत्रदर्शनलीलेव । 3 आदर्शत्वम् । 4 अवकरकूटः । 5 ताम्रपर्णीनदी । . Page #95 -------------------------------------------------------------------------- ________________ अग्गिणो उप्पत्ति । सो पहू असाहुसासणे साहुपालणे य कुसले मंतिणो नियाई अंगाई पिव निउंजेइ, जिणस्स रज्जंगसंगहो तह उसहलंछणो सो चोरिक्काइरक्खणे दक्खे आरक्खगे वि इंदो लोगपाले इव विहेइ । देहस्स उत्तमंग इव सेणाए उक्किट्ठमंगमिव रज्जढीहेउं हत्थिणो सो गिण्हेइ । स उसहज्झओ आइच्चतुरग-फद्धाए इव उद्धरकंधरे बंधुरे तुरंगे धरेइ । नाभिनंदणो सुसिलिटुकघडिए रहे भूमिथिआई विमाणाई इव निम्मवेइ । स नाभिसुण निगचावटिभवे इव 'सुपरिक्खिअविरियाणं पाइक्काणं च परिग्गरं कुणेइ, तह तत्थ नविअमहारज्जपासायस्स थंभे इव महाबलवंते सेणाहिवइणो ठवेइ, तदुवओगकुसलो जगवई गावी-वसह-करह- महिस-आसयर-पमुहं संगिण्हेइ । तया कप्पतरूमुं समुच्छिण्णेसु जणा कंदमूलफलाई भुंजंति । तह य तिणव्व सयं चिय समुप्पण्णाओ सालि-गोहूम-चणग-मुग्गपमुहाओ ओसहीओ अपक्काओ खायंति । तंमि आहारे अजीरमाणे तेहिं जुगलियनरेहिं विष्णविओ विहू वएइ-'हत्थेहि ताओ मदिऊण तयं च अवणीअ अडणाखाएह' तं च सोच्चा जगपहुणो उवएसाणुसारओ तहा भुंजमाणाणं पि ओसहीणं कढिणभावाओ सो वि आहारो न जीरै । पुणोवि तेहिं विण्णत्तो सामी कहेइ-ताओ हत्थेहिं संघंसिऊण जलेहि तिमिऊण पत्तपुडंमि धरिऊण खाएह । ते तह कुणंति, तहवि अजिण्णाहारवेयणा तारिसा होइ, तओ तेहिं विणतो जगणाहो एवं आदिसेइ-'पुब्बकहियविहिं किच्चा तओ ओसहीओ मुट्ठीए आयवंमि कक्खासु य खिवित्ता तहा मुहं भक्खेह' / अग्गिणो उप्पत्ती तत्थ वि अजिण्णाहारेण पीलिएसु जणेसु, अह मिहो साहा,सणाओ तरुखंडम्मि अग्गी उढिओ । तिणकट्ठाई डहंतं तं दट्टणं दिप्पमाणरयणभमेण ते मिहुणगनरा धावित्ता हत्थेहिं घेत्तु पारंभेइरे । तेण अग्गिणा डज्झमाणा ते भीया समाणा पहुं उवेच्चा 'कि पि नूयणं अच्चब्भुयं भूयं समुप्पणं' ति निवेयंति । सामी वएइ-'निद्धरुक्खकालजोगेण अग्गी पयडिओ अत्थि, एगंतरुक्खकाले एगंतनिद्धकाले य अग्गी न होई' / अस्स अग्गिणो पासंमि ठाऊण पज्जंतढिअ-तिणाइणो अवसारणेण तओ तं गिण्हेह, तओ पुव्वुत्तविहिणा इमाओ ओसहीओ सोहिऊण जलणंमि पक्खिविऊण, पइऊण य खाएह । मुद्धा ते तह कुणंति, चन्हिणा ताओ ओसहीओ दद्धाओ, पुणावि 1 सुपरीक्षितवीर्याणाम् । 2 अजीर्यति । 3 जीर्यति । Page #96 -------------------------------------------------------------------------- ________________ www 72 सिरिउसहनाहचरिए सामिणो पासंमि समागंतूण कहेंति-हे सामि ! 'बुहुक्खिओ एसो अम्हाणं किंचि वि न देइ उयरंभरीव एगो खित्ताओ सव्वाओ ओसहीओ भक्खेइ । तयाणि पहू वि गयखंघाधिरूढो होत्था, स तेहिं अल्लगं मट्टियापिंडं आणावेइ । सिंधुरकुम्भथलंमि मट्टियापिंडं ठविऊण हत्थेण वित्यारित्ता भायणं निम्मवेइ । एवं सिप्पाणं पढम कुंभगारसिप्पं पहुणा ताणं पयंसियं । सामी वएइ-'एवं अवराई पि भायणाई निम्मविऊण, अग्गिणो उवरि ताई विष्णसिऊण, तहिं ओसहीओ पयावेह, तो पच्छा खाएह' / ते वि सामिसासणाणुसारेण तहेव कुणंति । तयाइओ कुम्भगारा पदमसिप्पिणो संजाया । जगवइणो सिप्पकलाइपयंसणं जगप्पहू गेहाइनिम्मवणत्यं वैड्ढै-अयगारे निम्मवेइ, महापुरिसाणं 'सिडीओ हि विस्सस्स सुहसंपायणटुं चिय सिया । लोगाणं विविहचित्तकम्मकीलाविणोयर्टी गिहाइचित्तकम्मकरणाय स पहू चित्तगरे निम्मवेइ । लोगाणं वत्थनिम्मवणटुं कुविंदे कप्पेइ, तया हि सबकप्पदुमथाणे पहू च्चिय कप्पदुमो । लोमाणं नहाणं च वुड्ढीए अच्चंतं बाहिज्जमाणे लोगे जगपिया पहाविए कप्पेइ । एवं एयाई पंच वि सिप्पाई पत्तेगं वीसइभेयओ भिण्णाई सिप्पाणं सयं लोगम्मि सरियाणं पवाहा इव पसरिअं, तह य तिणहार-कटहार-किसि-वाणिज्जाई पि कम्माइं लोगाणं आजीविगानिमित्तं दंसियाइं । जगववत्थानयरी-चौपह-सरिसं साम-दाण-भेय-दंडनीइचउक्कं कप्पेइ । सो पहू बावत्तरिकलाओ भरहं सिक्खावेइ, सोवि भरहो नियभायरे पुत्ते अन्ने य वि सम्मं अज्झयावेइ, सुपत्तम्मि हि दिण्णा विज्जा सयसाहा होइ । 'नाभिनंदणो बाहुबलिं हस्थि-तुरग-इत्थि-पुरिसाणं बहुसो भिज्जमाणाई लक्खणाई च विण्णवेइ, बंभीए अट्ठारस लिवीओ दाहिणहत्थेण, सुंदरीए पुणो ऽसव्वेण पाणिणा गणियं दंसेइ । सयलवत्थुगय-माणु-म्माण-अवमाण-पडिमाणाई, तह य मणिपमुहाणं पोयणविहिं च पयट्टावेइ । वाइ-पैवाईणं सामिणा आइट्ठो ववहारो राय-पहाण-कुलगुरुसक्खीहिं सह संजायै । नागाईणं अच्चणं धणुहवेयकला चिगिच्छासत्थं जुद्धकला अत्थुवायसत्थं बंधवह-घाय-गोट्ठीओ य तओ होत्था। तो आरंभिऊण जणाणं इयं मे माया, अयं मम पियो भाया य, इमी मह भज्जा, इमं च मे घरं धणं ति ममया समुप्पण्णा । विवाहपसंगे पहुं वत्थेण पसाहियं अलंकारेहिं अलंकियं च दट्टणं लोगो वि 1 बुभुक्षितः । 2 वर्द्धक्ययस्कारान्-तक्ष-लोहकारान् 3 सृष्टयः-उत्पत्तयः । 4 नापितान् । 5 अध्यापयति । 6 सव्येन-वामेन । Page #97 -------------------------------------------------------------------------- ________________ उसहप्पहुणो वसंतृसवपेक्खण तओ परं अप्पाणं पसाहेइ अलंकरेइ य, तया पहुकयं पढमं पाणिग्गहणं दट्टणं लोगो वि अज्ज वि तह विवाहविहिं कुणेइ, 'महापुरिसेहिं पवडिओ मग्गो धुवो भव:' / पहुविवाहाओ अणंतरंदिण्ण कण्णाए परिणयणं स्ण्जाय्ण्। 'चूलो-वणयण-विज्जा आपुच्छाओ वि तओ पवट्टिया, एवं अप्पणो कायव्वं ति जाणमाणो सामी एवं सव्वं सावज्ज पि लोगाणुकंपाए पयट्टावेइ । पहुणो उवएसपरंपराओ अज्जाऽवि जयम्मि सव्वं कलाइयं इमं विउसेहिं सत्थरूवेण निबद्धं पयट्टै । सामिणो सिक्खाए समग्गो वि लोगो दक्खो होत्था, 'उवएसगं विणा नरा वि पमुच आयरंति । ' जगवइणो रज्ज-ववत्था जगट्ठीनाडगसुत्तहारो सामी तया उग्ग-भोग-रायण्ण-खत्तियभेएहिं चउबिहे जणे ठवेइ, तत्थ उग्गदंडाहिगारिणो आरक्खगपुरिसा उग्गा, इंदस्स तायत्तीसगा इव पहुस्स मंतिपमुहा भोगा, पहुणो समाणाउसा जे ते ऽरायण्णा संजाया, अवसेसा पुरिसा खत्तिय त्ति होत्था । एवं नवीणं च ववहारववत्थं निम्मवित्ता विहू नवं रज्जसिरिं भुंजइ । वाहिचीच्छगो वाहिजुत्तजणेसु जहा ओसढं देइ तह पहू दंडणिज्जलोगेमुं जहावराहं दंडं पौंजेइ, तो दंडभीया लोगा चोरिकाइगं नहि कुणंति, जओ एगा चिय दंडनीई सव्वाऽणीइसप्पवसीकरणजंगुलिमंतसरिसा सिया । मुसिक्खिओ लोगो पहुणो आणमिव कासइ खेत्तु-ज्जाण-गेहाईणं कोवि मज्जायं न ऐक्कमेइ । जलहरो गज्जच्छलाओ जगप्पहुणो नायधम्म थुणमाणो सस्सनिष्फत्तिकए काले वरिसेइ । तया सस्सखेत्तेहिं इक्खुवाडेहिं गोकुलेहिं च परिपुण्णा जणा नियरिद्धीए पहुणो महिड्ढिपयंसगा विरायंति । हेय-गेज्झ-विवेगनाणकुसलीकएहिं लोगेहिं पहू पाएण विदेहखेत्तसंनिहं भरहखित्तं कुणेइ । रज्जाभिसेगाओ पारंभिऊण पुढवीं पालमाणो तिसद्धिं पुबलक्खाई नाभिनंदणो ऐवाहेइ । उसहप्पहुणो वसंत्सवनिरिक्वणं -- एगया पहू मयणकयावासे वसंतमासे समागए समाणे परिवाराणुरोहाअउज्जाणम्मि गच्छित्था । तत्थ पुप्फाहरणभूसिओ जगप्पह पुप्फवासगेहे देहधारी पुप्फमासो 1 चूद्दोप्न्य्न्। 2 राजन्याः । 3 पुष्पमासः-वसन्तकालः । 10 Page #98 -------------------------------------------------------------------------- ________________ 74 सिरिउसहनाहचरिए इव उवविठ्ठो आसि । तया वसंतलच्छी गुंजमाणेहि फुल्लमायंद-मयरंदम्मत्तभमरेहि जगवइणो सागयं कुणमाणो इन राएइ । मलयाऽणिललासगो पंचमसरमणिरकोइलेहि आरब्भमाणपुव्वरंगे इव लयानिच्चं दंसेइ । मिगनयणाओ कामुकाणं इव कुरुषगाऽसोग-बौलाणं आसिलेस-पायघाय-मुहासवे दिति । पवलाऽऽमोय-पमोइयमहुगरो तिलगतरू जुवाणभालथलिमिव वणथलिं सोहावेइ । बहुणा पीण-थणभारेण किसोयरिव्य लवली-लया पुष्पगुच्छभारेण नमेइ । मलयाऽणिलो दक्खो कामुगो इव मंदमंदं सहयारलयं मुदं वहुमिव आसिलिसेइ । जंबूग-कयंब-मायंद-चंपगा-'सोगलट्ठीहिं पज्जुण्णो लट्ठिधरो इव पावासुए हंतुं समत्थो होइ । पच्चग्ग-पाडला-पुप्फसंपेक्केण सुरहीको मलयमारुओ जलमिव कस्स हरिसं न देइ । महुरसेहिं अब्भंतरसारो महुगतरू उवसप्पंतमहुगरेहिं महुपत्तमिव कलकलाउलो किज्जइ । कुसुमसरेण गोलिगाधणुहाब्भासं काउं कलंबकुसुमच्छलाओ गोलिगाओ सज्जियाओ इव मण्णेमि । वावीकूव-पवा पिएण वसंतेण 'भसलपहियाणं वासंतीलया मयरंदपवा इव पकप्पिया । अच्चंतकुसुमामोयसंपएण सिंदुवारेण घाणविसेण इव 'पावासूर्ण महामोहो किज्जइ । वसंतुज्जाणपालेण चंपगेसु नियाइआ महुगरा आरक्खगा इव निस्संकं भमंति । जोव्वणं इत्थि-पुरिसाणं इव वसंतो उत्तमाऽणुत्तमतरु-लयाणं सिरि देइ । मिगनयणाओ महातिहिणो वसंतस्स अग्धं दाउं असुगा इव तत्थ उज्जाणे कुसुमाणं अवचयाय आरंभन्ति । कुसुमसरस्स अम्हासु आउहभूयासुं कि अण्णेहि आउहेहिं इअ बुद्धीए कामिणीओ कुसुमाइं अवचिणेइरे । उच्चिणिएमुं पुप्फेसुं तबिओग-पीला-पीलिआ वासंती मंजुगुंजतमहुगरेण रुवेइ इव । काई इत्थी मल्लिगं उच्चिणिऊण गच्छंती तल्लग्गवसणा 'अण्णहिं मा गच्छाहि' ति तीए निसिज्झमाणा इव तत्थ चिट्ठइ । काई इत्थी चंपगं चिणमाणा 'नियाऽऽसयभंगेण कोहेण इव उड्डे तेण भमरजुवगेण डसिज्जइ । कावि इत्थी उक्खित्तबाहुलपा बाहुमूलनिरिक्खणपराणं जुवगाणं मणेण सद्धिं अच्चुच्चाई पुप्फाई हरेइ । नूयणपुप्फगुच्छहत्था पुप्फगाहिगाओ जंगमा वल्लीओ इव रायति । पुप्फुच्चय कोऊहल्लाओ रुक्खस्स पडिसाहं विलग्नाहिं इत्थीहिं "साहिणो संजायैत्थियफला इव सोहंति । कोवि पुरिसो सयं उच्चिणिएहिं "मल्लिगाकोरगेहिं मुत्तादाम विडंबगं सबंगिगाभरणं कामणीए कुणेइ । कोवि जुवाणो नियहत्थेण वियसियकुसुमेहि पियाए धम्मेलं पुप्फसरस्स तूणीरमिव पूरेइ । कोवि पुरिसो पंचवण्णकुसुमेहिं सयं 1 देग्लासकः-नृत्यकारः । 2 आश्लेषः । 3 मुखमदिरा । 4 वृक्षविशेषस्य लता । 5 पाटलापुष्पपाटलावृक्षस्य पुष्पविशेषः । 6 भ्रमरपथिकानाम् । 7 घ्राणविषेणेव । 8 प्रवासिनाम् । 9 निजाश्रयभङ्गेनस्वस्थानविनाशेन । 10 शाखिनः-तरवः । 11 मल्लिकाकलिकाभिः । Page #99 -------------------------------------------------------------------------- ________________ उसहप्पहुणो वेरग्ग विंडंबिय-इंदधणुहं मालं गंठिऊण दाऊण य पियं परितोसेइ । को वि पियाए सलीलं पक्खित्तं पुप्फगेंदुआं किंकरो पसायं पिव हत्थेहिं पडिच्छइ । काओ मिगलोयणाओ दोलाअंदोलणेण गमणागमणाई कुणंतीओ सावराहे पइणो इव पाएहिं पायव-अग्गे हणेइरे । कावि दोलारूढा नवोढा पियनामं पुच्छंतीणं सहीजणाणं लज्जियाणणा लयाघाए सहेइ । को वि संमुहत्थिय-कायरनयणाए सद्धिं दोलारूढो तीए गाढालिंगणिच्छाए दोलं गाढं अंदोलेइ । के वि जुवाणा उज्जाणरुक्खेसुं पडिसाहं लंबमाणदोला-अंदोलणलीलाए पवंगा इव रेहिरे । उसहप्पहुणो वेरग्गं___ अह तत्य उजाणे एवं खेलिज्जमाणेसुं पौरजणेसुं सामी झाएइ--अन्नहिं कत्य वि एरिसा कीला दिट्ठा किं ? / अह सामी ओहिनाणेण सयं च भुत्तपुव्वं उत्तरुत्तरं अणुत्तरदेवलोगसुहाज्जतं सग्गसुहं प्रिजान्नेइ। भुजो वि विगलंतमोहबंधणो सामी चिंतेइ- विसयवामूढो एसो जणो अप्पणो हियं न जाणेइ, तस्स घिर्त्यु। अहो ! एयंमि संसारकूमि जीवा कम्मेहिं अरहघडीनाएणं गमणागमणकिरियं कुणंति । धि द्धी ताणं मोहंधमणाणं पाणीणं, जाणं इमं जम्मं सुत्ताणं रयणीव सचहा वि मुहच्चिय गच्छेइ । एए रागदोसमोहा जीवाणं उदयंतं धम्म मूसगा पायवं व मूलाओ केत्तेति । अहो ! मूढेहिं कोहो नग्गोहरुक्खो इव वढिजइ, किंतु सो ऽनियवुड्ढिपावगं पि मूलाओ भक्खेइ । गयारूढा हत्थिपगा इव माणारूढा मज्जायालंघिणो इमे माणवा किंचि विन गणेति । कवियच्छबीय-कोसिमिव उवतावकारिणिं मायं दुरासया इमे सरीरिणो निच्चं न चयंति । / खारोदगेण दुद्धं इव, अंजणेण सियवसणमिव एगेणं लोहेणं निम्मलो बि गुणग्गामो दूसिज्जइ । जओ उत्तं रतिधा य दियंधा, जायंधा माय्-मान्न्-कोव्ण्धा। कामंधा लोहंधा, कमेण एए विसेसंधा ॥ भव-कारागारंमि चौरो कसाया जामिगा इव णेया । जाव पासत्थिआ ते जागरंति ताव नराणं कत्तो मोक्खो ?, भूयगहिया इव अंगणाऽऽलिंगणवाउला देहिणो समंती झिज्जमाणं पि आउ न जाणेइरे । ओसढेहिं सिंहारुगं पिव तेहिं तेहिं विविहेहिं आहारेहि अप्पणा अप्पणो अण?कए उम्माओ कुणिज्जइ । इमं सुगंधि कि अग्याएमि, इमं सुगंधि किं अग्घाएमि त्ति ? सुगंधमूढो लोगो भसलो ब्व भमंतो 1 कृन्तन्ति-छिन्दन्ति । 2 निजवृद्धिप्रापकम् । 3 उन्मादः । Page #100 -------------------------------------------------------------------------- ________________ 76 सिरिउसहनाहचरिए जाउ रई न लहै । कीलणगेहिं बालं इव लोगो आवायरमणिज्जेहिं सुंदरीपमुहवस्थूहि अप्पाणं पयारेइ । सत्थाणुचिंतणाओ निदालू इव वेणु-वीणाइ-सद्देसु निरंतरं दिण्णकण्णो नियलाहाओ भंसेइ । वाय-पित्त-सिलिम्हेहिं पिव जुगवं पबलवंतेहि विसएहिं देहीणं चेयणा लुपिज्जइ, धिरत्थु ताणं, एवं असारसंसारवेरग्गचिंतातंतूहि निस्सिविय-माणसो परमेसरो जाव होत्था, ताव बंभलोगंत-वासिणो सारस्सयपमुहा नव लोगंतियदेवा जगपहुणो पायाणं अंतिए समागच्छंति ते इमेलोगंतियदेवाणं धम्मतित्थपवट्टणटं विण्णत्ती सारस्सय-माइच्चा, वन्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा, मरुआ तह चेव रिहा य ॥ मत्थए पउम-कोससरिसेहिं निबद्धंजलीहिं अवरकयाभूसणा इव ते लोगंतिय . देवा एवं विष्णविति । सक्क-चूडामणिपहा-जलमग्गपयंबुय ! / भरहखेत्तनिण्णह-मोक्खमग्गपदीवग ! ॥ 1 ॥ लोगववत्था पढमा, जहा नाह ! पवटिया । पवत्तेसु तहा धम्म-तित्थं किच्चं नियं सर ॥ 2 ॥ एवं ते लोगंतियदेवा पहुं विण्णविऊण देवलोगम्मि नियबंभलोगहाणे ग्या। पव्वज्जगहणाहिलासी सामी वि नंदणुज्जाणमझाओ सज्जो नियं पासायं स्मागो। जम्म-ववहार-रज्ज-ही-वेरग्गाइ-दसणसरूवो । एवं पहुणो पुण्णो, एसो घोओ वि उद्देसो ॥ इअ सिरितवागच्छाहिवै-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीससेहर-आयरिय-विजयनेमिसूरीसर-पट्टालंकार-समयण्णु-संतमुत्ति वच्छल्लवारिहि-आइरिस-विजयविण्णाणसूरीसर-पट्टधरे-सिद्धंतमहोदहि-पाइअभासाविसारय विजयकत्थूरसूरिविरइए महापुरिसचरिए पढमवग्गे सिरिउसहपहुजम्म ववहार-रज्ज-टी-वेरग्गाइसरूवो बीओ उद्देसो स्म्त्तो॥ 1 जातु-कदाचित् । 2 निःस्यूतमानसः । 3 अग्गी तह चेव रिहा यत्ति संगहणीए । .. Page #101 -------------------------------------------------------------------------- ________________ तइओ उद्देसो उसहपहुणा भरहस्स रज्जदाणं अह नाभिनंदणो पह समंतओ भरहं बाहुबलिपमुहतणए इयरे वि सामंताइणो य आहवेइ । पहू भरहं भासेइ-'हे वच्छ ! तुं इमं रज्जं गिण्हसु, अम्हे संजमसामज्जं अहुणा गिहिस्सामो' एवं पहुणो वयणं सोचा तेण वयसा खणं हिमुहो ठाऊण कयंजली भरहो नमिऊण सगग्गरं एवं वएइ-हे नाह ! भवंताणं पायपउमपीढपुरओ लोटुंतस्स मम जहा मुहं होइ, न तहा रयणसिंहासणम्मि समासीणस्स । हे विहु ! तुम्हाणं अग्गो पाएहिं धावंतस्स मम जं सुहं होज्जा, न तं सलीलहत्थिखंधाधिरूढस्स । हे सामि ! तुम्ह चरणकमलच्छायानिलीणस्स जं मुहं जायै तं सियच्छत्तच्छायच्छाइयदेहस्स नो मम होइ । तुमए विरहियस्स मम किं सामज्जसंपयाए ?, तुम्हकेरसेवामुहखीरसमुद्दस्स मम रज्जमुहं हि बिंदुव्व विभाइ । सामी वएइ-अम्हेहि रज्ज. उज्ज्ञियं, नरिंदाभावे पुढवीए मच्छसरिसो नाओ पयट्टेज्जा । हे वच्छ ! तओ इमं पुढवि जहजोग्गं परिपालेहि, तुं आएसकारगो असि, अम्हाणं अयं चिय आएसो अस्थि । सो भरहो पहुणो सिद्धाएसं लंघिउं असमत्थो 'आम' ति वोत्तूणं सामिणो आणं अंगीकुणेइ, गुरूमु य एसच्चिय विणयथिई । तओ विणयनमिरो भरहो मत्थएण पहुं पणमित्ता पिउणो उण्णयं वंसमिव सीहासणं अलंकरेइ । अह पहुनिदेसाओ अमच्च-सामंत-सेणावैपमुहेहिं भरहस्स अभिसेगो देवेहिं पहुणो इव को। तया भरहमुद्धंमि पुण्णिमाचंदसरिसं छत्तं सामिणो अखंडसासणमिव सोहै । तस्स य उभयपासंमि वीइज्जमाणा चामरा भरहड्ढदुगाओ समागच्छिस्समाणीणं सिरीणं आगया दोणि दुआ इव सोहंते । स वसहनंदणो बत्थेहिं मुत्तालंकारेहिं पि अच्चंतनिम्मलनियगुणेहिं पिव छज्जेइ । महामहिमभायणं स नवो नरिंदो रायवग्गेण अप्पकल्लाणवंछाए चदुव्य नमंसिओ । अह पहू अण्णेसि पि य बाहुबलिप्पमुहपुत्तागं जहोइयं देसे विभैत्ता देइ । तओ पहू कप्पदुमो इव नराणं नियमणपत्थणाणुरूवं संवच्छरियं दाणं देइ । संवच्छरिअदाणं 'जो जस्स अत्थी सो तं गिण्हेउ' इच्वेवं उग्योसणं पहू चउप्पह-चच्चर-पओलीपमुहठाणेसु करावेइ । वासवनिद्दिद्व-कुबेर-पेरिआ जंभगदेवा चिरभट्ठाई नहाई पहीण Page #102 -------------------------------------------------------------------------- ________________ 78 सिरिउसहनाहचरिए सामिगाई ऐपणट्ठसेऊइं गिरिकुंजगयाई मसाणद्वाणगूढाई घरंतरंमि य गुत्ताई रययमुवण्ण-रयणाइधणाई सव्वओ समाहरिऊण दितस्स भत्तो मेहो जलाई इव पूरिति । नाभिनंदणो दिणे दिणे आइच्चोदयाओ भोयणखणं जाव सुवण्णस्स अट्ठलक्खसहियं एगकोडिं देइ, संवच्छरेण उ हिरण्णस्स अट्ठासीइकोडिजुयं कोडिसयतिगं असीइलक्खं च दाणं अप्पेइ । जो उत्तं तिन्नेव य कोडिसया, अहासोई य हुंति कोद्दीओ। असिहं च सयसहस्सं, एवं संवच्छरे दिन्नं ॥ सामिस्स पबज्जागहणसवणेण जायसंसारवेरग्गा जणा सेसामेत्तं गिण्हेइरे, इच्छादाणे वि न अहिगं गिव्हंति । अह संवच्छरियदाणंते चलियासणो इंदो भत्तीए । अवरो भरहो इव भगवओ समीर्वमि उवागच्छइ । सो जलकलसहत्थेहि सुरवरेहि संम जगवइणो रज्जाभिसेगुन्य दिक्खामहूसवाभिसेगं कुणेइ । उसहपहुणो दिक्खामहूसवो तो इंदेण सिग्धं उवणीय दिव्ववत्थालंकाराइं जगविहू परिहाइ । इंदो पहुस्स करगं अणुत्तरविमाणाणं विमाणं इव सुदंसणं नाम सिविगं निम्मवेइ, महिंदेग दिण्णहत्थो पह लोयग्गपासायस्स पढमसोवाणमिव तं सिविगमारोहेइ । सा सिविगा पढमं रोमंचंचियदेहेहि मच्चेहि पच्छा य अमच्वेहि अप्पणो सक्खं पुण्णभारो इब उद्धरिया । तया सुरासुरेहिं वाइज्जमाणाई उत्तममंगलाऽऽओज्जाइं नाएहिं पुक्खलावट्टयमेहा इव दिसाओ पुरिति, जिणवइणो उभयपासंमि चामरदुगं परलोग-इहलोगाणं मुत्तरूवं निम्मलत्तणमिव विराएइ, बंदिणवंदेहिं पिव बुदारगवुन्देहिं नराणं पीणिअ-सवणो जयजयारखो सामिणो किज्जइ, सिबिगारूढो पहंमि गच्छंतो नाहो वि देवविमाणसंठियसालय-पडिमसनिहो राएइ, तहाविहं आगच्छमाणं भयवंतं दणं सव्वे वि पौरजणा संभमाओ बालगा पियरमिव अणुधावंति, मऊरा जीमूयं इव दूरओ पहुं दट्टुं केइ नरा उच्चयतरुसाहासु आरोहंति, के विय पहुं दट्टुं maggapAsAeK आरूढा पचंडं आइच्यायावं चंदायवमिव manneire, kevi कालक्खेवाऽसहिरा आसे न आरोहंति किंतु सयं चिय पहमि तुरियं आसा इव पेवमाणा गच्छंति, के वि जलेसु मच्छा इव लोगाणं । 1 अतिप्रनष्टसेतूनि । 2 बन्दिवृन्दैः । 3 प्रीणितश्रवणः । 4 जीमूतम् मेघम् । 5 प्ल्व्मानाः। Page #103 -------------------------------------------------------------------------- ________________ उसहपहुणो दिक्खामहूसवो अभंतरंमि पविसित्ता सामिणो दंसणिच्छाए पुरओ पाउब्भवंति, काओ वि अंगणाओ वेगेण धावंतीओ तुट्टियहारेण लायंजलिं पिव तिहुवणाहीसं पइ मुंचेइरे, पहुदंससुगा कडिथिअबाला काओ वि ललणाओ आगच्छंतस्स भत्तुस्स अग्गंमि आरूढवानरा लयाओ इव चिट्ठिन्ति, थणकुंभमरालसा काओ वि अंगणाओ उभयपासंमिसंठियाणं दुण्हं सहीणं हत्थे अवलंबिऊण पइक्खे काऊण इव पहुदंसणाय आगच्छंति, काओ वि मिगनयणाओ सामिपेक्खणमहूसबछाए गइभंगकरे भारभूयनियनियंबे निंदेइरे, काओ रायमग्गपासायकुलंगणाओ सुहकोसुंभवसणाओ इंदु-संझासरिससोहं धरतीओ पुण्णपत्ताई धरंति, काओ वि चवललोयणाओ पहुस्स आलोयणंमि चामराई इव पाणिप उमेहिं अंचले चालिंति । काओ वि नारीओ निन्भरं अप्पणो पुण्णबीयाई ववंतीओ इव नाभिनंदणं अभि लाए निक्खिवंति, काओ वि पहुकुलसुवासिणीओ इव उच्चएहिं 'चिरं जीव चिरं naMda'tti आसीवयणाई दिति, काओ वि पुरललणाओ चंचलच्छीओ वि निच्चलच्छीओ मंदगाओ वि सिग्धगमणसीलाओ समाणाओ पहुं पासंतीओ अणुगच्छंतीओ हवंति । ___ अह नहंमि महाविमाणेहिं महीयलं एगच्छत्तं कुणमाणा चउव्विहा देवा अवि समागच्छति, ताणं केई देवा मयजलवरिसेहिं कुंजरेहिं आगच्छंता गयणं मेहमैयं इव विरयंति, केइ देवा ऐवित्थिण्ण -गयण-वारिहिणो तरंडसरिसुत्तमतुरंगमेहिं कसा नावादंडसहिया सामि पेक्खिळ आवडंति, केवि देवा साइसयवेगेण मुत्तिमंतेहिं पवणेहिं पिव रहेहिं नाभिनंदणं उवागच्छंति । केवि सुरा परुप्परं वाहण-कीला-पइण्णाय-पणा इव मित्तंपि न पइक्खन्ते, अयं सामी अयं सामी एवं मिहो कहिंता सुरा पत्तनयरा पहिगा इव वाहणाई थिरीकुणति, तया विमाणपासाएहिं गएहिं तुरगेहिं saMdaNehi~pi नहंमि वीया विणीया नपरी होत्था, चंदाइच्चेहिं माणुसुत्तरगिरीव पगिट्ठ-सुर-माणवेहिं जयनाहो परिवरिज्जइ, उसहनाहो उभयपासेसु भरह-बाहुबलीहिं उबसेविओ रोहेहि जलही इव सोहेइ, इयरेहिं अट्ठाणउईए विणीएहि तणएहिपि जगसामी गएहिं जूहनाहो इव अणुसरिज्जइ, माया भज्जाओ पुत्तीओ य अण्णाओ वि अंसुवईओ इत्थीओ ऽओसायाण जुया पउमिणीओ इव पहुं अणुगच्छंति । एवं तिलोगनाहो पुव्वभवस्स सव्वट्ठसिद्धविमाणं पिव नामेगं सिद्धमुज्जाणं उवागच्छेइ, उवागच्छि ऊण तत्थ असोगतरुणो तलंमि भवाओ इव सिविगारयणाओ नाभिनंदणो उत्तरेइ, उत्तरिऊण सव्वओ कसाए इव 1 लाजाञ्जलिमिव-आर्द्रतण्डुलाञ्जलिमिव । 2 पक्षान् । 3 लाजान्-आर्द्रतण्डलान् । 4 स्यन्दनैः-रथैः । 5 रोघोभ्याम्-तटीभ्याम् । 6 अवश्यायकणयुताः । Page #104 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए ताई वत्थाई पुप्फमल्लाई भूसणाई च सिग्ध उज्झेइ । देवराभो पहुणो खंधदेसंमि चंदकिरणेहिं 'वूयंपिव कोमलं धवलं सुहुमं देवदूस ठवेइ । अह चैत्तबहुलट्ठमीए उत्तरासाढानक्खत्ते चंदजोगमुपागए दिवसस्स पच्छिमे भागे संजायमाणजयजयारावकोलाहलच्छलाओ हरिस उग्गिरंतेहिं पिव नरामरहिं पेक्खिज्जमाणो पहू चऊसुं दिसासु सेसं दाउं इच्छंतो इव चऊहिं मुट्ठीहिं sirassa kese luNce| सोहम्माहिबई वत्थंचलंमि वगंतरतंतुमंडणकारिणो पहुणो ते कुंतले पडिच्छेइ । अह नाहो पंचमेण मुद्विणा अवसे से कर लूंचंतो इंदेण . एवं पत्थिओ-हे सामि ! तुम्हाणं सुवण्णप्पहखंधेसुं वायाऽऽणीया एसा केसवल्लरी मरगयसनिहा विराएइ, तओ एयाए लंबणेग अलं, 'एमा तहेव चिहौ' त्ति इंदनिबंध. वसाओ पहू तं केसवल्लरिं तहेव धारेइ, सामिणो हि एगंतभत्ताणं पत्थणं न खंडेइ । सोहम्मबई ते केसे खीरसमुदंमि पक्खिऊण उवेच्च य मुट्ठिसन्नाए रंगायरिओ इव. तुमुलं रक्खेइ । अह नाभिनंदणो कयछद्रुतवो सिद्धाण नमो काऊण देवासुरमसाणं समक्ख 'सव्वं सावज्जजागं पच्चक्खामि' ति उदीरंतो मोक्खपहस्स रहमिव चारित्त पडिवज्जइ । सामिदिक्खागहणसमयंमि नारगाणं पि सरयाऽऽयवतत्तजणाणं अभछाहीए इव खणं सुहं संजायं, तया सामिस्स पवज्जागहणसंकेयं पिव मसखेत्त-वटि-संणि-पंचिंदिय पाणिमणोदव्वण्यासगं मणपज्जवनाणं समुप्पज्जेइ । कच्छ-महाकच्छपमुहाणं दिक्खा मित्तवग्गेहिं वारिजमाणा, बंधहि रुधिज्जमाणा भरहनरदेण वि मुहं मुहुं निसिहिज्जमाणा कच्छ-महाकच्छपमुहा चत्तारि सहस्सा निवा सामिणो ऐसयवंतं पुव्वपसायं सुमरंता, छप्पया इव पहुपायपोम्मविरहाऽसहा पुत्तकलत्ताई रज्जं च तिणमिव चिचा 'जा पहुस्स गई सच्चिय अम्हाणं' ति निच्चयं काऊणं हरिसेण दिक्खं गिण्हंति, सेवगाणं हि एसो कमो उइओ । अह इंदप्पमुहा देवा आइणाहं पणमित्ता विरइयंजलिणो एवं थुइं कुणेइरे-'हे नाह ! तुम्ह जहत्थियगुणे वोत्तुं अम्हे असमत्था, तहवि अम्हे थुणिमो, तुम्हाणं हि पुण्णपहावाओ अम्हाणं पण्णा ऐसयवई संजायै, हे सामि ! तस-थावर-जंतूणं हिंसापरिहाराओ सव्वजीवाऽभयदाणिक- सत्तागारस्स भवओ नमो, सव्वहा मूसावायवज्जणेण हिय-सच्च-पिय-वयण-मुहारस-साग 1 व्यूतम् । 2 कचान् । 3 सत्रागारस्य-दानशालासदृशस्य । Page #105 -------------------------------------------------------------------------- ________________ 81 पहुणो आहाराभावे कच्छमहाकच्छाईणं चिंता । रस्स तुम्ह नमो, हे भयवं ! अदिण्णाऽऽदाण-पच्चक्खाणरूवसुद्धपहंमि पढमपहिगस्स तुम्हं नमो, हे जगवै । वम्महं-'धयारमहणस्स अखंडिय-सुद्ध-बम्हचेर-तेयभाणुस्स तुम्हं नमो, हे नाह ! एगपए पुढवीपमुह-सव्वपरिग्गरं पलालव्य चत्तवंतस्स निल्लोहसरुवस्स तुम्भं नमो, हे पहु ! पंचमहव्वयभारवहणवसहस्स संसार-सागर-तरणपत्त* टुस्स महप्पणो तुम्हें नमो, हे आइणाह ! पंचण्हं महब्बयाणं पिव पंच वि सोयराओ समिईओ धरितस्स तुहं नमो, अप्पाऽऽरामिकचित्तस्स वयणजोग-संवरणरेहिरस्स सव्वकायचेहानियट्टस्स तिगुत्तिगुत्तस्स तुम्हें नमो' इअ आइणाहं संथुणित्ता देवा जम्माभिसेगुन्य नंदीसरदीवे गंतूण अहाहियामहूस किच्चा जहहाणं गया, तह य भरहबाहुबलिआइणो वि नाहं पणमित्ता अमरा इव कहंचि नियनियद्वाणं गच्छित्था । पहू वि मौणवयधरो अणुपन्चइएहिं कच्छ-महाकच्छाइनरवरेहि अणुसरिओ पुढवि विहरिउं पुत्तो। उसहपहुणो अण्णमुणीणं च आहारस्स असंपत्ती___ भयवं पारणादिवहे कत्थइ भिक्खं न पावेइ, तया हि एंगंतरिज्जु-लोगो भिक्खादाणविहिं न अभिजाणेइ, ते हि लोगा नाहं पुव्वमिव रायं चिय मण्णेइरे, तओ भिक्खटुं समागयस्स भगवओ के वि वेगपराभूयाऽऽइच्चाऽऽसे तुरंगमे, अवरे परक्कम-निज्जिय-दिसागए नागकुंजरे, के वि रूबलायण्ण-विणिज्जिय-देवंगणाओ कण्णगाओ, केइ विज्जु-विम्भमकराइं आहरणाई, केयण संझब्भाणि इव नाणावण्णवसणाई, के वि य मंदारदामफइद्धाकारगाइं मल्लदामाई, केइ मेरु-सिहर-सहोयरं सुवण्णरासि च, अह अन्ने रोहणायलचूलासंनिहं रयणकुडं दिति । सामी भिक्ख अलहमाणो वि अदीणमणो जंगमं तित्थं पिव सइ विहरमाणो पिच्छिं पवित्तेइ, सत्तधाउरहियदेहो इव सुत्थिओ भयवं छुहापिवासाइणो परिसहे अहिसहेइ, सयं दिक्खिआ ते रायाणो पोया पवणं पिव सामि अणुगच्छंता तहेव विहरति । अह तत्तनाणविवज्जिया तवंसिणो छुहापिवासाईहिं किलामिया ते राइणो नियबुद्धि-अणुसारेण वियारिति। ... कच्छमहाकच्छाईणं चिंता एसो सामी किंपागफलाई मिव महुराई पि फलाई न खायंति, खारजलाणि इव साऊईपि पयाई न पिवंति, परिकम्माऽणविक्खो न व्हाइ न य विलिंपइ, भारुव्व 1 प्राप्तार्थस्य-अतिकुशलस्य । 2 एकान्तृजुलोक्ः। 3 वेगपराभूतादित्याश्वान् । 4 स्पर्धा । 5 पृथ्वीम् । 6 पयांसि । Page #106 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए वत्थालंकार-मल्लाइं च न गिण्हेइ, सेलो इव पवणुद्धयपह-धूलीहिं आलिंगिज्जइ, तह य मुद्धमि तिव्वं भाणुस्स आयवं सहेइ, सयणाऽऽसणाइविहीणो वि परिस्समं नाणुगच्छेइ, गिरिणो वरगयंदो विव सीय-उण्हेहिं न परिकिलिसिज्जइ न हि बुहुक्खं गणेइ, पिवासं पि न जाणेइ, वैरजुत्तखत्तिओ इव निदं पि न सेवेइ, अणुचरीभूए अम्हे कयावराहे इव दिट्ठीए वि न पीणेइ, सलावस्स उ का कहा ?, अवि य पुत्त कलत्ताइपरिग्गहपरंमुहो पहू जं किंपि माणसंमि चिंतेइ, तं अम्हे न जान्नेमो। अह ते एवं चिंतिऊण भत्तुणो सया आसण्णसेवगा नियधुंदपुरोगमा ते कच्छमहाकच्छा इअ वुत्ता-हे अज्जा ! छुहाविजयपरो एसो सामी कत्थ ? अम्हे य अण्णकीडगा कत्थ ? / विजियपिवासो वा अयं कत्थ ? जलदद्दरा अम्हे कहिं ?, एसो य आयावविजई कत्थ ? अम्हे छायामकुणा कत्थ?, सीएण अपरिभूओ अयं कत्थ ?, सीअकविणो अम्हे कत्थ ? / निद्दारहिओ य अयं कत्थ ! निदाए पराभूया अम्हे कत्थ?, निच्चं अणासीणो अयं कत्थ ? आसणे पंगुसरिसा अम्हे कत्थ ?, गरुलस्स समुहलंघणविहिग्मि कागेहिं पिव अम्हेहिं सामिस्स वयगहणमि अणुगमणं एवं पारद्धं । आजीविगानिमित्तं किं नियाई चिय रज्जाइं गिण्हामो ?, अहवा ताणि भरहेण गहियाणि, अओ कत्थ गच्छिज्जइ ? अदुवा जीवणनिमित्तं भरहं चिय किं वच्चामो !, पहुं चैत्ता तत्थ गयाणं अम्हाणं तम्हा चिय भयं सिया, तत्तो हे अज्जा ! पुरा वि तुम्हे पहुणो निच्चं आसण्णवट्टिणो भावजाणगा होत्था, तत्तो कज्जविमूढाणं अम्हाणं किं कायव्वं ? तं अज्ज वएह । ते वि एवं भासंते-जै मयंभूरमणसमुदस्स "थाहो आसाइज्जइ तया सामिस्स भावो वि नज्जइ । अग्गे वि सामिणा आदिदं चिय कज्ज निचं अकरिसु, अहुणा उ विहियमौणव्वओ एसो किंचण न आदिसेइ । जह तुम्हे नेव जाणेह, तहेव हि अम्हे विन जाणेमो, सव्वेसिं समाणा गई, तुम्हे बवेह-अम्हे किं कुणेमो ? / अह सव्वे वि ते संभूअ आलोइऊण गंगा-तीरवणाइं गया,तत्थ 'सैरं कंदमूलफलाई भुंजिउं पुत्ता। तओ कालाओ आरंभिऊण वणवासिणो जडाधारिणो कंदमूलफलाहारिणो इह पुढवीए तावसा संजाया । नमिविणमीणं आगमणं अह कच्छ-महाकच्छतणया विणयजुआ नमि-विणमिनामाणो पहुदिक्खागहणकालाओ पुव्वं सामिणो आणाए दूरदेसंतराइं गया, तओ पच्छा आगया ते नियपियरे वणमझमि पासेइरे, पासिऊण एवं वियारंति-वसहणाहे वि नाहे समाणे अणाहा इव अम्हाणं एए पियरा किं एरिसं अवत्थं पता ?, कत्थ तं चीणंसुगं? 1 छायामत्कुणाः । 2 स्ताघः-तलः । 3 स्वैरम् । . Page #107 -------------------------------------------------------------------------- ________________ सामिणो पुरओ धरणिंदस्स आगमणं । कत्थ इमं 'चिलायारिहं वक्कलं ! / कत्थ देहमि सो अंगरागो !, कत्थ पमुणो जोगं भूमिरयं ? / कत्थ पुष्पमालागभिओ धम्मेल्लो ?, कत्थ वडरुक्खस्स इव जडा ? / कत्थ गयंदारोहणं ? कत्थ एसो पाइक्कोव्व पायचारो ?, एवं चिंतमाणा ते पिउणो पणमिऊण सव्वं पुच्छेइरे । ते कच्छमहाकच्छा एवं बवंति-जगनाहो भगवं उसहनाहो रज्जं चइऊण,पुढवि विभइऊण भरहपमुहाणं दाऊण वयं गहित्था, तया अम्हे हैं पि सव्वेहिं सामिणा सद्धि हस्थिणा इक्खुभक्खणमिव पुव्वावर-वियारं अकाऊण सहसा वयं अंगीकयं, किंतु खुवा-पिवासा-सी-उण्हाइकिलेस-पीलिएहि अम्हेहिं तं वयं विमुत्तं, जैवि सामिणो इव अम्हे आयारधम्म पालिउं न सकेमो, तह वि गिहवासं मोत्तूणं एत्थ तवोवर्णमि वसामो । पहुपासम्मि नमि-विणमीणं रज्जमग्गणं धरणिंदागमणं च . एवं सोचा ते-'अम्हे वि सामिणो समीवंमि पुढविभागं पत्थेमु' त्ति चोत्तूण ते नमि-विनमिणो सामिपायाणं समीवं उवागच्छंति, तत्थ गच्चा 'एसो पहू नीसंगो' त्ति अयाणमाणा ते उभे वि पडिमाए थिअं पहुं नच्चा एवं विण्णविति-'हे पहो ! अम्हे दूरदेसंतरं पेसिऊण तुमए भरहाइपुत्ताणं विभाग काऊणं पुढवी दिण्णा, अम्हाणं गोप्पयमेत्तावि पुढवी तुमए किं न दिण्णा ?, तओ एहि पि हे वीसणाह ! पसायं काऊण देसु, अहवा देवदेवेणं अम्हासु किं दोसो पेक्खिओ ?, जं अन्नं दायव्वं तं दूरे अत्यु, किंतु उत्तरं पि न देसि' एवं वयंताणं ताणं पहू न किंचि वएइ, 'निम्ममा महप्पाणो हि कास वि एहिगचिंताए न लिपिजिरे' / जै वि सामी न बवेइ, तह वि अम्हाणं एसो च्चिय गइ ति निच्चयं काऊण ते पहूं उवसेविउं पौत्ता । सामिस्स समीचंमि रयपसमणनिमित्तं कमलिणी-दलेहिं जलासयाओ जलं आणेऊण वरिसिति, पच्चूसे घम्मचक्कवट्टिणो पुरओ सुगंध-मत्त-महुगर-बुद-सेविकं पुप्फपयरं ते मुंचंति, अहोनिसं मेरुगिरि चंद-सूरा इव आकड्ढियाऽसिणो उभयपाससंठिया सामि सेवेइरे, तिसंझं च कयंजलिणो पणमित्ता एवं pattheire-'he सामि ! अम्हाणं अवरो न सामी, तुर्म रज्जपदायगो हो। एगया सामिपायाणं वंदणं इच्छंतो सद्धावंतो नागकुमारदेवाणं अहीसरो धरणिंदो तत्थ उवागच्छेइ, सो नागराओ बालगे इव सरले सामिणो सइ सेवापरे सिरिं च मग्गमाणे ते नमिविणमिणो अच्छेरगेण सह पेक्खइ, पेक्खित्ता सो पेऊससंदिरसरिसगिराए वएइ-'के तुम्हे ? दिद विरइय-निबंधा किं च मग्गेह ?, जगसामी संवच्छरं जाव किं इच्छि महादागं 1 किरातार्हम् । Page #108 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए दासी तयाणिं तुम्हे कहिं गया होत्था, संपइ सामी निम्ममो निप्परिग्गहो रोसतोस-विरहिओ देहे वि निराकखो वट्टई' / एयं सोच्चा ते नमिविणमिणो एसो वि कोइ सामिणो सेवगो' त्ति नच्चा सगौरवं तं नागरायं धरणं कहिंति-अम्हे सामिणो भिच्चा, एसो अम्हाणं सामी, तया दिक्खागहणाओ पुव्वं कज्जनिमित्तं अम्हे देसंतरगमणहू~ आइट्ठा, सयं सव्वेसि नियपुत्ताणं विभइऊण रज्जं दाही । दिण्णसव्वधणो विअयं अम्हाणं रज्जं दाही, 'अस्थि नत्थि त्ति का चिंता ?' सेवगेहि सेवा चिय काय्या। गंतूण भरहं मग्गेह, सामिव्व सामिपुत्तो वि तुम्हाणं दास्सइ त्ति धरणिदेण वुत्ता ते कहिंति-'अमुं जगसामि पाविऊण अण्णं सामि नहि कुणेमो, कप्पतरं पावित्ता को करीरं निसेवै, अम्हे परमेसरं विहाय अन्नं न पत्थेमो, पयोधरं विमोतण 'बप्पीहो कि अण्णं जाएइ ? सत्थि अत्थु भरहाईण, एयाए चिंताए कि ?, एयाओ सामित्तो होइ, तं हौ, किं अवरेण' ! / अह ताण वयजुत्तीए पमुइओ नागराओ इमं वयणं अब्बवी-अस्सेव सामिस्स किंकरो पायाल-पई एसो अहं अम्हि, हे महाभागा ! महसत्तसालिणो ! 'अयं चिय सामी, न अवरो सेवणिज्जो' ति दिढा पइण्णा तुम्हाण, साहु साहु तुम्हाणं । तिभुवणसामिणो अस्स सेवाए रज्जसंपयाओ पासेण आकड्ढिआओ इव दुअं लोगागं उवसप्पंति, पलंबमाणफलं व इह नराणं इमस्स य सेवाए वेयड्ढगिरिम्मि विज्जाहरिंदत्तणं अच्चंतसुलहं चिय । पायहिदृथिअनिहाणमिव अमुणो सेवामेत्तेण भवणाहिवैसिरीओ जत्तेण विणा हुंति । इमं च पहुं सेवमाणाणं पुरिसाणं कम्मणवसाओ इव अच्चतर्वसंचया वंतरिंदसिरी उवणमेइ, इमस्स पहुणो सेवयं सयंवरवहू सुहगं पिव जोइसियलच्छी अवि सयमेव सिग्यं वरेइ, अस्स सामिस्स. सेवाओ पुरंदरस्स संपयाओ संताओ विचित्ताओ कुसुम-रिद्धीओ इच जायंते, अस्स चित्र सेवणाओ मुत्तीए कणीयसि बहिणि पिव दुल्लहं पि अहमिदसिरिं लोगा लहंते, अमुमेव जगनाई सेवमाणो भव्वजीवो अपुणरावित्तिं सयाणंदमैयं पयं पावेइ, अस्स चिय सामिणो सेवाए एसो इव देही इह तिहुवणाहीसो परलोगंमि य सिद्धरूवो होज्जा । अमुस्स सामिस्स अहं दासो, तुम्हे वि सेवगा, नागराएण नमिविणमीणं विज्जाहरेस्सरियदाणं अओ एयस्स सेवाए फलं विज्जाहरेस्सरियं तुम्हाणं देमि, एयं सामिसेवालद्धं जाणेह, न अण्णहा संकेत्था, जो भूमिमि अरुणजाओ वि उज्जोओ आइच्चजम्मो च्चिय होइ एवं संबोहिऊण गौरी-पण्णत्ति-पमुहाडयालीससहस्सविज्जाओ पढणमेत्त 1 चात्क्प्क्स्सी। 2 vshNvdaa-aadhiinaa| Page #109 -------------------------------------------------------------------------- ________________ . yeyddddhgirii| सिद्धिदाइणीओ देइ, आदिसेइ अ वेयड्ढगिरिंमि गंतूण सेणिदुगंमि नयराणि परिट्ठ विऊण अक्खयं रज्जं तुम्हे कुणेह । पहुं पणमिऊण ते नमिविणमिणो पुप्फगविमाणं विउव्विऊण आरोहित्ता नागराएण समं चलिया । पुव्वं तु ते नियपियराणं कच्छ-महाकच्छाणं समीवंमि गंतूणं सामिसेवातरुफलभूय-नवसंपयासंपत्रिं जाणावेऊण तो ते औज्झापैणो भरहस्स नियरिद्धि दंसेइरे, माणिपुरिसाणं हि ठाणदंसिआ माणसिद्धी सहला होइ । पच्छा ते नियसयणं सवपरिजणं च विमाणवरं आरोहिऊण वेयैढगिरि पइ निग्ग्या। वेयड्ढगिरी कमेण गच्छंता-ते एरिस वेयड्ढगिरि-पज्जंतभागे लवण-समुद्द-तरंग-नियरचुंबियं, पुव्वावरदिसाणं माणदंडमिव ठिअं, भरहस्स दाहिणोत्तरभागाणं सीमारूवं, पण्णासजोयणाई दाहिणुत्तरदिसाए वित्थिण्णं, स-कोसछजोयणाई महितलंमि ओगाढं, पणवीसजोयणुस्सेहं, दूराओ हिमवंतगिरिणा पसारियाहिं बाहाहि पिव गंगा-सिंधु- नईहिं समंतओ आसिलिटुं,भरहड्ढसिरीए लीलावीसामगेहाओ इव. खंडपवाया-तमिस्साऽभिक्खगुहाओ धरंतं, चूलाए सुमेरुगिरिमिव सासयपडिमासहियसिद्धायणकूडेण अच्चन्भुयसोहिरं, देवाणं नवगेवेज्जाई पिव नाणारयणमयाई अच्चुच्च-लीलाठाणभूयाई नव कूडाई धरमाणं, वीसजोयणस्सुवरि दाहिणुत्तरपासेसुं निवसणाई पिव दुण्णि वंतरावाससेढीओ धरंतं, मूलाओ चूलिगं जाव निम्मलयरसुवण्णसिलामइयं पुढवीए चवियं देवलोगस्स एगं पायकडगं पिव, पर्वणकंपियमहातरुसाहा-हत्थेहिं दूराओ आहवंतमिव' ते पासंति, पमुइयमणा य तत्थ पावेइरे । भूमितलाओ दसजोयणाओ अवरिं नमी नरिंदो तहिं वेयड्ढगिरिंमि दाहिणसेणीए पण्णासं नगराई कुणेइरे, एएसि पुराणं मज्झथिय-नयरुत्तमे रहनेऊरचक्कवालपुरंमि सो अहिवसेइ, तहेव य उत्तरसेढीए विणमी नागरायस्स सासणाओ सिग्यं सर्टि नयराइं निम्मवेइ, एएमुं नयरेसुं पहाणभूयगयणवल्लहपुरंमि सो सयं अहिचित्त्त्तेइ। ताओ य दोणि विज्जाहरसेणीओ महढिआओ हिटपडिविविआओ उवरित्थिअवंतरसेठीओ इव सोहित्था । ते दोण्णि अण्णे वि अणेगे गामे साहानयराइं जहाणं व जणपए वि ठवंति । जम्हा जम्हा जणवयाओ नेऊण तहिं मणूसा ठविया, तत्थावि तीए तीए सण्णाए तेहिं जणवया कया । तेसुं तेसुं नयरेसुं ते नमि-विणमिणो हियए इव सहाममंमि नाभिनंदणं पहुं ठविरे । 'विज्जाहिं उम्मत्ता विज्जाहरा दुग्णयं मा कुणेज्जा' तओ धरणिंदो तेसिं मज्जायं आदिसेइ -- 1 सम्प्राप्तिम् । 2 बाहुभिः । Page #110 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए विज्जाहराणं मज्जाया जिणाणं जिणचेइआणं तह चरमदेहीणं पडिमापण्णाणं सव्वेसिं च अणगाराणं जे विज्जादुम्मया विज्जाहरा पराभवं लंघणं च करिस्संति, ताणं विज्जाओ पमाईणं सिरीओ इव चासंति । तह जे इत्थं नरजुगलं च हणिस्संति ताणं, जे वि य अणिच्छंति इत्थि रमिस्सति ताणं खणेण विज्जाओ चैस्संति' त्ति नागराओ मज्जायं उच्चएण सुणाविऊण एसा चंद-सूरं जाव सिय ति चिंतिता तं मज्जायं रयणभित्ति-पसत्थीसुं लिहेइ । तओ ते नमिविणमिणो विज्जाहरपैत्तणंमि सपसायं निवेसित्ताणं ववत्थं च काऊण सो धरणिंदो तिरोहिओ संजाओ । नियनियविज्जानामेहि सोलस निकाया पसिद्धिं पत्ता, ते इमे-गोरीनामविज्जाराहणाए गोरेया, मणुविज्जाणं आराहगा मणू, गंधारी विज्जाणं आराहगा गंधारा, माणवीविज्जाराहगा माणवा, 'कोसिगीविज्जाणं उवासगा कोसिगा, भूमितुंडाविज्जाण आराहगा भूमितुंडगा, मूलवीरियविज्जाणं आराहगा मूलवीरियगा, संकुयाविज्जाणं उवासगा संकुगा, पंडुगोविज्जाणं आराहगा पंडुगा, कालीविजाणं सेवगा कालिगेया, सवागीविज्जाणं भत्ता सवागया, मायंगीविज्जाणं उवासगा मायंगा, पवई विज्जाणं आराहगा पव्ययगा, वंसालयाविज्जाणं सेवगा वंसालया, पंसुमूलाविज्जाणं भत्ता पंसुमूलगा, रुक्खमूलविज्जाणं उवासगा रुक्खमूलग त्ति सोलसहिं विज्जाहिं सोलस निकाया संभूया । तओ विज्जाहराणं सोलसनिकाए विभइऊण अट्ठ निकाया नमिनरवइणा, अट्ठ य निकाया पुणो विणमिनरिंदेण गहिया । तेहिं नमि-विणमीहिं निय-निय-निकायंमि नियदेहो इव भत्तीए विज्जाहिवैदेवयाओ ठविआओ । तओ ते दुण्णि निच्चं उसहसामि-पडि मापूअणपरा इच धम्माऽणाबाहाए कामभोगे मुंजेइरे । कया ते दुवे जंबूदीवजगईए जालकडगंमि पियाहि सह अवरा सक्किसाणा इव कीलंति, कयाइ सुमेरुगिरिणो उज्जाणेसु नंदणाइवणेसु य सया पमुइयचित्ता पवणो इव अपडिबद्धा विहरिते, कयायण सासयपडिमाणं अच्चणाय नंदीसराइतित्थेसुं गच्छेइरे, सद्धाजुत्तसमणोवासगद्धलच्छीणं हि इमं चिय फलं, कयाइं ते महाविदेहखेत्तेसुं अरिहंताणं समोसरणे गंतूण सव्यण्णुदेसणासुहारसं पिवंति, कयाई ते चारणसमणेहितो धम्मदेसणं उक्कण्णा जुवाणहरिणा गीयमिव सुणेइरे, एवं ते सम्मत्तदंसणवंता अक्खीणकोसा विज्जाहरीवृंदपरिवरिआ धम्मत्थकामाणं अबाहाए रज्जं पालेइरे । ते उ कच्छ-महाकच्छपमुहा रायतावसा गंगाए दाहिणे तडंमि हरिणा इन वणे चरंता जंगमा तरवो इव वक्कलवसणधरा 1 कौशिकीविद्या । 2 श्वपाकीविद्या । Page #111 -------------------------------------------------------------------------- ________________ उसहपहुणो पढमा भिक्खा । उव्वंतमिव गिहत्थाणं आहारं अफासंता चउत्थ-छट्ठाइतवसा परिसोसिअधाउगं किसयरं 'रित्त-भत्थुवमं देहं धरंता, पारणदिवहे वि जिण्णपण्णफलाई भुंजमाणा हिययमझमि भयवंत-पाय-पउम्माई झायमाणा अणण्णगइगा चिट्ठति । उसहपहुणो पढमा भिक्खा, सिन्जंसकुमारस्स पढमं दाणं च भयवंतो वि अज्ज-अणज्जदेसेसु निराहारो मोणेणं संवच्छरं जाव विहरमाणो इमं चिंतेइ-तेल्लेण पदीवा इव, वारिणा तरुणो इव पाणीणं सरीराइं आहारेण च्चिय वटुंते । बायालीसभिक्खादोसेहिं अदोसिओ आहारो महुगरीए वित्तीए जोग्गकाले साहुणा गिण्हियन्यो, ऐकंतदिणेसु इव अज्ज वि जै वा आहारं न गिण्हेमि किंतु अभिग्गहेण जै चिहिस्सामि तया अमुणो कच्छ- महाकच्छाइणो चौरो सहस्सा अभोयण-पीलिया इव अवरे मुणिणो वि सामण्णं चैस्संति एवं सामी मणंसि चिंतिऊण भिक्खत्थं तो चलिओ, कमेण पुरमंडलमंडणं गयपुरनयरं पाविओ । तमि पुरंमि बाहुबलिपुत्तस्स सोमप्पहराइणो तणएण सेज्जंसकुमारेण तया सुमिणमझमि परिओ सामलो सुवण्णगिरी मए खीरकुंभेहिं अहिसिंचिऊण अहिंगो उज्जलो विहिओ त्ति दिटुं । तह सुबुद्धिसेट्ठिणा आइच्चाओ किरणसहस्सं चुअं सेज्जसेण तत्थ निहियं, तेण सूरो वि ऐभासुरो संजाओ त्ति पेखिओं । सोमजसेण राइणा एगो सुहडो बहूहिं परेहि समंतओ रुद्धो परं सेज्जंसकुमारसहेज्जेण जयं पत्तवंतो त्ति विविखयं । तओ ते तिण्णि वि सहाए मझमि अण्णमण्णस्स सुमिणे निदिसंति, ताणं निण्णयं अजाणमाणा ते पुणो नियं नियं ठाणं गच्छित्था । तया सामी तयसुमिणनिण्णयं पयडीका पिव हत्थिणाउरनयरं भिक्ख पविसेइ, तया सो उसहपहू संवच्छरं निराहारो उसहलीलाए आगच्छमाणो संजायहरिसेहि पौरजणेहि दिट्ठो, तो तेहिं उहाय उहाय ससंभमं धाविऊण धाविऊण देसंतरागयबंधुव्व सामी वेढिओ । को वि वएइ-हे भयवं एहि, अम्हाणं घराई अणुगिण्हसु, जओ हे देव ! वसंतूसवो इव दीहकालाओ तुमं निरिक्खिओ असि' / कोवि कहेइ-'हे देव ! हवणिज्ज वसणं जलं तेल्लं 'पिट्ठायगो य सज्जियं, हे सामि ! हाएसु, अम्हाणं पसीअसु । कोवि बोल्लेइ-हे नाह ! जच्चचंदण-कप्पूर-कत्यूरी-जक्खकद्दमाइदव्वाणं अप्पणो उवओग-गहणेण मम कयत्थेसु । कोवि साहेइ-हे जगरयण ! अम्हाणं रयणालंकरणाई नियंगाऽहिरोवणाओ अलंकुणेसु, हे सामि ! किवं करेहि । कोवि एवं 1 रिक्तभत्रोपमम् । 2 पिष्टातकः-केशरादिसुगन्धिद्रव्यम् । 3 कृतार्थ्य्। Page #112 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए विण्णवेइ-हे सामि ! मज्झ गेहे समुवविसिऊण दुऊलाई पवित्तेसु । कोई एवं बवेइदेव ! अम्हाणं देवंगणोवमं कण्णं गिण्हेसु, हे पहु ! तुम्हाणं समागमाओ अम्हे धण्ण म्ह । कोवि वएइ-हे रोयकुंजर ! कीलाए वि कएण पायचारेण किं ?, इम सेलसरिसं कुंजरं आरोहेसु । को वि जंपेइ-हे विहु ! आइच्चहयसरिसे मम तुरंगमे गिण्हसु, 'आइत्थाऽगहणाओ अम्हे अजोग्गे किं विहेसि ? / कोवि बोल्लेइ-हे नाह । जच्चतुरंगमेहिं सहिए रहे गिण्हाहि, पायचारिम्मि पहुम्मि इमेहिं णणु किं कायव्वं ? / को वि विण्णवेइ-अम्हाणं अमूई पक्काई सहयारफलाई गहाहि, पणइजणं मा अवमण्णाहि । को वि भासेइ-इमाई तंबोलवल्लीपत्ताई 'कमुगाई च गिण्हेसु, एगंतवच्छल ! पसीएमु । कोइ एवं भासेइ-हे सामि ! मए किं नु अवरद्धं, जं असुणंतो इच उत्तरं न पयच्छसि ? इअ पत्थिज्जमाणो अकप्पणिज्जत्तणेण किंपि अगिण्हंतो पहू चंदो रिक्खं रिक्खं पिव गेहं गेहं उवेइ । तया पच्चूसकाले नियमंदिरसंठिओ सेज्जंसो पक्खीणं पिव पौराणं कोलाहलं सुणेइ । 'किं एयं' ति पुट्ठो वेत्तियपहाणो पुरोहोऊण कयंजली इम विण्णवेइ-जो नरिंदेहिं पिव मौडफासियभूयलं पायपीढपुरओ लुढंतेहिं दिढभत्तिमंतेहिं . इंदेहिं सेविज्जइ, जेण भाणुणा पयत्था इव लोगेसु इक्काणुकंपाए आजीविगोवाय-कम्माई दंसिआई, तया पध्वज गिहिउं इच्छमाणेण जेण नियसेसा इव इमा भूमी विभैत्ताणं भरहाईणं तुम्हाणं च दिण्णा, जो सयं सव्वसावज्ज-परिहारओ कम्मट्टग-महापंक-सोसणगिम्हाऽऽयवसरिसंत गिहित्था,वयाओ आरंभिऊण अयं नाहोनीसंगो ममयारहिओ निराहारो चलणेहिं महिं पावितो विहरेइ । सूरायवाओ नो उब्बिएइ, छायं नाणुमोएइ, अयं सामी गिरिव्व उभयत्थ वि तुल्लो चिय अस्थि । अयं सीयाओ न विरज्जइ, असीए य न रज्जइ, वज्जदेहो इव सामी जहिं तहिं च अवचिट्ठइ । जुगमेत्तं निहियदिट्ठी कीडियपि अमदंतो संसारकरिकेसरी पायचारं एसो कुणेइ । पच्चक्खं निद्देसणिज्जो तिजगदेवो अयं तुम्ह पपियामहो सोहग्गवसाओ इह आगओ अत्थि । अणुगोवालं गावीणं पिव अमुं सामि अणुधावंताणं सयलपौराणं एसो अहणा महरो कल-कलसद्दो सुणिज्जइ । आगच्छंतं पहुं दट्टणं जुवराओ वितंमि खणंमि 'पाइक्के वि ऐलंघमाणो पायचारेण धावेइ, छत्तोवाणहं परिचैता जुवराए धावमाणे छत्तोवाणहरहिया परिसा तस्स छाया इव अणुधावेइरे । संभमाओ उल्ललंत-चवलकुंडलो सो युवराओ सामिणो अग्गे पुणो बाललीलं कुणंतो इव सोहेइ, गिहंगणसमागय-सामिणो पायपंकए लुढिऊण सो सिज्जंसकुमारो भसल-भमकारीहिं केसेहिं पमज्जेइ, तओ सो उहाय . 1 आतिथ्या' / 2 krmukaanni-puugiiphlaani| 3 Rkssm-nksstrm| 4 vaitrik'-dvaarpaal| 5 udvijate / 6 पदातीन् । 7 छ्त्रोपान्ह्म्। 8 पर्षद् । Page #113 -------------------------------------------------------------------------- ________________ सिज्जंसकुमारस्स पढम दाणं । जगसामिस्स पयाहिणतिगं विहेऊण हरिस-अंसुजलेहिं चलणे पक्खालिंतो इव नमेइ, तओ सो पुरओ उहाय 'चओरो पुण्णिमाचंदमिव हरिसेण सामिणो मुहपंकयं पेक्खेइ, पेक्खिऊण 'मए एरिसं लिंगं कत्थ वि दिटुं' ति चिंतमाणो सो विवेगतरुस्स बीयं जाइस्सरणं पावेइ, एवं च णाय जं पुनविदेहमि अयं वैरनाहो भयवं चक्कवट्टी होत्था तया अहं इमस्स सारही संजाओ, तंमि भवंमि सामिणो वैरसेणो नाम पिया एरिसं तित्थयरलिंग धरितो मए दिट्ठो, तस्स वैरसेणस्स पायपउमंते सो वैरणाभो पव्वज्ज गिण्हित्था, अहंपि इमस्स पिट्टओ दिक्खं गहियवंतो । वैरसेणस्स अरिहंतस्स मुहाओ अहं इअ सुणित्था एसो वैरणाहो भरहखेतमि पढमतित्थयरो होही' / तओ अमुणा सामिणा सह सयपहाइणो भवे अंह भ्मिओ। अहुणा एसो सामी मज्झ पपियामहो वै । समत्तजगपाणीणं मं च अणुगहिउ~ पच्चक्खं मोक्खो इव समागओ एस सामी अज्ज मए पुण्णोदएण दिट्ठो । एत्थंतरंमि केणै पुरिसेण नव-इक्खुरससंपुण्णा घडा हरिसेण कुमारस्स पाहुडंमि दिण्णा । तओ जाईसरेण विण्णायसुद्धभिक्खादाणविही सो सिज्जंस-कुमारो पहुं वएइ-'भयवं ! कप्पणिज्जो अयं रसो गिहिज्जौ । पहू वि अंजलिं काऊण पाणिपत्तं धरेइ, सो वि सिज्जंसकुमारो इक्खुरसंकुंभे उक्खिवित्ता उक्खिवित्ता भगवंतस्स करपत्तंमि रसं निक्खेवेइ, भगवओ पाणिपतमि भूइट्ठो वि रसो माइ, परंतु सिज्जंसस्स हियए हरिसो न मायै । तया सामिणो अंजलिंमि गयणंमि लग्गसिहो इक्खुरसो थिण्णीभूओ थंभिओ होत्था, 'पहवो खलु अचिंतणिज्जपहावा हुंति' / तओ तेण भगवया तेण रसेण पुणो सुरासुरनराणं नयणेहिं भगवतस्स दसणाऽमियरसेहिं च पारणं कयं । तया sijjasa~seyANaM पसिद्धिकरा वेयालिआ इव गयणे पडिणायवुढिपत्ताओ दुंदुहीओ नदंति । आणंद-संभूय-जण-नेत्त-अंसुवुट्ठीहिं समं देवकयरयणवुडीओ सिज्जसमंदिरंमि संजायंति । सामिचरणपवित्तियं पुढवि पूइउं पिव आगासाओ देवा पंचवण्णपुप्फवुडि पि तणेइरे । तया सुरा सयलकप्परुक्खकुसुम-णीसंदिरेहिं पिव संचिएहिं गंधंबूहि बुडि कुणंति । सुरवरेहिं पयासंतविचित्ताब्भमैयं पिव गयणं कुणंतो चामरसरिसो चेलुक्खेवो किज्जि। एवं वैसाहसुक्कतैयाए तं दाणं अक्खयं आसि, तो 'अक्खयतैय' त्ति पव्वं अज्जावि पवट्टै । इमाए ओसप्पिणीए भरहखेत्तंमि असेसववहारनयमग्गो जह उसहसामित्तो पौत्तो तह अवणीए दाणधम्मो सिज्जंसकुमाराओ पयडीभूओ । अह सामिणो पारणाओ देवाणं च संपायाओ विम्हिया रायाणो अन्ने य पौरा सिज्जसमंदिरे स्माग्या। ते य कच्छ-महा 1 चकोरः-पक्षिविशेषः । 2 स्त्यानीभूत्ः-क्त्थिनीभूत्ः। 3 'shreysaam। 4 वैतालिकाः-स्तुतिपाठकाः । 5 सम्पातात्-आगमनात् । Page #114 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए कच्छाइणो खत्तियतावसा सामिपारणवत्तासवणेण अच्चंतहरिसा तत्थ आगच्छंति । रायाणो नागरा य अण्णे जणा जाणवया यावि पुलगुप्फुल्लदेहा सिज्जंसकुमारं इमं बवेइरे भो भो कुमार ! धण्णो सि, नराणं सिरोमणी असि, जं तुमए सामिणा इक्खुरसो गाहिओ । अम्हेहिं सव्वस्सं पि दिज्जमाणं न गहियवंतो, तिणसमं पि न मण्णिय, अम्हासु पहू न प्स्न्न्न्नो। संवच्छरं गामाऽऽगरनयराऽड वीओ अडंतो सामी कास वि आतित्यं न गिहित्था, भत्तिबहुमाणीण अम्हाणं धिरत्थु, वत्थुगहणं दूरे अत्थु, 'पासाएसु विस्सामो दूरे सिया, अज्ज जाव वायाए वि सामी अम्हे न संभावित्था । पुत्तु व्व अणेगसो पुव्वलक्खाइं अम्हाणं जो पहू पालगो होऊण एण्डिं अपरिचिओ इव अम्हासु वट्टै । तया सेज्जसो ताणं एवं वएइकिं एवं वुच्चै ?, जो सामी पुन्वमिव परिग्गहपरो नरिंदो न, इयाणि सामी भवाऽऽवद्याओ निवट्टिउं कयनिस्सेस-सावज्ज-वावार-विरई मुणी वट्टै । जो भोगेच्छू सो सिणाण-अंगराग-नेवत्थ-वत्थाणि अंगीकरेइ, तओ विरत्तस्स सामिस्स हि तेहिं कि? / जो कामविवसो जणो सो हि कण्णगाओ गिण्हेइ, जियमयणस्स पहुणो कामिणीओ कामं पाहाणसरिसाओ संति । जो महीरज्ज इच्छई सो हथितुरंगाइणो गिण्हेइ, संजम-सामन्जसालिणो भत्तुणो तं दड्ढवत्थं पिव । जो .हि हिंसगो सो सचित्तं फलाइयं गिण्हेइ, अयं सामी उ अहिलजंतूणं अभयपदायगो अस्थि । एसो जगवई एसणिज्ज कप्पणिज्ज पासुगं च अन्नाइं गिण्हेइ, परंतु मुद्धा भवंतो तं न हि जाणेइरे । तो ते युवराय वयंति-युवराय ! पुरा सामिणा ज किंचि वि सिप्पाइअं जाणावि तं चिय जणा जाणेइरे, इमं भत्तुणा न जाणावियं, तो अम्हे न जाणामो, तुमए पुणो जं कहियं, तं कुओ भवया जाणियं ति अम्हाणं संसिउं अरिहेसि । तओ कुमारो वाहरेइ-लोगा! गंथदसणाओ बुद्धी इव भगवंतदंसणाओ मम जाईसरण समुप्पण्णं, अमुणा सामिणा सद्धि किंकरो गामंतराई इव अहं देवलोगमच्चभवेसुं अट्ठ जम्मंतराणि परिअहित्था, इओ भवाओ ऐक्ततैयभवंमि पहुणो पिया महाविदेहभूमीए वैरसेणो तित्थयरो होत्था । तस्स अंतियंमि एसो सामी पच्छा पुणो अहं पि पव्वइओ, तं एवं सयलं जाइस्सरणाओ मए णायं । तह मज्झ तायपायाणं सुबुद्धिसेद्विणो वि य तिण्हं पि सुमिणाणं फलं अहुणा पच्चक्ख संजाय,-मए सुमिणमि जं सामो मेरू दिट्ठो खालिओ य, तेण सो हि तवक्खीणो सामी इक्खुरस 1 प्रासादेषु-गेहेषु । 2 प्रसन्नो : भूत्वा आनन्दं न समपादयेत् । 3 साम्राज्य । 4 दग्धवस्त्रवत् । 5 क्षालितः । Page #115 -------------------------------------------------------------------------- ________________ बाहुबलिणो वंदण? आगमणं । पारणाओ विराइओ। तह रण्णा अरीहिं सह जुज्झमाणो जो सुहडो मुमिणमि दिट्ठो तेण सो सामी मए कारियपारणगसहेज्जाओ परीसहे जिणित्था । तहा सुबु. द्धिसेट्ठिणा आइच्चमंडलाओ किरणसहस्सं चुयं जं च दिटुं, मए तं तत्थच्चिय ठवियं, तओ सो अक्को अहिगं भासिय्व्ण्तो। एत्थ एसो भगवंतो आइच्चो, किरणसहस्स तु केवलनाणं, भट्ट त अज्ज मए पारणेण जोइयं, तेण एसो सामी दित्तिमंतो संजाओ' एयं सोच्चा ते सव्वे सिज्जंस साहु साहु त्ति भासमाणा पमुइया नियनियठाणं ग्या। कयपारणगो सामी सिज्जंसमंदिराओ निग्गंतूणं तओ अण्णत्थ विहरेइ, छउमत्थतित्थयरो हि एगत्थ ठाणमि न चिटेज्जा । भगवंतपारणहाणं न को वि ऐक्कमेज्ज त्ति चिंतिऊण तत्थ थाणंमि सिज्जंसकुमारो रयणमइअं पीढगं रयावेइ । भत्तिभरनमिरो सिज्जंसकुमारो सक्खं पहुणो पाए इव तं रयणपीढं तिसंझं पि पूएइ । लोगेण किं एयं ति पुट्ठो सोमप्पहतणओ 'इमं आइगरमंडलं' ति तं जणाणं स्ण्सेइ। तओ जत्थ जत्थ पहू भिक्खं गिण्हेइ तहि तहिं च लोगो पीढं कुणेइ, तं च कमेण 'आइच्चमंडलं' ति पसिद्धं जायं । उसहप्पहूणो बहलीदेसे गमणं बाहुबलिणो वंदणटुं आगमणं च एगया सामी विहरमाणो कुंजरो निउज पिव बहलीदेसे बाहुबलिणो तक्खसिलापुरीए समीवं स्मागो। तीए नयरीए बाहिरुज्जाणे पहू पडिमाए संठिओ । तया उज्जाणपालगो गंतूणं बाहुबलिस्स तं वुत्ततं निवेएइ, अह तक्खणे बाहुबलिनरिंदो पुरारक्खगं आदिसेइनयरमझमि विचित्तं हट्टसेणिसोहाई कुणिज्जौ त्ति । तया नयरंमि पए पए लंबमाण-'महालुंबि-चुंबिय-पहिय-मौलिया कयली-थंभ-तोरणमालाओ सोहंते, भगवंतदसण-समागय-सुराणं विमाणाणि इव पइ-मग्गं रयणभायणभासुरा मंचा ठविया संति, तह नयरी परण-अंदोलिय-उद्दामपडाया-सेणिमिसाओ सहस्सहत्थेहिं नच्चेइ इव, अभिओ नव्वकुकुंमपाणीयच्छंटाहिं सज्जो रइयमंगलिय-अंगरागा इव पुढवी रेहै । भयवंतदसणुकंठाससिसंगमाओ तयाणिं तं नयरं कुमुयवणखंडुव्व वियसिधे होइ । पभायंमि सामिदंसणाओ अप्पाणं लोग च पवित्तैस्सामि त्ति इच्छंतस्स बाहुबलिस्स सा रयणी मासोवमा संजायै । जगप्पहू तीए इसि विभायाए रयणीए पडिमं पारित्ताणं पवणो व कत्थइ अण्णत्थ गओ । पभाए पहुदंसणाय निग्गच्छतो बाहुबलिनरिंदो 1 फलगुच्छचुम्बित-पथिकमौलिकाः । Page #116 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए भूइटेहिं भक्खरेहिं इव निबद्धमौडेहिं महंतेहिं मंडलेसरेहिं परिओ परिवारिओ, उवायाणं गेहेहिं पिव सरीरधारि-अत्थसत्थेहि पिव असुरगुरुपमुहसरिसेहिं बहूहि वरिटेहिं मंतीहि वरिओ, गूढपक्खेहि पक्खिराएहि पिव जग-लंघण-जंघालुएहि लक्खसंख-तुरंगमेहिं वीसुं विराइओ, सनिज्झरेहिं गिरीहिं पिव झरंत-मय-जलासार-समिअपुढविरेणूआहिं उत्तुंगेहिं गयराएहिं सोहिओ, असरदसणिगाहिं पायाल-कण्णगाहिं पिव सहस्ससो वसंतसिरिपमुह-अंतेउरीहिं संवरिओ, रायहंस-सहियाहिं गंगाजौणाहिं क्यागुव्व सचामराहिं वारंगणाहिं सेविय-पासओ,पुण्णिमारयणिचंदेण सिहरीव ऐमणोहारिउपरित्थिय-धवलच्छतेण सोहिओ, पडिहारदेवेण देविंदो इव सुवण्णदंडहत्थेण पडिहारेण अग्गो सोहिज्जमाणपहो, सिरिदेवीए तणएहिं व रयणाभरणभूसिएहिं तुरंगारूढेहिं असंखेज्जेहिं पौरेहिं इन्भेहिं अणुसरिज्जमाणो, जोवणवंतसीहो पव्ययसिलापिढे पिव मुरिंदसरिसो सो भदगयरायखंधमारूढो, चूलाए मंदरो इव तरंगीभूयकिरणेण रयणमयमौडेण सिरंमि विरायमाणो, वयणस्स सिरीए जिया जंबूदीवस्स दोण्णि चंदा सेवणत्थं समागया इव मुत्तामइयकुंडलाइं धरमाणो, लच्छीए मंदिरंमि वप्पसरिसं थूलमुत्तामणिमइयं हारलढेइ हिययंमि धरंतो, भुयतरुणो उच्चएण दिदं नवलयावेढणं पिव बाहूमूलेसुं जच्चजंबूणयकेऊरे धरतो, लायण्णसरियाए तीरवट्टिफेण-च्छडासंनिहे मणिबंधेसुं मुत्तामणिमइए कंकणे धरमाणो, फणि-फणसरिसपाणीणं दुण्णि महंतमणिणो इव कंतिपल्लवियगयणे दोणि अंगुलीयगे धरतो, देहे सिरिचंदणविलेवणाओ अदंसणिज्ज सरीरसणभेएण अंगलग्गबहुमसेय-वत्थेण सोहिओ, पुणिमामयंको चंदिमं पिव गंगात रंग-निगर-फद्धं कुणतं पडं धरतो, नाणा-धाउ-मइअ-भूमीए निसेविओ अयलुव्व विचित्त-वण्ण-रुइरेण 'अंतरिज्जेण रोइओ, सिरीणं आकरिसणे कीलासत्थमिव महाबाहू सो पाणीहिं अंकुसं 'वटावितो, बंदि-बुंदजयजयाराव-पूरिय-दिसामुहो सो सामिपायपवित्तस्स उववणस्स अंतियं उवागो। अंबराओ गरुलो व्व सो बाहुबलिनरिंदो करिखधाओ ओरोहित्ता छत्ताई चइऊण तं उज्जाणं पविसेइ, पविसिऊण तं उज्जाणं चंदरहियं वोममिव सुहारहियं च मुहाकुंडमिव सामिरहियं पासेइ, तओ पहुमुहचंददंसणाऽऽउरो नयणाणंददाइणो पूयणिज्जपाया भगवंतो कत्थ संति ति सव्वे उज्जाणवालगे पुच्छेइ । ते वयंति-जामिणी इव विहू अग्गे कत्थवि गओ त्ति जाव कहिउं अम्हे आगच्छामो ताव देवो स्मागो। 2 पक्षिराजैः-गरुडैः । 2 जङ्घालैः-वेगवद्भिः । 3 विश्वकू । 4 प्रयागवत् । 5 वसनभेदेन-वस्त्रभेदेन । 6 अन्तरीयेण-अभ्यन्तरवस्त्रेण रोचितः । 7 वर्तयन्-भ्रमयन् । Page #117 -------------------------------------------------------------------------- ________________ पहुणो अदसणम्मि बाहुबलि स्सपच्छायावो । . सामिणो अदंसणे बाहुबलिणो पच्छायावो एयं सोचा 'तम्मंतो तक्खसिलावई हत्यविण्णसियचिबुओ ऽबाहंचियलोयणो इमं चिंतेइ-परिजणेहि समं पहुं पूइस्सामि त्ति मम मणोरहो हिययंमि ऊसरे बीयं व मुहा जाओ। लोगाणुग्गहकरणिच्छाए चिरं कयविलंबस्स मम धिरत्थु, निय-अत्थभंसेण इयं मुक्खया जाया । सामिपाय-पउमावलोयणे अंतरायकारिणी इयं वैरिणी रत्ती, तं धिरत्थु, समए य एरिसी मई समुवण्णा तं पि धिरत्थु । जओ सामि न पासामि तओ विभायंपि अविभायं, स भान वि अभाणू, नेत्ता वि अनेत्ता चिय । एत्थ उज्जाणे तिभुवणेसरो पडिमाए संठिओ, अयं पुणो बाहुबली उ निल्लज्जो पासायंमि सुवै । अह चिंता-संताण-संकुलं बाहुबलिं दणं मंती सोग-सल्लुद्धरणसमत्थवायाए वएईह आगयं सामि न पासीअ त्ति किं सोएसि ?, जओ तुम्ह हिययंमि सो पह निच्चं वसिओ एव, तह इह kulisaM'kusa-चक्क-कमल-ज्ज्ञय-मच्छाइलंछिएहिं सामि-पायविन्नासेहिं दिष्टेहिं भावओ सामी दिट्ठो चिय इअ मंतिवयणं सोचा अंतेउरपरिवारसहिओ सुणदातणओ सामिणो ताई पाय-पडिबिंबाई भत्तीए वंदेइ, एयाई पयाई मा कोवि ऐक्कमेउ ति वियारिऊण बुद्धीए तत्थ बाहुबली रयणमैयं धम्मचक्कं विहेइ, तं च अट्ठजोयणवित्थारं एगं जोयणं उच्चयं सहस्साऽरं सहस्सकिरणस्स अवरं वि पिव भाइ । बाहुबलिणा कयं तं धम्मचक्कं ऐसयसालिणो तिजगपहुणो पहावाओ देवाणंपि दुक्करं जणेण दिह, सो बाहुबली नरिंदो तं धम्मचक्कं सव्वओ आणीएहिं पुप्फेहिं तह पूएइ, जह पौरेहिं पुप्फाणं गिरी इव संलक्खिज्जइ, तत्थ पवरसंगीयनाडयप्पमुहेहिं उब्भडं अट्ठाहियामहूसवं नंदीसरे सक्को विव सो कुणेइ, तत्थ आरक्खगे पूअणकारगे य स बाहुबलीनरिंदो आइसिऊण धम्मचक्कं नमसिऊण य नियं नयरिं गच्छेइ । उसहसामिणो केवलणाणुप्पत्ती भयवंतो वि पवणो इव अपडिबद्धो अक्खलंतो नाणाविहतवनिरओ विविहाभिग्गहोज्जो मौणवयधरो जवणा-'डंब-इल्लाइमिलेच्छदेसेसु अणज्ज-पाणिणो दंसणेणावि कल्लाणं कुणंतो उवसग्गेहि अफासिज्जमाणो परीसहे य सहमाणो वरिसाणं एगं सहस्सं दिवसलीलाए पुढवीए विहरेइ । विहारकमेण सो उसहज्झओ भय. वंतो औज्झामहापुरीए पुरिमतालाभिक्खं उत्तमं साहानयरं समागच्छेइ, तस्स उत्तरदिसाए बीयं नंदणं व सयडमुहं उज्जाणं सो पहू पविसेइ, तत्थ नग्गोहतरुणो हिटमि 1 ताम्यन् । 2 हस्तविन्यस्त' / 3 वाष्पाञ्चित । Page #118 -------------------------------------------------------------------------- ________________ 94 सिरिउसहनाहचरिए कय-अहमतवो पडिमासंठिओ अपमत्ताभिहाणगुणट्ठाणं पविसेइ, तओ य अपुन्यकरणमारूढो पढमं पुहुत्त-वियक्कजुयं सवियारं सुक्कज्झाणं पडिवज्जेइ, तओ अनियटिगुणहाणे वायरकसाए खयं नितो तत्तो अ सुहुमसंपरायगुणहाणे सुहुमलोहं खयंतो खणेण जगगुरू खीणकसायत्तणं पावेइ, खीणमोहगुणट्ठाणस्स चरिमसमए बीयं एगत्तवियकजुयं अवियारं सुक्कज्झाणं खणाओ आसासेइ तेण झाणप्पहावेण पंच नाणावरणाई सणावरणचउक्कं पंच अंतराए यत्ति सेसघाइकम्मं विणासेइ, अह वयाओ वरिससहस्से गए फग्गुण-किण्ह-एगारसीए उत्तरासादानक्खत्तेण सद्धिं चंदे जोगमुवागए पभायकालंमि असेसं भुवणत्तयं करत्थियमिव पयासमाणं तिकालविसयं केवल नाणं पहुस्स समुप्पज्जेइ । एयंमि समए दिसा पसण्णमावण्णा, वायवो सुह्दाइन्नो। नारगाणमवि तया, खणं संजायए सुहं ॥ अह सामिकेवलनाणमहसवकम्मकरणटुं ताणं पेरिउं पिव असेसाणं इंदाणं आसणाई कंपेइरे, तओ नियनियविमाणवासिदेवाहवणढे दुईओ विव इंदलोगेसुं सज्जो महुर-सदाओ महा-घंटाओ नदंति । सामिपायपउमगमणेच्छुसकस्स पुरओ एरावणो देवो चिंतामेत्तेण उवचिठेइ, तया सो सामिणो मुहचंददसणटुं जंगमत्तणं पत्तो मेरू इव लक्खनोयणपमाणदेहेण विरायंतो, हिमधवलाहिं अंगप्पहाहि समंतओ चंदणचच्चियमिव दिसं विलिपंतो, ऐसुगंधीहिं गंडत्थलगलंत-मय-जलेहिं सग्गं-'गणभूमि कत्थरीगुच्छ-चिन्हियं समायरंतो, 'तालविंटेहि पिव लोल-कण्ण-ताले हिं कवोल-तल-samAvaDaMtagaMdhaM'dhIbhUya-भसलपंतिं निवारितो, कुंभत्थल-तेय-पराभूय-बाल-मायण्ड-मंडलो, आणुपुब्बी-पीण-व-सोंडाऽणुकय-नाग.राओ, महुसरिसनेत्त-दसणो तंबपत्तनिह-तालुओ भंभानिह-चट्ट-मुह-गीवो विसाल सरीर-अंतरालभागो आरूढधणुहसरिस-पिट्ठिवंसो चंदमंडल-संनिह-नह-मंडलमंडिओ, सुगंधि-दीहर-नीसासो चल-दिग्यसुंडग्ग-भागो दीह-ओट्टपल्लव-मेहणपुच्छो, चंदाऽऽइच्चेहि मेरू इव दोसुं पासेसुं घंटाहिं अंकिओ, देवतरुकुसुम-वेढिअं कच्छानाडिं धरितो । तस्स य सुवण्णपटुंचियभालाई अट्टमुहाई अट्ठदिसासिरीणं विलासभूमीओ इव छज्जते । मुहे मुहे ऽतिरिच्छा-'ऽयोन्नया दिढा दंता महगिरिणो दंतगा इव पयासिरे, दंते दंते वासहरे वासहरे दहो इव साउ-निम्मलजला पुक्ख 1 तालवृन्तैः । 2 भ्रमरपङ्क्तिम् । 3 नखमण्डल' / 4 दीर्घनिःश्वासः । 5 मेहनम् पुरुषलिङ्गम् । 6 तिरश्वीनायतोन्नताः । Page #119 -------------------------------------------------------------------------- ________________ देवकयसमोसरणं । रिणी अत्थि, पुक्खरिणीए पुक्खरिणीए अठ कमलाई जलदेवीहिं जलाओ बाहिरं कयाइं मुहाई पिव रेहंते, कमले कमले अट्ठ विउलाई दलाइं कोलंतदेवंगणा-वीसामांतरदीवाई पिव रायंते, दलंमि दलं मि 'पिहं पिहं चउन्विहाभिणएहिं सहियाई अट्ठ नाडगाइं 'अग्येति, पैनाडयं च सुसाउ-रसकल्लोल-संपत्तिजुआ ओज्झरा इव बत्तीसं *पत्ताई संति । तओ एयारिसं तं गयवरं कुंभ-'ग्ग-च्छण्ण-नाभिओ सपरीवारो सक्को अग्गासणे समारोहेइ । आसीणपरिवारसहियवासवो सो वारणाहियो सयलसोहम्मकप्पो विव तो चलेइ, सो पालगो इव कमेण नियदेहं संखिवंतो उसहसामिपवित्तियं तं उज्जाणं खणेण पावेइ, अन्ने वि अच्चुयाइणो इंदा देवबुंदेहि समं अहमहमिगाए. सिग्यं तत्थ आगच्छेइरे । समोसरणं ___ इओ समोसरणस्स एगजोयणपमाणभूमि अहिमाणरहिया वायुकुमारदेवा सयं पमज्जति, मेहकुमारदेवा गंधंबु-बुट्ठीहिं पुढवि सिंचंति, तैया समागमिस्समाणस्स पहुणो ऽसुगंधिबाहेहिं धूव-अग्यदाणाय उज्जया इच भूमी अग्घेइ । वंतरदेवा उग्गयांमूहि सुवण्ण-माणिक रयणपाहाणेहिं भत्तीए अप्पाणं पिव तं वसुहायलं बंधंति, तत्थ ते देवा भूमितलाओ उग्गयाई व हिटमुह-विटाई पंचवण्णाई सुगंधीई पुप्फाई विकिरंति, तह दिसाणं कंठाभरणभूयकंठिगा इव चऊसुं दिसासुं रयण-माणिक-हिरण्णेहिं तोरणाई विउव्वंति । तत्थ थिआओ रयणमइअसालभंजिगाओ अण्णुण्ण-देह-संकंतपडिबिबेहिं सहीहिं आलिंगियाओ इव भासेइरे, तेसु निद्ध-इंदणीलमणिघडिया मगरा 'पणासंत-मयरकेउ-चत्त-निय-चिन्ह-भम-पयायगा छज्जते, तहिं च सेयच्छत्ताणि भगवंत-केवल-नाणुब्भवहरिसेण दिसाणं हासा इव अग्घेइरे, तत्थ झया ऐपमोयाओ सयं नटिउं इच्छंतीए भूमिदेवीए उत्तंभियाओ भुयाओ इव विरायंति, तेसिं तोरणाणं हिटुंमि बलिपट्टेसु इव उच्चएहिं सस्थिगपमुहाईणि अट्ठमंगलस्स चिन्हाणि भासेइरे । तत्थ समवसरणे वेमाणियदेवा रयणगिरित्तो आणीयं मेहलं पिव उवरियणपढम वप्पं रयणमइअं निम्मेंति, तत्थ नाणामणिमयाई कविसीसगाई अंसूहि गयणं चितवण्णांसुकं कुणताई पिव सोहेइरे । जोइसियदेवा तत्थ मज्झभागंमि. पिंडीभूय-निय-देह-तेएहि पिव सुवण्णेहिं बीयं पायारं कुणं ति, तत्थ य सुरासुरवहुमुहदंसणटुं रयणदप्पणा इव रयणेहिं कविसीसगाई रएइरे । बाहिरभागंमि भवणवैदेवेहिं भत्तीए रुप्पमइओ तइओ पागारो मंडलीभूओ वेयड्ढगिरी इव विरइओ, तस्स उवरि विसालाई कविसीसगाई 1 पृथक् पृथक् । 2 राजन्ति । 3 निर्झराः । 4 पात्राणि । 5 सुगन्धिबाष्पैः । 6 prnnshyd। Page #120 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए देववावीजले सुवण्णमइआई पंकयाई इव रेहंति । वप्पत्तयमई सा समोसरणभूमी भवणाहिवै-जोइसिय-वेमाणिय-देवसिरीणं एकिककुंडलसरिसा विभाइ । तत्थ पडागावंदविराइआ माणिकतोरणा किरणजालेहिं विरइयाऽवरपडागा इव संति । पैवप्पं च चत्तारि गोपुराई चउन्विहधम्मस्स कीला-वायायणा इव पयासिति, दुवारे दुवारे वंतरामरेहिं इंदनीलमणिथंभाइय-धूम-लयाउ मुंचंतीओ धूवघडीओ मुक्काओ, तह तेहिं पैदुवारं 'दुवारचउक्कधरो समोसरणपागारो इव चउद्दारवई सुवण्णपंकया वावी विउन्चिया, बीयपागारमझमि उत्तरपुरच्छिमदिसाए सामिवीसामनिमित्तं ते देवा देवच्छंदं विउबिरे । तत्थ पढमवप्परस पुबदुवारंमि उभयपासेसुं दुण्णि सुवण्णवण्णा वेमाणियदेवा दुवारपाला चिटंति, तस्स चिय दाहिणदार-उभयपासेसु दोणि सेयवण्णा वंतरदेवा अण्णुण्णपडिबिंबिया इव दुवारपालगा चिटेइरे,तस्स य पच्छिमदारे उभयपासाओ दुवे रत्तवण्णा जोइसियदेवा संझाए ससि-रविणो इव दुवारपाला संचिटुंति, तस्स य उत्तरदुवारपासेसुं दुण्णि किण्हवण्णा भवणाहिवैदेवा समुण्णया मेहा इव पडिहारा चिट्टेइरे । बीयपागारे पुव्वकमेण चऊसु वि दुवारेसु अभय-पास-अंकुस-मुग्गरहत्थाओ कमेण य चंदकंत-सोणमणि-सुवण्ण-नीलमणिप्पहाओ जया विजया अजिया अवराइया य देवीओ चिटंति, अंतिमपायारे पैदुवारं तुंचुरू खटुंगधरो नर-सिर- मालाधरो जडा-मौडमंडिओ इअ चौरो देवा पडिहारा ciTheire । समोसरणस्स मज्झभागमि वंतरदेवा रयणतिगोदयं उद्दिसंतं पिव कोसत्तिगुच्चयं 'चेइयतरं विउव्वंति, तस्स य हिटएण्मि विविहरयणेहिं पीढं विहेइरे, तस्स य पीढस्स उवरिं अपडिम-मणिमइयं 'छंदगं कुणंति, तस्स य मज्झभागंमि पायपीढिगासहियं सव्वसिरीणं सारं इव रयणसिंहासणं रएइरे, तस्स य सिंघासणस्स उवरिं सामिणो तिजग-पहुत्तण-सूयगचिन्ह मित्र निम्मलं छत्तत्तयं ते विउविति, तत्थ य सीहासणस्स दोसु पासेसु दुण्णि जक्खा हियए अमायंते बाहिरभूए सामिभत्तिभरे इव दोणि चामरे ध्रेइरे। तओ समोसरणदुवारंभि अच्चम्भुयपहाभासियं सुवण्णपंकयसंठियं धम्मचक्कं विउविति, तत्थ अन्नं पि जं तं सव्वं वंतरदेवा विहेइरे, जओ साहारणसमवसरणंमि ते देवा अहिगारिणो । अह पभायकाले चउविहदेवाणं कोडीहिं परिवरिओ भयवं समोसरिउं चलेइ, तया सुरा सहस्सपत्ताइं सुवण्णमैयाइं नवकमलाई रयंति रैत्ता सामिणो य पुरओ ठवेइरे, पहू ताणं दोसुं दोसु सुवण्ण-पंकएसु पयन्नासं विहेइ, देवा य सेसाई कमलाई आसु आसु पुरओ संचारिति, एवं संचरंतो सामी पुबदुवारेण समोसरणं पविसेइ, तओ .1 स्तम्भायित । 2 द्वारचतुष्कभृत् । 3 अशोकतरुम् । 1 छन्दकम-वेदिकाकारासनविशेषम् । Page #121 -------------------------------------------------------------------------- ________________ Q9 इण्द्क्य्जिन्न्थुई। जगणाहो चेइयरुक्खस्स पयाहिणं कुणेइ 'नमो तित्थस्स' त्ति वोत्तूण जग-मोहंधयारविच्छेदणत्थं सूरो पुव्वायलमिव पुव्वमुहो पहू सिंघासणं आरोहेइ, तक्खणंमि अण्णासु वि तीसुं दिसासुं वंतरदेवा रयणसीहासणत्थाई तिण्णि भगवंतपडिबिंबाई करिति, ते देवा पहुस्स अंगुट्ठस्सावि सरिसरूवं निम्मिउं न समत्था, पुणो ताणि पडिबिंबाई सामिपहावओ पहुरूवसरिच्छाई जायते । तया पहुणो सिरपच्छाभागे पगासमैयं भामंडलं पयडीहोइ, जस्स पुरओ सूरमंडलं खज्जोयबालो इव सिया । गयणे पैस देहिं चौरो वि दिसाओ भिसं मुहरंतो मेहुव्व गहीरो दुंदुही नएइ । 'धम्ममि अयं भगवं एक्को चिय सामी' इअ उड्ढीकयभुओ रयणमइओ प्रओ पहुणो अग्गम्मि विराएइ । . ___ अह वेमाणियदेवीओ समोसरणम्मि पुव्वदुवारेण पविसित्ता पयाहिणतिगं काऊणं तित्थनाहं तित्थं च नमिऊण पढमपागारंमि साहूणं साहूणीणं च ठाणं पमोत्तूणं तयंतरम्मि 'पुव्वदाहिणदिसाए उड्ढत्थिआ चिट्ठति, भवणवै-जोइसिय-वंतर-देवंगणाओ दाहिणबारेण पविसिऊण तेण विहिणा कमेण 'दाहिण-पच्छिमदिसिभागे चिहिरे, भवणवै-जोइसिय वंतरसुरा पच्छिमदुवारेण पविसिय पुन्वविहिणा वायव्वदिसाए संचिठेइरे, वेमाणियदेवा नरा नारीओ य उत्तरदिसादारेण पविसिउआण तेण चिय विहिणा उत्तरपुरस्थिमे अव्चित्थेइरे। तत्थ समोसरणमि पढमं समागओ अप्पड्डिओ सो महहिढ समागच्छंतं नमेइ, सोवि महड्ढिओ पुव्वं समागय अप्पढि साहम्मियत्तणेण नमंतो चिय गच्छेइ । तत्थ समवसरणंमि कास वि 'निअंतणं न सिया, विकहा न, विरोहीणं पि परुप्परं मच्छरियं न, भयं च न होज्जा । बीयपागार:भंतरे तिरिअंचा चिटुंति, तैयपागारमज्झम्मि वाहणाई संति । तीयपागारबाहिरभागम्मि तिरिय-नर-देवा के वि पविसंता केवि य निग्गच्छंता हुंति । इंदकयौसहजिणथुई अह सोहम्मकप्पिंदो, नमंसित्ता क्य्ण्ज्ली। रोमंचिओ जगन्नाहं, इअ थौं पयट्टै ॥ सामि ! बुद्धिहीणो अहं कत्थ ? कत्थ य तुमं गुणगिरी ?, तह वि भत्तीए मुहरीको अहं तुमं थुणिस्सामि । अणंतदसण-नाण-वीरिया-'ऽणंदेहिं रयणेहिं रयणागरो 1 अग्निकोणके । 2 नैतकोणके । 3 उत्तरपौरस्त्ये-ईशानकोणके । 4 नियन्त्रणं-बन्धनम् । Page #122 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए विव जगवै ! तुम इह एगोच्चिय विरायसि । देव ! इह भरहखित्तंमि चिरं सव्वहा नट्ठस्स धम्मस्स परोहणहं तरुस्स एगबीयमिव तुमं असि । तत्थ देवलोगथिआणं अणुत्तरमुराणं इह ठिओ तुमं संदेहं छिदेसि, तुम्हाणं पहावस्स 'ओही न । महिड्ढि-'जुइभासमाणाण सव्वेसिं सुराणं देवलोगभूमिसुं जं निवासो, तं तुम्हेच्चयभत्तिलेसस्स एव फलं । देव ! तुम्हकेरभत्तिविहीणाणं महंताई पि तवाई मुरुक्खाणं गंथ-अज्झयणमिव केवलं दुक्खाय एव । जो तुमं थुणेइ, जो य तुमं 'विदिसेइ,तेसु उभेसुं तुमं समो एव, किंतु ताणं जं भिण्णं सुहममुहं च फलं तं हि अम्हाणं अच्छेरं जणेइ । सम्गसिरीए वि मम न आणंदो, तो नाह ! तुम इमं पत्थेमि-'हे भयवं ! तुमम्मि मम अक्खया 'भूइट्टा भत्ती होज्जा' इअ संथुणिऊण नमंसित्ताणं च कयंजली इंदो नारी-नर-नरवैदेवाणं अग्गओ निसीएइ। मरुदेवाए विलावो इओ य विणीयानयरीए विणीओ भरहेसरो नरिंदो पभायकालम्मि मरुदेवामायरं नमंसिउं आगच्छेइ । पुत्त-विरहुन्भूयाऽविरल अंसुवारीहिं संजायनीलिगाए विलुत्त-नेत्त-पंकयं पियामहि देवि ! एसो तुम्हाणं जेट्ठो पोत्तो तुम्ह पायंबुयाइं सयं नमै' एवं विण्णवंतो भरहो नमेइ । मरुदेवा सामिणी वि भरहस्स आसीस देइ, तओ हियए अमायतं सोगमिव इअ गिरं 'उग्गिलेइ-हे पोत्त ! भरह ! तया मे पुत्तो वसहो मं तुमं महिं पयं लच्छिं च तिणमिव चैत्ताणं एगागी गओं, अहो ! दुम्मरा मरुदेवा न मरेइ । मज्झ पुत्तस्स मुद्धम्मि चंदायवच्छाय आयवत्तं कत्थ ? सव्वंगियसंतावकरो तवणाऽऽतवो कत्थ ?, सलीलगइ-हत्थि-पमुह-जाणेहिं तं गमणं कत्थ ? एहि वच्छस्स पहिगोइयं पायचारित्तणं कत्थ ? / मज्झ सूणुस्स वारंगणुक्खित्तचारूचामरवीयणं कत्थ ? अहुणा डंस-मसगाईहिं उवद्दयो कत्थ ? / मे तणयस्स तं देव-समाणीय-divva''hAruvajIvaNaM कत्थ ? संपइ तस्स भिक्खाभोयणं वाऽवि कत्थ ?, मज्झ महिड्ढिणो अंगजायस्स रयणसिंघासणुच्छंगे तं आसणं कत्थ ? अहुणा खग्गिपसुणो विव निरासणया कत्थ ?, आरक्खगेहि अप्परक्खगेहिं च रक्खिए पुरे नंदणस्स थिई कत्थ ? संपयं "सीहाइ-दुस्सावयगणभीसणगे वणे वासो कत्थ ?, मे सूणुस्स कण्णमायरसायणं तं दिव्वंगणासंगीयं कत्थ ? कण्णसूइसरिच्छा उम्मत्तसियाल-फेक्कारा कत्थ । 1 भवधिः-मर्यादा । 2 युति । 3 तपांसि । 4 विद्वेष्टि । 5 भूयिष्टा । 6 नीलिका-छारिका-akssirogvishessH| 7 पौत्र्ः। 8 उगिरति । 9 प्रजाम् । 10 यानैः-वाहनैः । 11 पथिकोचितम् । 12 siNhaadiduHshvaaydgnnbhiissnnkai| Page #123 -------------------------------------------------------------------------- ________________ मरुदेवाए विलावो अहो ! कटु अहो कडं, जं मे पुत्तो ऽतवच्चए । पोम्मखंडु व्व मउओ, सहए जलुवद्दवं ॥ सीयाले हिम-संपाय-किलेस-विवसं दसं । अरण्णे मालई-थंबो, इव जाइ निरंतरं ॥ उण्हयाले पयंडेहिं, किरणेहिं च भाणुणो । संतावं चाणुहवै, थंबेरमो इवाहिगं ॥ ता एवं सव्वकालेसुं, वणेवासी निरासो। तुच्छजणो व्व एगागी, वच्छो मे दुक्खभायणं ॥ एवं तैय-तय-दुक्खाउलं वच्छ नेत्ताणं पुरओ इव पासंती तुम्ह अग्गो वि एवं वयंती हा ! तुम पि अहं मेमि इअ वयंतिं दुहवाउलं. मरुदेवि देवि भरहो कयंजली सुहासरिच्छवायाए वएइ-हे देवि ! 'थिरिमगिरिस्स वैरसारस्स महासत्तसिरोमणिस्स तायस्स जणणी होऊण एवं किं तम्मेसि ?, ताओ सहसा संसारसमुदं तरिउं समुजओ कंठवद्धसिलासरिसे अम्हे इह थाणंमि पहू चैत्था । वर्णमि विहरंतस्स भत्तुणो पहावाओ सावयगणा अवि पाहाणघडिया इव उवदवं काउं न अलं । खुहापिवासाऽऽयवाइणो दूसहा जे परिसहा, ते वि कम्मवेरिविणासणे तायस्स खलु सहेजकारिणो च्चिय । मम वायाए न वीससेसि, तह वि हि तायस्स ऐरा संजायकेवलनाणमहूसवकहाए वीससिस्ससि । भरहनरिंदस्स पुरओ सामिणाणुप्पत्तीए चक्करयणुप्पत्तीए य जुगवं निवेअणं एत्थंतरम्मि 'वेत्तिएण जाणाविआ नामेण जमग-समगा दुण्णि पुरिसा महीवैस्स पुरओ समागच्छेइरे, तत्थ जमगो पणमिऊण भरहनरिंदं निवेएइ-'देव ! पुरिमतालनयरे सयडाणणंमि उज्जाणे सिरिजुगाइपहुपायाणं केवलनाणं समुवणं ति एयाए कल्लाणकहाए अज्ज पुण्णोदएण वड्ढसु' / समगोवि नमंसिऊण उच्चसरेण विण्णवेइ-हे देव ! एण्डिं आउहसालाए चक्करयणं उप्पण्णं, एवं सोच्चा नरिंदो 'इओ संजायकेवलो ताओ, इओ य चक्करयणं उप्पण्णं, पढम कास पूअणं करोमि' ति खणं झियाइ, तो ऽसयलजीवाभयदायगो ताओ कत्थ ?, कत्थ जीवघायगं चकं ति विमंसित्ता सामिपूअणनिमित्तं सो नियजणे आदिसेइ । - 1 तपात्यये-वर्षाकाले । 2 शीतकाले । 3 स्त्म्ब्र्म्ः-ह्स्ती। 4 तत्तद्दुःखाकुलम् । 5 दूनोमिदुःखितं क्रोमि। 6 स्थैर्यगिरेः । 7 अचिरात्। 8 वैत्रिकेण-द्वारपालेन । Page #124 -------------------------------------------------------------------------- ________________ 100 सिरिउसहनाहचरिए मरुदेवाए सइ भरहस्स सामिवंदणढं आगमणं अह भरहो ताणं जहोइयं पुक्खलं पारितोसियं दाऊण ते विसज्जिऊण मरुदेविं वएइ---हे देवि ! तुं सव्वया वि करुणक्खरं इमं कहित्था 'जं मज्झ पुत्तो एगगो भिक्खाहारो दुक्खभायणं सिया' अहुणा तेलुक्क-सामित्तण-भाइणो तस्स नियपुत्तस्स समिद्धिं पासाहि' ति वोत्तूणं तं मरुदेवि गयवरं समारोहेइ, तओ मुत्तिमंतसिरिमएहिं सुवण्ण-वज्ज-माणिक्कभूसण-भूसिएहिं तुरगेहिं गयवरेहिं पाइक्केहिं रहेहिं च स चलेइ, भूसण-पहा-पुंज-कय-जंगम-तोरणेहिं सेण्णेहिं समं चलमाणो भरहनरवई दुराओ वि रयणमइअं-झयं पुरओ पासेइ । अह भरहो मरुदेवं वएइ-देवि ! देवेहि विनिम्मियं इमं समोसरणं अग्गओ पासेसु, तायपायकमलसेवामहूसव-हेउ-समागयाणं देवाणं अयं जयजयारावतुमुलो सुणिज्जइ, हे मायरे ! पहुणो वेयालिओ इव गहीरमहुरं झुणिं कुणंती इमा दिव्वा दुंदुही हिययाणदं जणेइ, सामिपायपंकय-वंदारु-बुंदारगविमाणुप्पण्णो महतो किंकिणीनाओ कण्णगोयरो होइ, पहु-दसण-पहिट-देवगणाणं जलहराणं थणियं पिव सिंघनाओ गयणमि सुणिज्जइ, गंधव्वाणं गाम-रागपवित्तिया इयं गीई सामिदेसणाए किंकरी पिव अम्हाणं हरिसं अज्ज पोसेइ । मरुदेवीए मोक्खो____ तओ एयं सुणमाणीए मरुदेवीए हरिसंसु-जल पवाहेहिं नयणाणं पंकुव्व नीलिगा विलीणा, सा नंदणस्स ऐसय-समन्नियं तित्थयरलच्छिं पासेइ, पासिऊण तदसणसंजायाणंदाओ सा तम्मइयत्तणं संपत्ता, तक्खणंमि अपुव्वकरणकमेण खवगसेणिं समारोहिऊण खीणटुकम्मा जुगवं केवलनाणं पावेइ, गयवर-खंधारूढा चिय सामिणी मरुदेवा अंतगडकेवलित्तणेण सिवं अयलं अरुयं अणतं अक्खयं अव्वाबाहं सिद्धिगइनामधेयं ठाणं पावेइ, एयाए ओसप्पिणीए एसा मरुदेवा पढमा सिद्धा, तओ देवा तीए देहं सक्कारित्ता खीरसमुद्दम्मि निहेइ । तओ पभिई लोगम्मि मयगपूअणं पवट्टिअं, 'महंता हि जं कुणंति तं आयरणाय पकप्पइ' / तओ तीए मोक्खसंपत्ति वियाणित्ता भरहनरिंदो अब्भच्छाय-मूरतावेहिं सरयकालुव्व हरिस-सोगेहिं समं भरिज्जइ, तओ सो सपरिच्छओ पाइको होऊण रायचिन्हाई संचैत्ता उत्तरदुवारेण समोसरणं पविसेइ, तया भरहनरिंदेण चऊहिं देवनिकाएहिं परिवरिओ नेत्त-चओरचंदो सामी दिट्ठो, तिउणपयाहिणं काऊणं भगवंतं पणमित्ता मत्थयंमि निबद्धंजली भरहचक्की इअ थुणिउं पक्कम्मेइ 1 मूर्तिमत्-श्रीमयैः । 2 वैतालिक इव । Page #125 -------------------------------------------------------------------------- ________________ सिरिउसहजिणस्सः देस्न्ना। भरहनरिंदकयजिणथुई जयाहिलजगन्नाह !, जय विस्साऽभयप्पय ! / जय पढमतित्थेस !, जय संसारतारण ! ॥ अज ओसप्पिणी-लोग-पउमागरदिवागर ! हे पहू ! तुमम्मि दिट्ठम्मि पणहमोहस्स मज्झ पभायं संजायं, कारुण्ण-खीर-सागर ! हे नाह ! जे तुम्ह सासणमहारई समारोहंति, तेसिं लोगग्गपयं दूरम्मि न । देव ! जत्थ निक्कारणजगबंध तुम पच्चक्खं दीसइ, तो लोअग्ग-थाणाओ वि संसारं पहाणं म्न्न्न्नेमो। नाह ! 'भव्वजंतु-चित्त-जल-निम्मल-कारण-कैयग-चुण्ण-सरिसा तुम्हाणं वाणी जयौ', सामि ! भवंतदसणमहाणंद-रस-नीसंदिर-लोयणेहिं लोगेहिं संसारे वि मोक्खमुंहाऽऽसाओ अणुभविज्जइ । पहु ! रागदोस-कसायप्पमुहवेरीहिं संरुद्धं इमं जगं अभयदाणदाणसालिणा तुमए च्चिय उव्वेढिज्जइ, नाह! नाणाऽवक्खंद-संगाम-हय-गामभूमिणो इमे राइणो मित्तत्तणं पाविऊण इह तुम्ह परिसाए चिढेइरे, तुह परिसाए आगो अयं करडी करेण केसरिकरं करिसित्ता करडथलिं मुहूं कंडुएइ, इओ य अयं महिसो महिसं मिव *मुहं मुहं नेहाओ जीहाए हेसंतं यं पमज्जइ, इओ य इमो हरिणो लीला-लोलियणगूलो उक्कण्णु-नमियाणणो घाणेण वग्धवयणं जिग्घेइ, अयं तरुणमंजारो पासेसुं अग्गो पच्छा ललतं मूसगं नियबालुब्ध समासिलिसेइ, अयं च निभओ भुजंगमो देहं कुंडलीकाउं नौलस्स समीवे वयंसो विव निसीएइ, देव ! अण्णे वि जे के वि जाइवेरिणो जीवा वेररहिआ इहयं चिटुंति, एयं हि तुम्हाणं असमो पहावो इअ जगनाहं थुणिऊण अवसरिऊण अणुक्कमेण भरहनरिंदो सुरवइणो पिट्ठओं निसीएइ । एयंमि जोयणमेत्ते वि खित्तंमि पाणीणं कोडाकोडीओ तित्थनाहप्पहावाओ निराबाहं मायति । उसहणाहो सव्वभासाफरिसिणीए जोयणेगामिणीए गिराए पणत्तीसाइसयजुयं देसणं विहेइ । उसहजिणस्स देसणा, संसारसरूवं च आहि-वाहि-जरा-मच्चु-जाला-सय-समाउलो । पलित्तागारकप्पोऽयं संसारो सव्वदेहिणो ॥ तओ एत्थ मणयंपि विउसाणं पमाओ न जुज्जइ, रत्तीए उल्लंघणीए मरुत्थलंमि बालो वि को एत्थ पमज्जेज्जा ? / इह अणेग-जोणि-भीसणा-'ऽवद्याउल. 1 कतकचूर्ण - निर्मलीफलचूर्णम् । 2 सुखास्वादः । 3 उद्वेष्ट्यते-कर्मबन्धनाद् विमुच्यते । 1 करटी-हस्ती । 5 करटस्थलीम्-गण्ड स्थलम् । 6 हयम्-अश्वम् । 7 लागूलः । Page #126 -------------------------------------------------------------------------- ________________ 102 सिरौसहनाहचरिए संसारमहोयहिमि भमंताणं जणाणं महारयणं पिव उत्तमं माणुसं जम्म अच्चंत दुल्लई, 'दोहलेण पायवो इव देहीणं मणुअत्तणं पि परलोगसाहणेणं धुवं सहलीहोइ । आवाय-मेत्त-महुरा, परिणामेऽइदारुणा । 'सढवाया इवाऽच्चंत, विसया वीस-पंचगा ॥ संसारमंतरवट्टिसमग्गपयत्थाणं संजोगा ऊसया पडणंता इव विप्पओग-पज्जता संति, एयंमि संसारे पाणीणं आउं जोवणं च परुप्परं फद्धाए चिय सिग्यं गमिराई चिय, अस्स संसारस्स चउसु वि गईसु मरुम्मि जलमिव कयाई मुहलेसो वि नत्थि चित्र, तहाहि-खेत्तदोसेणं परमाहम्मिएहि पि मिहो य संकिलेसिज्जमाणाणं नेरइयाणं कुओ मुहं ?, सीय-वाया-'ऽयव-जलेहि वह-बंध- खुहाईहिं च विविहं बाहिज्जमाणाणं तिरियाणं पि किं सुहं ?, गब्भवास-जम्मण-वाहि-जरा दालिद-मच्चुजायदुक्खेहिं आलिंगियाणं मणसाणं कुओ सुहं ?, अण्णुण्णमच्छराऽमरिस-कलह-चवगुप्पण्णदुहेहिं देवाणं पि कयाइं सुहलेसो वि णेव अस्थि, तह वि नीयाभिमुहगामिजलं व अन्नाणाओ पाणिणो भुज्जो भुज्जो संसार-संमुहं परिसप्पंति, तम्हा सचेयणा भव्वा ! अप्पणो अणेण जम्मणेण दुद्धेण भुजंगमं piva mA poseha, to he विवेगवंता ! जणा ! संसारनिवासुब्भवं अणेगविहं दुहं विआरिऊण सव्वप्पणावि मोक्खाय जएह, निरयदुहसंनिहं गब्भवाससंजायं दुक्खं संसारे विव जीवाणं मोक्खे नत्थि, घडीमज्झाऽऽकढिज्जमाण-नारग-पीला-सरिसा इह पसवजायवेयणा वि कयावि परमपए न सिया, अभितर-बाहिर-परिक्खित्त-सल्ल-सरिच्छाओ बाहानिबंधणं न आहीओ न विवाहीओ तत्थ हुंति, कयंतस्स अग्गदुई सव्वतेयहरणी पराहीणजणणी जरा तत्थ सव्वहा न, नेरइय-तिरिच्छ- नर-देवाणं पिव भवभमणकारणं भुज्जो मरणं तत्थ न संजायै, किंतु तत्थ महाणंदं सुह, अवीयं अव्वयं रूवं, सासयं केवलाऽऽलोग-भकखरं नाणं अस्थि, निम्मलं नाण-दसण-चारित्तरयणतिगं निरंतरं पालिता भव्वजीवा तं च मोक्खं पावंति । तत्थ जीवाजीवाइनव-तत्ताणं संखेवो वित्थरओ वि जहवावबोहो जो तं सम्मन्नाणं वुच्चै, अवंतरभेएहिं मैसुओ-हि-मणपज्जवेहिं केवलनाणेण य तं नाणं पंचविहं संमयं, अवग्गहाइभेएहिं बहु-पमुहेहिं इयरेहिं पि भेएहिं भिन्नं इंदियाऽणिदियसंभवं मैनाणं पण्णत्तं 1 / पुन्चसुएहिं अंगुवंगेहिं पइन्नगेहि पि बहुप्पयारेण वित्थडं, 'सियासदलंछियं सुयनाणं अणेगहा विष्णेयं 2 / देव 1 दोहदेन । 2 शठवाचा । 3 विश्ववञ्चकाः । 1. उच्छ्याः -वृद्धयः । 5 गत्वराणि । 6 म्त्स्र्ःईर्स्स्या। अमर्षः-असहिष्णुता । 7 आधयः-मामसिकपीडाः । 8 स्याद्-शब्दलाछितम् । Page #127 -------------------------------------------------------------------------- ________________ सिरिउसहजिणस्य देस्न्ना। 103 नेरइयाणं भवसंभवं, सेसाणं च मणुअ-तिरिआणं खौ-वसम-लक्खणं छन्विहं ओहिनाणं सिया 3 / 'रिउ-विउलभेएहिं भणपज्जवनाणं दुहा अस्थि, तत्थ विसुद्धि-अप डिवाएहिं विउलमैमणपज्जवनाणस विसेसो जाणियबो 4 / असेस-दन्व-पज्जायविसयं वीसलोयणं अणंतं इक्कं इंदियाईअं केवलनाणं वुच्चै 5 / आगम-वुत्त-तत्तेमु रुई तं सम्मैंसणं णेयं, तं च निसग्गेण गुरुणो अहिगमाओ वा जायै । सम्मैंसणलाहो आगमकहिए तत्ते, रुई तं सम्मदसणं णेयं । तं च. निसग्गा हिगमा, गुरुणो भवियाण जाएइ ॥ तहा हि अणाइ-अणंत-भवाऽऽवट्ट-वहीसुं पाणीसुं नाणावरणीय-दसणावरणीय-वेयणिज्जं'-तरायाभिहकम्माणं तीसं सागरोवमकोडाकोडीओ उक्किहा ठिई, नामगोत्तकम्माणं वीसं, मोहणीयस्स सत्तरी कोडाकोडीओ परा ठिई अत्थि । तो गिरिसरिय पत्थर-घोलणानाएण फलाणुभावाओ झिज्जमाणाणं सत्तण्डं फम्माणं कमेण एगणतीस एगृणवीस-एऊणसत्तरीओ सागरोवमाणं कोडाकोडीओ ठिई उम्मुलित्ता पल्लुवमासंखिज्जभागृणिक्कसागरोवमकोडाकोडीसेसे समाणे पाणिणो अहापवहिकरणेण गंठिदेसं समागच्छति । राग-देसपरिणामो दुम्भेओ दुरुच्छेओ कट्ठाइणो इव दिढयरो गंठी वुच्चि। वुत्तं च मोहे कोडाकोडी, सत्तरि वीसं च नामगोयाणं । तीसायराणि चउण्हं, तित्तीस-'यराइ~ आउस्स ॥ 1 ॥ अंतिमकोडाकोडी, सव्वं कम्माण आउवज्जाणं । पलियाऽसंखिज्जैमे, भागे खीणे हवै गंठी ॥ 2 ॥ [वि. A. 1194 ] गंठि त्ति सुदुम्भेओ, कक्खड-घण-रूढ-गृढ-गंठिव्व । जीवस्स कम्मणिओ, घ्न्न्-राग्-दोस्प्रिन्नामो॥3॥ [वि. A. 1196] तओ पुणो केवि जीवा रागाइपेरिआ तीरसमीवाओ वायसमाहया महापोया इव गंठिपएसाओ वावट्टेइरे, अन्ने थलखलियगमणाई नईणं जलाई पिव तारिसपरिणाम 1 ऋजु-विपुलमेदाम्याम् । 2 व्यावर्तन्ते । Page #128 -------------------------------------------------------------------------- ________________ 104 सरिउसहनाहचरिए विसेसेण तत्थच्चिय गंठिपएसंमि 'अच्छंति, अवरे पुणो जे भव्वा भाविभदा देहिणो ते अपुचकरणेण उक्किडं पीरियं पयडीकाऊण दुरैक्कमणिज्जं तं गंठिं ऐक्कंतमहापहा पहिगा भयठाणं पिव सहसा ऐक्कमेइरे, अह अनियट्टिकरणेण अंतरकरणे कए मिच्छत्तं विरलीकाऊणं केवि चउग्गइजंतुणो अंतोमुहुत्तियं सम्मदंसणं जं पावंति, तं इमं निसग्गहेउयं सम्मं सद्धाणं वुच्चए, गुरूणं उबएसमालंबिऊण भव्यजीवाणं इह जं सम्मं सद्दहणं तं अहिंगमुब्भवं होज्जा । जो उत्तं जा गठी ता पढम, गंठिं समैच्छओ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्त पुरक्खडे जीवो ॥ 4 ॥ [वि. A. 1203 ] पावति खवेऊणं, कम्माई अहापवित्तिकरणेण । उवलनायेण कहमवि, अभिन्नपुन्वि तओ गठिं ॥ 5 ॥ तं गिरिवरं व 'भेत्तुं, अपुवकरणुग्गवज्जधाराए । अतोमुहुत्तकालं, गतुमनियटिकरणंमि ॥ 6 ॥ पैसमयं सुज्झंतो, 'खवि कम्माई तत्थ भाई। मिच्छत्तमि उइण्णे खीणेऽणुइयंमि उवसंते ॥ 7 ॥ / संसार-गिम्ह-तविओ, तत्तो गोसीसचंदणरसोव्व । ऐपरमनिव्युइकरं, tassaM'te लहै सम्मत्तं ॥ 8 ॥ , ऊसरदेसं दैड्ढिल्लयं च, विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए, उवसमसम्म लहै जीवो॥9॥ [वि. A. 2734] उवसामगसेढिगयस्स होइ उवसामिअं तु सम्मत्तं । जो वाअकयतिपुंजो, अखवियमिच्छो लहै स्म्म्त्त्॥10॥[वि. A.530] खीणम्मि उइण्णम्मि य, अणुदिज्जते सेस्मिच्छ्त्ते। अंतोमुहुत्तमेत्तं, उवसमम्समं लहै जीवो ॥ 11 ॥ [वि. A. 530), 1 आस्ते। 2 अन्तर्मुहूर्तप्रमाणम् । 3 समतिक्रामतः । 4 भित्त्वा। 5 गत्वा । 6.क्षपयित्वा । . द्ग्ध्म्। Page #129 -------------------------------------------------------------------------- ________________ सिरिउसहजिणस्स देस्न्ना। 105 तं च सम्मईसणं ओवसमिय-सासायण-खाओवसमिय-वेयग-खाइगभेयाओ - पंचविहं होज्जा, तत्थ भिण्णकम्मगठिणो देहिणो पढमे समत्तलाहे अंतमुहुत्तमाणं ओवसमियं सम्मईसणं जायए, तह उवसमसेणिसमारोहेण उवसंतमोहस्स मोहोवसमजायं ओवसमियं तु बीअं णेयं 1 / तह चत्तसम्मत्तभावस्स मिच्छत्ताभिमुहस्स उदिण्णाणताणुबंधिगस्स देहिणो उक्कोसेण छावलिओ जहण्णेण य इक्कसमयमाणो जो समत्तपरिणामो तं सासायणं उदीरियं 2 / 'उवसमसमत्ताओ, चयओ मिच्छं अपावमाणस्स । सासायण मम्मत्तं, तयंतरालंमि छावलियं ॥ 12 ॥ [वि. A. 531 ] मिच्छत्तमोहणिज्ज-खओवसम-समुभवं सम्मत्तमोहणीय-पुग्गलोदयपरिणामवंतजीवस्स तइअं खाओवसमियं भ्वे3| खवगसेढिसमारूढस्स अणंताणुबंधिकसायाणं मिच्छतमोहणीयस्स मीसमोहणीयस्म य सव्वहा खए जाए खाइगसम्मत्तसंमुहीकयस्स sammattamohaNijjapuggalacaramaM'sodayavaMtassa भव्यतीवस्स चउत्थं वेयगसम्मत्तं सिया 4 / पहीणसत्तगस्स सुहभावस्स .खाइगसम्मत्तं 5 नाम पंचमं पुणो होइ, जओ उत्तं मिच्छत्तं जमुइण्णं, तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥ 13 ॥ [वि. A. 532] वेयगसम्ससं पुण, सव्वोइयचरमपुग्गलावत्थं । खीणे दंसणमोहे, तिविहंमि वि खाइयं होइ ॥ 14 ॥ [वि. A. 533] सम्मैंसणं एयं, गुणओ तिविहं भवे । रोयगं दीवगं चेव, कारगं च त्ति नामओ ॥ 15 ॥ तत्थ सुअवुत्ततत्तेसुं हेउ-दिहंतेहिं विणा जा दिढा पइच्चउ-प्पत्ती तं रोयगं सम्मत्तं उदीरियं, जं अण्णेसि पि धम्मकहाहिं सम्मत्तं दीवेइ तं दीवगसम्मत्तं, जं तु संजमतवप्पमुहाणुट्ठाणं कारवेइ तं कारगसम्मत्तं । 1 उपशमसम्यक्तवात् पततः । 2 प्र्त्य्योत्प्त्तिः। Page #130 -------------------------------------------------------------------------- ________________ 106 सिरिउसहनाहचरिए जओ उत्तं सम्मत्तत्थवेतिविहं कारग-रोअग-दीवग-भेएहिं तुहमयविहिं । खाओवसमो-वसमिय-खाइयभेएहि वा कहियं ॥ 16 ॥ ज जह भणियं तुमए, तं तह करणमि कारगो होइ । रोअग सम्मत्तं पुण, रुइमित्तकरं तु तुह धम्मे ॥ 17 ॥ सयमिह मिच्छद्दिट्ठी, धम्मकहाईहिं दीवै परस्स । दीवगसमत्तमिणं, भणति तुह समयमइणो ॥ 18 ॥ विहियाणुट्ठाणं पुण, कारगमिह रोयगं तु सदहणं । मिच्छदिही दीवै, जं तत्ते दीवगं तं तु ॥ 19 ॥ सम्मैंसणलक्खणाई सम-संवेग-निव्वेया-'NukaMpa'tthikkalakkhaNehiM पंचहि लक्खणेहिं तं सम्मत्तं सम्मं तु लक्खिज्जइ । तत्थ अणंताणुबंधिकसायाणं अणुदयाओ स समो होइ, अहवा कसायाणं विवाग-दंसणेण सहावओ समो जायै 1 / कम्मविवागं संसारासारत्तणं पि य वियारंतस्स इंदियविसएहिं जं वेरग्गं सिया, सो संवेगो त्ति विण्णेओ 2 / संसारवासो कारागारो चिय, बंधवो बंधणाई चिय त्ति ससंवेगप्पणो जा चिंता सो निव्वेओ वुच्चै 3 / भवसमुदंमि निमज्जमाणाणं एगिदियाईणं सव्वपाणीणं दुक्खं पासमाणस्स 'hiyaya'dayA, ताणं च दुहेहिं दुक्खित्तण, तेसिं च dukkhapaDiyAraheUK जहसत्तिं पवट्टणं ति अणुकंपा कहिज्जइ 4 / अण्णदंसणमयतत्ताणं सवणे वि अरिहंतपरूविएमुं तत्तसं 'निराकंखा पडिवत्ती तं अत्थिक्कं उईरिअं 5 / . देहिणो खणमेत्तेणावि सम्मईसणसंपत्तीए जं पुरा मैअन्नाणं तं तु मैनाणतणं, सुयाण्णाणं च मुयनाणयं, विभंगनाणं च ओहिनाणभावं पावेइ । सव्वसावज्जजोगाणं चाओ तं चारित्तं वुच्चै, तं अहिंसाइ-वयभेएण पंचहा किट्टियं, एए अहिंसासच्चाऽचोरिय-बंभचेरा-'परिग्गहा पंचहि पंचहिं भावणाहिं संजुत्ता परमपयसंपत्तीए कारण सिया । पमायपच्चएण तसाणं थावराणं च पाणाणं जं न ववरोवणं तं अहिंसावयं 1, पियं हियं तच्चं जं वयणं तं सच्चवयं, जं च अप्पियं अहियं सच्चं पि नो तं सच्चं 2 / अदिण्णस्स 'अणादाण तं अचोरियवयं उदीरियं, नराणं अत्थो बाहिरा पाणा 1 हृदयार्द्रता । 2 निराकाक्षा । 3 आस्तिक्यम् । 4 व्यपरोपणम्-प्राणापह न्न्म्। 5 तथ्यम्-वास्तविकम् । 6 अनादानम्-अग्रहणम् । Page #131 -------------------------------------------------------------------------- ________________ AAnamniwwwwwwwwwwwwanmann. सिरिउसेहजिणस्स देस्न्ना। 107 तं अत्थं हरतेण ते वि पाणा हया चिय 3 / कयाऽणुमयकारिएहिं दिव्वोयारियकामाणं मण-वय-काएहिं जं चाओ तं वंभचरियवयं अट्ठारहविहं पण्णत्तं 4 / सबभावेसुं मुच्छाए चाओ सो अपरिग्गहो सिया, असंतेमुं वि भावेमुं मुच्छाए संकिलिटं चित्तं होज्जा 5 / सवप्पणा मुणिंदाण-मेयं चारित्तमीरियं । मुणिधम्माणुरत्ताणं, गिहीणं देसओ सिया ॥ बुद्धिमंतो पंगु-कुटि-कुणिअत्तणाई हिंसाए फलं दट्टणं निरवराहितसजवणं हिंसं संकप्पओ चएज्जा 1 / मैम्मत्तण-काहलत्तण-मूगत्तण-मुहरोगित्तणाई मोसावायफलं पेक्खिऊण कन्नाऽलीगप्पमुहाई असच्चं चएज्जा । कण्णा-गो-भूमि-अलीगाई नासावहरणं कूडसक्खित्तणं च इअ पंच थूलासच्चाई संचएज्जा 2 / दुब्भगत्तणं पेसत्तणं दासत्तणं अंगच्छेदं दालिहं च अदिण्णादाणफलं नच्चा थूलचोरियं विवज्जए 3 / संढत्तणं इंदिग्रच्छेदं च अवंभफलं पेक्खित्ता मेहावी सदारसंतुट्ठो होज्जा, परदाराई वा विवज्जेज्जा 4 / असंतोस-मवीसासं आरंभ दुक्खकारणं मुच्छाए फलं णच्चा परिग्गहनियंतणं कुज्जा 5 / दससु दिसासु कया मज्जाया जत्थ न लंधिज्जइ, सा दिसाविरै त्ति पढमं गुणव्वयं तं विष्णेयं 6 / जत्थ भोगुवभोगाणं संखापरिमाणं जहसत्ति विहिज्जइ, तं भोगुवभोगमाणं बीयं गुणव्वयं, 7 / अट्ट-रोद्दरूवापसत्यज्झाणं पावकम्मोवएसो हिंसोवगरणप्पयाणं पमायाऽऽयरणं च जो देहाइअत्थदंडस्स पडिपक्खत्तेण ठिओ सो अणत्थदंडो, तस्स परिच्चायख्वं तैयं गुणवयं विण्णेयं 5 / चत्त-दृ-रोद्दज्झाणस्स, चत्तसावज्जकम्मणो । मुहुत्तं समया जा तं, बूम समाइयं वयं ॥ __ अट्ट-रौद्दज्झाणरहियस्स चत्तसावज्जकम्मस्स भव्य जीवस्स मुहुत्तपमाणं जं समभावेण वट्टणं तं पढमं सामाइयसिक्खावयं णेयं 9 / दिसिव्वएसुं जं परिमाणं कयं तस्स पुणो दिणंमि राईए य संखेवणं तं देसावगासियं बोयसिक्खाक्यं वुच्चए 10 / चौपव्वतिहीए चउत्थाइतवकरणं गिहवावारनिसेहणं वंभव्वयपालणं सिणाणाइसक्कारच्चाओ एवं पोसहाभिहाणं तैयं सिक्खावयं विष्णेयं 11 / अतिहीणं मुणीणं चउविहाऽऽहार-पत्त-वत्थ वसहिप्पमुहवत्थूणं जं दाणं तं अतिहिसंविभागना चउत्थं 1 कुणित्वादि-हस्तविकलत्वादि । 2 मन्मनत्वम्-अव्यक्तवचनत्वम्; काहलत्वं कातरत्वम् , अथवा काहलोऽस्फुटवचनः । 3 प्रेस्स्य्त्व्म्-क्र्म्क्र्त्व्म्। 4 चतुर्थादितपः-उपवासादितपः । Page #132 -------------------------------------------------------------------------- ________________ 108 सिरिउसहनाहचरिए सिक्खावयं जाणियव्वं 12 / इमं दसण-नाण-चरित्तरूवं रयणतिगं जईहिं सावगेहि च निव्वाणपय-संपत्तिनिमित्तं सम्मं सययं आसेवणिज्जं । एवं एरिसिं देसणं आयण्णिऊण भरहनरिंदस्स पुत्तो उसहसेणो अवरनामेण पुंडरीओ उहाय उसहजिणीसरं पणमिऊण विष्णवेइउसहसेणाईणं दिक्खा सामि ! इह कसायदवदारुणे भवारणमि नव-जलहराब्व अणुत्तरं 'तत्ताऽमयं वरिसित्था । हे जगवै ! जलहिमि मज्जमाणेहिं पाणीहिं पवहणमिव, पिवासिएहिं पैवा पिव, सीयपीलिएहिं वन्हीव, आयावदुक्खिएहिं पायवो व्च, अंधयार-मग्गेहिं दीवो इव, निद्धणेहिं निहिव्व, visa'diehiM सुहा मिव, रोगगसिएहिं भेसयमित्र, विक्कताऽरिगणपराभूएहिं दुग्गं व भवभीएहिं अम्हेहिं तुमं पत्तो सि, दयानिहि ! अम्हे रक्ख रक्खसु, भवभमण-हेऊहिं पियरेहिं भायरेहिं भाउपुत्तेहि अण्णेहिं च बंधहिं दुज्जणेहिं पिव पंज्जतं, जगसरण्ण ! संसारसमुद्दतारग ! तुम चिय सरणं अहं पवण्णो सि, पसीएमु मम दिक्खं देसु ति वोत्तूण भरहनिवस्स पुत्ताणं एगृणपंचसएहिं पुत्तेहिं सत्तसयपोत्तेहिं च सह सो पच्चएइ । भरहतणओ मरीई वि. सुरासुरेहिं किज्जमाणं सामिस्स केवलनाणमहिमं पासित्ता वयं गिण्हेइ । बौन्विहसंघस्स गणहराणं च ठवणा भरहराएण अणुण्णाया बंभी वि पव्वज गिण्हेइ, पारण लहुकम्माणं गुरुवएसो निमित्तमेत्तमेव सिया । बाहुबलिणा दिण्णाणुण्णा वयग्गहणलालसा भरहेण निसिद्धा सुंदरी वि पढमा साविगा होत्था। भरहराया पहुपायपंकयंमि सावगत्तणं अंगीकरेइ, ओ भोगफलंमि -कम्मंभि अभुत्ते वयं न संभवै । नरतिरियमुराणं केई तयाणि वयं गिण्हंति, अन्ने उ सावगवयं, अवरे पुणो सम्मत्तं गहिति । कच्छ-महाकच्छं वज्जिऊण अण्णे ते रायतावसा सामिणो पासंमि समागंतूण सहरिसं dikkha ginnheire| पुंडरीयप्पमुहा साहवो, बंभीपमुहाओ साहुणीओ, भरहाइणो सावगा, सुंदरीपमुहाओ साविगाओ त्ति चउव्विहसंघस्स इयं ववत्था तया तत्थ संजाया, धम्मस्स परमपासायसरूवा सा इमा ववत्था अज्जावि जाव वै । तयाणि गण हरनामकम्मवंताणं धीमंतौसहसेणप्पमुहमुणिवराणं चौरासीए सव्वपवयणमायरं 'उप्पाओ विगमो धुवं' ति पवित्तं तिवई जगन्नाहो उद्दिसेइ । तओ ते तत्तिपदी-अणुसारेण कमेण 1 तत्त्वामृतम् । 2 प्रपा-जलदानस्थानम् । 3 पर्याप्तम्-अलम् । 1 ब्राह्मी । 5 चतुरशीतेः । / Page #133 -------------------------------------------------------------------------- ________________ चउब्बिहसंघस्स गणहराणं च त्थ्व्न्ना। चउद्दसपुचसहिय-दुवालसंगिं विरयंति, अह देवेहिं परिवरिओ पुरंदरो दिव्वचुण्णपुण्णं रयणमैयं थालं गहिऊण तित्थयरपायसमीवंमि समुवचिढेइ । अह उसहपहू उठाय गणहराणं मत्थएमुं जहक्कम वासक्खेवं कुणमाणो 'सुत्तेणं अटेणं तदुभएणं दव्वगुणपज्जवेहि नएहिं पि' सयं अणुओगाणुण्णं गणाणुण्णं पि देइ । तओ सुरा नरा नारीओ य दुंदुहिनायपुव्वयं तेसिं गणहराणं उवरि सव्वओ वासक्खेवं कुणेइरे । ते वि गणहरा रइयंजलिसंपुडा तरुणो मेहजलं पिव सामिवयणं पडिच्छंता चिहति । सामी पुणो सिंघासणं समारुहिय पुव्वमिव पुन्वदिसिमुहो अणुसासणमैयं देसणं विहेइ । तया सामिसमुद्दसंजाय-देसणोदामवेलासरिच्छसीमाए पडिरूवा पढमा पोरिसी परिपुण्णा जाया । एत्थंतरंमि य अखंड-'नित्तुसु-ज्जल-कलमसालीहिं विनिम्मिओ चैउपत्थपमाणो थालसंठिओ देवनिहियगंधेहिं दुगुणीकयसोरहो पहाणपुरिसेहिं उक्खित्तो भरहेसरनरिंदकारिओ देवदुंदुहि-निणाय-पडिसह-घोसियदिसिमुहो मंगलगीय-गाणपरललणाजणेहिं अणुसरिज्जमाणो पौरेहिं पहुप्पहावुत्थपुण्णरासिव्व आवरिओ बली पुन्वदुवारेण समवसरणंमि पविसेइ, पहुं पदक्खिणिऊण कल्लाण-संस्साणं अणुत्तमं बीयं वविउमिव पहुणो पुरणो बलिं पक्खिवेइ । गयणाओ निवडंतस्स तस्स अद्धभागो अंतराले चायगेहिं मेहपाणियमिव अमरहिं गिहिज्जइ, भूमिगयस्स तस्स बलिस्स अद्धभागं भरहनरेसो गिण्हेइ, सेसं तु गोत्तिणो इव जणा vibhaiUNa ginnheire| imassa balissa माहप्पं पुव्वुप्पण्णा पणासंति, रोगा सव्वे नवा पुणो । ___ छम्मासं नेव जायते, बलिणोऽस्स पहावओ ॥ अह पहू उट्ठाय भसलेहिं पउमखंडो इव देविदेहिं अणुरिज्जमाणो समोसरणस्स उत्तरदुवारमग्गेण निग्गच्छेइ, निग्गच्छिऊण रयममैय-सुवण्णमैयवप्पाणं अंतहिए ईसाणदिसिथिअ-देवच्छंदए भगवंतो वीसमेइ । तयाणिं गणहरमुहमंडणं जेट्ठो उसहसेणगणहरो भगवंत-पायपीढंमि उवविसित्ताणं धम्मदेसणं विहेइ । 'सामिणो खेयविणोओ, सीसाणं गुणदीवणं, उभयओ पच्चओ a' ति गणहरदेसणाए गुणा । तंमि गणहरंमि धम्मदेसणाविरए समाणे सव्वे पाणिणो पहुं नमंसिऊण नियनियट्ठाणं ग्या। पहुणो जक्खजक्खिणीओ, विहारो, ऐसया य तत्थ तित्थंमि गोमुहो नाम जक्खो समुप्पण्णो, सो दाहिणपासओ वरय-'क्खमालारहिरेहिं दोहिं हत्थेहि, वामओ य माउलिंग-पासधरेहिं दोहिं हत्थेहिं सोहिरो 1 निस्तुषोज्ज्वल । 2 चतुःप्रस्थप्रमाणः । 3 सस्यानाम्-क्षेत्रधान्यानाम् । Page #134 -------------------------------------------------------------------------- ________________ 110 सिरिउसहनाहचरिए हेमवण्णो गयवाहणो पहुणो पोसत्थो सासणजक्खो संजाओ । तह नामओ अपडिः चक्का सुवण्णवण्णा गरुलाऽऽसणा वरय बाण-चक्क-पासधरेहिं चऊहिं दाहिणभुएहिं चौहिं धणुह-वज्ज चक्कंकुसघरवामहत्थेहिं सोहिरी सामितित्थुप्पण्णा पहुस्स पासम्मि सासणदेवया होइ। तओ नक्खत्तेहिं चंदो इव महरिसीहिं परिवरि ओ पहू वि अण्णत्थ विहरिउं बच्चेइ । गच्छंतस्स पहुस्स तरवो भत्तीए चिय नमिरा hu~ti, कंटगा अहोमुहा, पक्खिणो पयाहिणा, इंदियविसयाणुकूलो उऊ, पवणो वि अणुकूलो, भत्तुणो समीमि जहण्णओ देवाणं कोडी saieva ciThei, भवंतरुब्भूयकम्मविणासावलोयणभयाओ इव तिजगपहुणो केसा मेंसू नहा य न वड्दते । सामी जत्थ विहरेइ तत्थ वैर-मारि-ईइ अबुद्धि-दुभिक्खाऽइवुट्ठि-सचक्क --- परचक्कभयं न सिया इअ जगविम्हयगराऽइसयगणेहिं संजुत्तो भवभमणजगजंतूवयारिक्कबुद्धी नाहिनंदणो उसहपहू पुढविं वाउव्व अपडिबद्धो विहरेइ । इअ वय-विहार-केवल-,नाण-समोसरणरूवओ तिओ। उद्देसो इह पुण्णो, जाओ सिरिउसहचरियस्स ॥ 1 ॥ इअ सिरितवागच्छाहिवै-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग--आबालबंभयारि-सूरीससेहरआयरियविजयनेमिसूरीसरपट्टालंकार-समयण्णु-संतमुत्ति-वच्छल्लवारिहि-आइरियविजयविन्नाणसूरीसर- पट्टधर-सिद्धंतमहोदहि-पाइअ-- भासाविसारय-विजयकत्थूरसूरि-विरइए महापुरिसचरिए पढमवग्गम्मि सिरिउसहपहुणो दिक्खा-छउमत्थविहार-केवलनाण समोसरणवण्णणरूवो तइओ उद्देसो समत्तो ॥ .. 1 पावस्थः-निकटस्थः । 2 ऋतुः । 3 sadaiva । 1 shmnu| . TEN Page #135 -------------------------------------------------------------------------- ________________ cauttho uddeso चक्कपूअणं इओ य भरहचक्कवट्टी अतिहिणो इव चक्कस्स उक्कंठिओ विणीयानयरीमज्झमग्गेण आउहसालं गच्छेइ । चक्कस्सावलोगणमेत्ते वि महीवई पणमेइ, 'खत्तिया हि सत्थं पच्चक्खं अहिदेवयमिव मण्णेई' / भरहनिवो लोमहत्थयं गिण्हित्ता तं पमज्जेइ, 'भत्ताणं हि एसो पक्कमो, तारिसंमि रयणे रेयं न सिया' / तओ महीवई पवित्तजलेहिं तं पुव्वसमुद्दो उदितं दिणयरमिव ण्हवेइ, तओ राया गोसीसचंदणेहि गयरायस्स पिढे इव पूयणिज्जभावसंसिणो थासगे तत्थ चक्कमि ठवेइ, तो नरिंदो सक्खं जयसिरि पिव पुप्फ-गंध-चुण्णवास-वत्थ-भूसणेहिं तं पूएइ, सो नरिंदो तस्स चक्कस्स पुरओ samAgamissaMta'DhadisisirINaM मंगलाय च्चिय रुप्पगनिप्पण्णतंदुलेहि "पिहं पिहं अट्ठमंगलं लिहेइ, तस्स अग्गो पंचवण्णेहिं कुसुमेहिं विचित्तचित्तभूमि कुणतं उवहारं कुणेइ, ऐ निवो चक्कस्स अग्गंमि दिव्वचंदण-कप्परमैयं उत्तम ध्रुवं अरिजसं पिव जत्तेण डहेइ, तओ चक्कधरो चकं तिक्खुत्तो पयाहिणेइ, तो गुरुणो इव अवग्गहाओ सत्त-ट-पयाई अवसरेइ, तह य वामं जाणुं समाकुंचिऊण दाहिणं च जाणुं भूमीए ठविऊण राया नेहालुजणो तमिव चक्कं नमंसेइ, तत्थेव * कयनिवासो भूमिवई मुत्तिमंतो पमोओ इव चक्कस्स अट्टाहियामहूसवं कुणेइ, महड्ढीहिं पौरेहिपि चक्कपूआमहुच्छवो किज्जइ, 'पूइएहिं पूइज्जिमाणो हि केण केण न पूइज्जइ' / तस्स चक्करयणस्स उवओगेण दिसाविजयं काउं इच्छंतो भरहराया मंगलसिणाणनिमित्तं सिणाणागारं जाइ, विमुत्ताभरणबुंदो सुहसिणाणोइयवसणधरो नरिंदो सिणाणसीहासणंमि पुव्वमुहो तत्थ निसीएइ । मद्दणिज्जाऽमद्दणिज्जठाणविउसा कलाविण्णुणो संवाहगनरा कैप्परुक्खपुप्फ-निज्जासमइएहिं पिव सुगंधिसहस्सप्पमुहतेल्लेहिं भूवई अभंगिति, मंस-द्वि-तया-लोमसुहहेऊहिं चउनिहसंवाहणाहिं मौय-मज्झ-दिढेहिं तिविहेहिं करलाहवप्पपयारेहिं नरिंदं संवाहिंति । तओ ते आयंसमिव अमिलाणकंतिभायणं भूवालं सुहुम-दिव्वचुण्णेण आसु 1 रजः । 2 स्थासकान् -दर्पणाकाराभूषणविशेषान् । 3 पृथक् पृथ्क्। 4 नृपमिव । 5 कलाविज्ञाः । 6 कल्पवृक्षपुष्पनिर्यासमयैः । 7 अभ्यञ्जन्ति । 8 आदर्शमिव । Page #136 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए uvvaha~ti । तओ काई हत्थुद्धरिअसुवण्णजलकुंभाओ सुंदरीओ, कीओ विय रययमैयपयकलसे धरतीओ अंगणाओ, अन्नाओ य नीलुप्पलब्भमकारि-इंदनीलपयकुंमे चारुपाणीसुं धरतीओ इत्थीओ, अवरा य नह-रयण-पहाजाल-चड्ढमाणाहिगसोहिरे कुंभे धरतीओ ललणाओ sugaMdhipavitaM'budhArAhiM पुढवीपैं देवया जिणिंदमिव कमेण nnhveire। bharahassa दिसिजयटुं पयाणं अह कयसिणाणो भूवालो कयदिव्वविलेश्णो सेयवसणेहिं सोहिओ, णेलाडपट्टे जसदुमस्स parohaMtAhiNavaM'kuraM पित्र चंदणतिलगं धरंतो, नियजसपुंजनिम्मलयर-मुत्तामैयालंकारे महंततारागणे गयणं पिच उव्वहंतो, कलसेण पासाओ विव किरणजालवीलिय-उण्हंसुणा किरीडेण विहूसिओ, परंगणाकरकमलेहिं मुहूं उक्खिविज्जमाणेहिं कण्णुत्तंसायमाणेहिं चामरेहिं विराइओ, सिरिगेहपोम्मरपउमदहेण हिमवंतो गिरीव. सुवण्णकुंभधर-सेय-च्छत्तेण उवसोहिओ, पतिहारेहिं पिव सव्वया सव्वओ संणिहिय-भत्तसोलसजक्खसहस्से हिं परिवरिओ, उत्तुंगकुंभसिहर-थगिय-दिसाणणं हत्थिरयणं वासवो एरावणं पिव आरोहेइ। तक्खणंमि उज्जियं गतो सो गयराओ उद्दाम-मय धाराहिं अवरो धाराधरो इव होत्था। पाणिणो उक्खेविऊण गयणं पल्लवियं कुणंतेहिं बंदिबुंदेहिं जुगवं जयजपारवो कुणिज्जइ । अह ताडिज्जमाणदुंदुही उच्चां नदंतो पहाणगायगो गाइगाओ इव दिसाओ वि नदावेइ । नीसेस-सेणिगाऽऽहवणकमि दुईभूयाई अवराई पि मंगलियवर-तुरियाई pnndNti। धाउसहियगिरीहिं पिव सिंदूरधरकुंभेहिं गएहिं, अणेगख्वधररेवंताऽऽसभमकरेहिं तुरंगेहि, नियमणोरहेहिं पिव बिसालमहारहेहि, सीहेहिं पिव वसंवयमहापरकमपाइक्केहिं च सह महीवालो सइण्णुत्थपरहि दिसं पच्छायणवत्थमिव कुणंतो पुव्वं पुष्वदिसं चलेइ । चक्कीणं रयणाई तंमि समए जक्खसहस्साऽहिट्ठियं चक्करयणं भाणुबिंबमिव नहंमि चलंतं सेणाए पुरओ चलेइ, तओ दंडेरयणधरो नामेणं सुसेणो सेणाणीरयणं आसरैयणं आरोहिय चक्कमिव चलेइ, नीसेस-संतिय-विहिम्मि मुत्तिमंतो संतिमंतुव्य पुरोहरयणं भरहनरिदेण समं चलेइ, सेण्णमि पैनिवासं दिव्वभोयणसंपायणक्खमं गिहवैरयणं जंगमा दाणसालेव गच्छइ, खंधावाराइकम्मं सत्तरं निम्माउं 'वीसकम्मेव खमो वढ्टैरयणं नरिंदेण सह वच्चेइ, चक्कवट्टिणो सयलखंधावारपमाग-वित्थरणसत्तिमंतं अच्चम्भुयं 1.ल्लात्त्प्त्त्त्ते। 2 viidditossnnaaNshunaa| 3 shaantikvidhau| 4 शान्तिमन्त्र इव पुरोधारेत्नम् । 5 सत्वरम् । 6 विश्वकर्मेव-देवशिल्पीव । Page #137 -------------------------------------------------------------------------- ________________ भरहस्स दिसिजत्ताए निग्गमणं । 113 चर्मरयणं छत्तरयणं च निज्जाइ, अंधयार-विद्धंसणक्खमाई पहाहिं सूर-ससिणो इव दुण्णि मणि-कागिणीरयणाइं भूवइणा सह पचलेइरे,सुरासुरवरेसत्थाणं सारपुग्गलेहिं निम्मियं पिव भासुरं खग्गैरयणं नरिंदेण सह जायि। तो चमूचक्केण परिवरिओ चक्कधरो भरहेसरो पडीहाराणुगो इव चक्काणुगो पहंमि गच्छेइ । तया जोइसिएहिं व अणुकूलेण पवणेण अणुकूलेहिं सउणेहिं पि तस्स सव्वओ दिसिविजओ सिओ। करिसगो हलेण पुढविं व सेण्णस्स पुरओ वच्चंतो सुमेणसेणाणी दंडरयणेण विसमं मग्गं समीकुणेइ, सेणुब्भवरय-कय-दुदिणं अंबरं रह-गय-पडागाहि बलागाहिं पिव सोहेइ, अपासिज्जमाणपज्जंता चक्कवटिणो सो सेणा सव्वत्थ वि अखलंतगई बीया गंगेव ल्क्खिज्जि। दिसाविजयमहूसवकम्मर्ट संदणा चिक्कारसद्दे हिं, तुरंगमा हेसिएहिं, गया गज्जिएहिं अण्णुण्णं तुवरिति इव । सेणुक्खयधूलीए वि साईणं कुंता रयच्छाइयभाणुकिरणे हसंता इव पयासंति, भत्तिमंतेहिं आवद्धमौडनरवईहिं परिवरिओ रायकुंजरो गच्छंतो भरहनरीसरो सामाणियदेवेहि इंदोव्व विराएइ । तं च चक्कं जोयणपज्जते गंतूण avacidRi, तओ य तप्पयाणाणुमाणाओ जोयणमाणं समुप्पण्णं । तओ जोयणपमाणपयाणेण वच्चंतो भरहनरि कैवयदिणेहिं गंगाए दाहिणकूलं पावेइ, तत्थ भरहनिवो निरंतर-विविह-निय-सेण्णनिवासेहिं गंगायड-विउलभूमि संकडीकुणंतो वीसामं विहेइ । तया मंदाइणीनईए तडमेइणी झरंतगय-मयजलेहिं पाउसकालु व्व पंकिला होइ, गंगानईए निम्मलप्पवाहे करिवरा वारिहिम्मि वारिधरुव्व सेच्छाए वारीई गिण्हेइरे, मुहूं मुहं ऐवेगेण उप्पवमाणा तुरंगमा तरंगभमदाइणो तत्थ सिणायंति, परिस्समाओ अब्भंतरसंपविट्ठ-गयाऽऽस-महिस-वसहेहिं वीसुं सा सरिया जायनूयण-मगरा इव कीरै, तडस्थिअनरिंदं सिग्धं अणुकूलं हौं इच्छंतीव गंगा तरंगसंजायसीयरेहिं सेणाए परिस्समं हरेइ, महीभुयस्स तीए महईए सेणाए सेविज्जमाणा गंगा वि अरीणं जसो इब सज्जो किसी होइ, भागीरहीतीरुप्पण्ण-देवदारुरुक्खा तस्स सेण्णगयरायाणं जत्तेणं विणा आणालथंभयं जंति, तक्खणे हत्थारोहा हत्थीणं कए आसत्थ-सल्लगी-कण्णिआरु-उंबरपल्लवे परसूहि छिदंति, सेणीभूया सहस्ससो निबद्धा वाइणो उण्णयकण्णपल्लवेहिं तोरणाई कुणमाणा इव विरायंति, आसपालगा बंधणं व आसाणं पुरओ जवेण 'मउट्ठ-मुग्ग-चणग-जवप्पमुहाणि णिहिति, विणीयानयरीए इव तत्थ सिबिरंमि तया चच्चराइं तिगाइं च हटागं च पंतीओ हवंति, चारुपडविणिम्मिय-गूढ-मह-थूल 1 श्रेष्ठशस्त्राणाम् । 2 अम्बरम्-गगनम् । 3 सादिनां-अश्ववाराणाम् । 4 म्न्दाकिनीन्द्याः-ग्ण्गान्द्याः। 5 परिश्रमात् । 6 आनालस्तम्भताम् । 7 अश्वत्थ-सल्लकी-कर्णिकारो-दुम्बरपल्लवान् । 8 मकुष्टः-मठ । Page #138 -------------------------------------------------------------------------- ________________ सरिउसहनाहचरिए ऽपडौडीहिं सुसंठिआ सबसेणिगा पुव्वनियपासाए न सैरंति, सइण्णाणं कंटगसोहणकज्ज दिसंता इव उद्या समी-कक्कंधु-बब्बूल-सरिस-कंटकिल्लतरुणो लिहेइरे, 'सिगयामइयभागीरहीतीरतलंमि वेसरा सामिणो अग्गे भिच्चा इव लुटेति । केई जणा कट्ठाई आहरंति, केयण सरियाजलाई, केइ दुव्वाइभारे, केई सागफलाई, केई चुल्लिगाओ खणंति, केवि तंडुले खडेइरे, केई अग्गि जालेइ, केई ओयणं पएइ, केवि तत्थ नियघरंमिव्व निम्मलजले हिं एगत्थ सिणाइरे, सिणाया केवि अप्पाणं सुगंधिधूवेहिं धूवेज्जा, पुरओ मुंजमाणपत्तिणो केवि सैरं भुजंति, केयण इत्थीहिं सह विलेवणेहिं अंग विलिंपंति, कीलामेत्तेण लहणिज्जसवढे चक्कवहिस्स सिबिरंमि कोवि अप्पाणं मणयं पि कंडगायायं न मण्णंते । दिसिजत्ताए मागहतित्थाहिगारो___तंमि अहोरत्ते वैक्कते पभायकाले पुणो वि चक्करयणं चक्कवट्टी वि एगं जोयणं गच्छेइ, एवं दिणे दिणे जोयणपमाणप्पयाणेण गच्छंतो चक्काणुगो चक्की मागहं तित्थं समासाएइ । पुव्वसमुद्दतडंमि भरहनरिंदो नवजोयणवित्थरं दुवालसजोयणायाम खंधावारं निवेसेइ, तत्थ वैढैरयणं सव्वसइण्णाणं आवासे विहेइ, तह य धम्मिक्कहत्थिणो सालमिव एगं पोसहसालं निम्मवेइ । राया पोसहसालाए अणुद्वाणविहाणटुं पध्वयाओ केसरीव गयखंधाओ उत्तरेइ, पोसहसालाए गंतूण तत्थ भरहराया संजम-सामज्ज-लच्छी-सीहासणुवमं नवं दब्भसंथारयं संथरेइ, मागहतित्थकुमारदेवं च मणंसि काऊणं सो अत्थसिद्धीए पढमदुवारं अट्ठमं भत्तं पवज्जइ, स धवलवत्थधरो चत्तनेवत्थ-मालाविलेवणो चत्तसत्थो पुण्णपोसोसलं पोसहव्वयं गिण्हेइ, तमि दब्भसंथारए सो पोसहं जागरमाणो अव्वयपए सिद्धो इव निच्चलो नरिंदो चिट्ठइ, अट्ठमतवंते पुण्णपोसहो नरिंदो पोसहसालाए सरयन्भाओ आइच्चुव्व अहिगज्जुई निज्जाइ, तो सिणाणं काऊण सव्वत्थसंपायणकुसलो राया जहविहिं बलिविहिं विहेइ, 'विहिव्णुणो हि विहिं नहि वीसरंति' / जंगमं पासायमिव उड्ढपडागाझयर्थभं, सत्थागारमिव अणेगसत्य-सेणि-विहूसि, चउदिसाविजयसिरीणं आहवणत्थं पिव उच्चएहिं.टणकारकरचारुचौघंटाओ धरतं, पवणेहिं पिव वेगवंतेहिं, पंचाणणेहिं पिव धीरेहिं तुरंगमेहिं संजुत्तं रहं रहिपुंगवो भरहनरिंदो उवविसेइ । इंदस्स मायलिसारहिव्व रण्णो भारविसेसण्णू सारही रस्सि-चालणमेत्तेण तुरंगमे नोएइ । महागयगिरि-संघो महा 1 पटकुटी-तंबु, रावटी. / 2 स्मरन्ति । 3 कर्कन्धुः-बदरी । 4 सिक्ताम्य्-वालुकाम्य्ः। 5 स्वैरम् । 6 कटकायातं सैन्यागतम् । 7 साम्राज्यलक्ष्मी । 8 रश्मि -रज्जुः । Page #139 -------------------------------------------------------------------------- ________________ दिसिजत्ताए माघ्तित्थाहिगारो। सयड-'मगरुक्केरो चवल-हय-कल्लोलो विविह सत्थाऽहि-भीसणो उच्छलंतभूमिरयवेलो रहनिग्योसगज्जिओ भरहनरिंदो बीओ समुद्दो इव समुदं पइ गच्छेइ । तओ तसियमगरसमूहाऽऽरावेहिं संवडिढयजलनिग्योसो सो रहेण समुद्दरस नाहिपमाणं जलं अवगाहेइ । तओ एगं हत्थं धणुहमज्झमि बीअं तु जीआरोवणढाणं मि ठविऊण सो पंचमीमयंकविडंबगं धणुं जीआरूढं विहेइ । भरहेसरो हत्थेण धणुहजीअं किंचि आयड्रिहऊण धणुव्वेओंकारमिव उच्चएणं टंकारं कारवेइ, तो निवो पायालदारनिग्गच्छंतनागरायाणुहारगं नियनामंकियं वाणं तूणीराओ आकडढेइ, सिहंगुलिसरिसमुट्ठीए पुंखग्गभागंमि धरिऊण अरीणं वैरदंडमिव बाणं सिजिणीए निहेइ, सोवण्णकण्णाभूसणस्स पउमनालसोहाधरं तं सोवण्णं सरं कण्णंतं जाव सो आकड्ढेइ, महीभत्तुणो पसरंतनहरयणमरीईहिं सोयरेहिं पिव वेढिओ स सायगो सोहेइ, आकड्ढियधणुमज्झत्थिओ दिप्पमाणो स सरो पसारिय-जमाऽऽणणचलंतजीहा-लीलं धरेइ, धणुहमंडलमज्झत्थो सो मज्झमो पुढवीबई मंडलब्भतरवटिसूरुव्व दारुणो विराएइ, तया 'मं थाणाओ चालिस्सइ, अहवा में निग्गहिस्सई' त्ति चिंताउरो इव लवणंबुही खुहिओ संजाओ । अह नरवरिंदो नागकुमाराऽसुरकुमार-सुवण्णकुमाराइदेवेहिं बाहिं मज्झे मुहे पुंखमि य सव्वया अहिट्ठियं सिक्खादाणभयंकरं आणागरं यं पिव महावाणं मागहतित्थेस अहि विसज्जेइ, उद्दामपक्ख-मुक्कार-रव-चायालिय-नहंगणो सो सरो गरुलोव्व तक्खणं निज्जाइ, तया नरिंदकोदंडाओ निग्गच्छंतो सो सायगो जलहराओ विज्जुदंडो इव गयणाओ उक्कग्गी व वन्हिणो ऽफुलिंगो मिव तावसाओ तेउलेसेव सूरकंतमणित्तो अग्गीव सकहत्थाओ वैरं पिव सोहेइ । सो सायगो खणेण दुवालसजोयणाई ऐक्कमित्ता मागहवइणो सहाइ हियए सल्लं व पडेइ । तया अकम्हा तेण कंडपडणेण मागहतित्थराभो दंडाभिघाएण पन्नगो इव भिसं कुप्पइ । दारुणं कोदण्डं पिव भमुहाणं जुगं वकं कुणंतो, पलीत्तवहिकणे इव तंबाई लोयणाई धरंतो, "भत्थापुडाइं इव नासिगापुडाई "उप्फुल्लाई कुणंतो, तक्खगसप्परायस्स अणुजायं इव अहरदलं "फोरंतो, नहयलंमि केउणो व्य णिडालंमि लेहाओ घडेतो सो मागहतित्थवई गारुलिओ सप्पमिव दाहिणहत्थेण सरं गिण्हमाणो वामहत्थेण सत्तुकवोलव्य आसणं तालिंतो विसजालासरिसिं वायं वएइ । अरे अपत्थिय-पत्थओ वीरमाणी अवियारिय-कज्जकारी दुद्दबुद्धी को अम्हाणं एईए सहाए सरं पक्खिवित्था ?, एरावणदंते छिंदिऊण "ताडंके 1 मकरोत्करः । 2 ज्यारोप्न्न्स्थाने। 3 ज्यारूढम् । 4 धनुर्वेद-ओंकारमिव । 5 शिजिन्यां--धनुर्गुणे । 6 ओज्ञाकरम् । 7 उल्काग्नीव्। 8 स्फुलिङ्ग इव । 9 ध्रुवोर्युगं वक्रम् । 10 भत्रापुटे । 11 उत्फुल्ले-विकसिते । 12 स्फोरयन् । 13 केतूनिव । 11 ताडङ्कान्-कर्णभूषणविशेषान् । Page #140 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरि काउं को इच्छेज्जा ?, गरुलस्स पक्खेहिं सिरोभूसणं विहेउं को इच्छइ ?, नागरायस्स सिरमणिमालं घेत्तुं को चिंतेइ ?, भाणुणो तुरंगमे हरिउं को वा वियारेइ ?, पक्खिराओ सप्पस्स गव्वं मिव तस्स दप्पं अहं हरिस्सं एवं बवंतो मागहाहिवो वेगेण उटेइ, बिलाओ उरगं पिव सो कोसाओ खग्गदंडं करिसेइ, करिसिऊण गयणमि धूमकेउब्भमप्पयं तं कंपावेइ । तक्खणंमि सागरवेलेव दुव्वारो अस्स सयलोऽवि परिवारो जुगवं सकोवाडंबरं उठेइ । तया केई खग्गेहि आगासं किण्ह-विज्जुमैयमिव कुणेइरे, केवि य निम्मल-'वसुनंदएहि अणेगमयंकमैयं गयणं कुणंति, केई अंतलिक्खमि कयंतदंतसेणीहिं निम्मिए इव अच्चंतनिसिए कुंते उल्लालंति, केई वन्हिजीहासरिसपरसुणो भभाडंति, केवि राहुसरिसभयंकरपज्जंतभागे मोग्गरे गिण्हेइरे, अण्णे वैर-कोडिपयंडसूलसत्थाई करंमि धरिति, अवरे जम-दंड-चंडे दंडे उक्खिवंते, केवि वेरि-. विप्फोडण-कारणं करप्फोडणं कुणेइरे, केइ उज्जियं मेहनायं व सीहनायं विहेइरे, . केवि हण हणत्ति, केइ गिण्ह गिण्ह त्ति, केइ य चिट्ठसु चिट्ठसु, केयण जाहि जाहि त्ति बवंति । इअ जाव तस्स परिवारो ऽचित्त-संरंभचेट्ठो होत्था ताव अमच्चो तं बाणं सम्मं निरिक्खेइ, सो तत्थ सरंमि दिव्वमंतक्खराणी व महासाराई उदाराई अक्खराइं अवलोएइ, जहा रज्जेण जै भे कन्ज, जीवियन्वेण वा जै । . कुणेह णो तओ सेवं, नियसव्वस्स दाणओ ॥ . ___ इअ सुरासुरनरिंदसमच्चिय-सिरिउसहसामिणो नंदणो अयं भरहचक्कवट्टी तुम्हाणं पच्चक्खं समादिसेइ । एवं मंती अक्खराइं ददतॄण ओहिणाणेणं य तं नच्चा सामिणो वाणं दंसिंतो उच्चएणं एवं बवेइ-भो भो सव्वे रायलोगा ! अवियारियकज्जकारीणं अंत्थबुद्धीए य सामिणो अणत्थदाईणं भत्तमाणीणं तुम्हाणं धिरत्यु, इह भरह खेत्तंमि पढमतित्थयरुसहसामिणो हि इमो भरहो पढमचक्कचट्टी अस्थि, स एसो दंडं मग्गेइ, इंदुब चंडसासणो य सो तुम्हाणं नियं सासणं धराविउं इच्छइ, कयाई समुद्दो सोसिज्जेज्जा, मेरुगिरी वि उद्धरिज्जेज्जा, कयंतो वि निहणिज्जेज्जा, दंभोली वि दलीएज्जा, वउवानलो वि विज्झाविज्जेज्जा तह वि कहंचण महीयलंमि चक्कवट्टी न जिणिज्जइ । तओ विउसवर ! देव ! मंदबुद्धी इमो लोगो वारिज्जौ, दंडो पौणीकीरौ, चक्क 1 उत्तमखङ्गविशेषैः । 2 उन्नमयन्ति । 3 'कोटिः-अग्रभागः । 4 चित्रसंरम्भचेष्टः । 5 युष्माकम् । 6 न:-अस्माकम् । 7 अर्थबुद्धया-हितबुद्धया । Page #141 -------------------------------------------------------------------------- ________________ दिसिजत्ताए व्र्दाम्तित्थाहिगारो। 117 वहिस्स य पणमिरो भवाहि । तया सो मागहाहिवो तं मंतिणो वायं सोच्चा ताणि य अक्खराइंदण गंधह स्थिणो गधं अग्याइऊण अण्णकरी इव उवसमेइ । तओ सो उवहारं तं च सरं गिहिऊण भरहनरिंदे उवेच्च पणमित्ता य एवं विण्णवेइ-हे सामि! कुमुयवणस्स पव्वससंकुब्य राय ! मज्झ अहुणा दैव्वजोगेणं दिट्ठिपहमि पाविओ सि, जह पढमतित्थयरो भयवंतो उसहसामी विजयै. तह तुमंपि पढमो चक्कवही विजयसु । एरावणसरिसो अण्णो को वि हत्थी नत्थि, वाउसरिच्छो अण्णो को बली नत्थि, आगासाओ परं पैमाणं न सिया तह तुम्हाणं सरिक्खो जगंमि अण्णो को वि पैमल्लो न । आकण्णाऽऽयड्ढियकोदंडाओ निग्गयं तुम्ह सायगं सक्स्स वज्जमिव सहि को समत्थो ?, पमत्तस्स मज्झोवरि पसायं कुणंतेण तुमए कायचविण्णवणटुं वेत्तिअपुरिसो व्व एसो सरो पेसिओ, हे नाह ! महीनाहसिरोमणि ! अओ परं अहं तुम्हाणं आण सिरंमि सिरोमणि मिव धारिस्स, सामि ! इमंसि मागहतित्थंमि तुमए ठविओ तुम्हाण पुव्वदिसाए विजयत्थंभो इव निदंभभत्तिभरो अहं ठास्सामि, एए अम्हे इमं च रज्जं एसो सव्वो परिच्छओ अण्णं पि जं तं तुम्हेच्चयं चेव, नियपाइक्कन्व अम्हे पसासाहि इअ. वोत्तूणं सो देवो चक्कवहिणो तं सरं तं च मागहतित्थजलं किरीडं कुंडले वि अप्पेइ । भरहनरिंदो तं च पडिच्छेइ, मागहाहिवई च सकारेइ, महंतपुरिसा हि सेवोवणयवच्छला हुंति' / अह पत्थिवो रहं वालिऊण तेणच्चिय पहेण नियखंधावारं इंदो अमरावैमिव आगच्छेइ । रहाओ अवरोहिऊण अंगं च पक्खालिऊण सपरिवारो भरहनरिंदो अहमभत्तस्स पारणं कुणेइ, तो वसुहाधवो चक्कस्सेव उवणयस्स मागहणाहस्स महिड्ढीए अट्टाहियामहूसवं विहेइ । अठ्ठाहियामहमि समत्ते आइच्चरहनिग्गयमिव तेएहिं 'उब्वणं चक्करयणं गयणंमि चलेइ । दिसिजत्ताए वरदामतित्थाहिगारो तो चक्कं दाहिणदिसाए वरदामतित्थं पइ वच्चेइ, चक्कवट्टी य पाइ-उवसग्गा धाउगणं पिव तं चक्कं अणुगच्छेइ । राया पैदिणं जोयणामेत्तपयाणेहिं गच्छंतो माणसं रायसुव्व दाहिणंबुनिहिं पावेइ, एला-लवंग-लइंबली-कक्कोल-बहले दाहिणसागरतडंमि सेण्णाई आवासेइ, तत्थ वड्ढगी पुवमिव चक्कवट्टिस्स सासणाओ सयलसेण्णस्स आवासे पोसहसालं च रएइ । भरहनरिंदो वरदामदेवं चित्तंमि काऊण अट्ठमतवं कुणेइ, पोसहागारंमि पोसहव्वयं च गिण्हेइ, पुणंभि पोसहमि नरिंदो पोस 1 पर्वशशाङ्कः । 2 उल्बणं-प्रचण्डम् । 3 प्रायुपसर्गाः 4 लवली-लताविशेषः । कंकोल:-वृक्षविशेषः । Page #142 -------------------------------------------------------------------------- ________________ 118 सिरिउसहनाहचरिए हसालाओ बाहिरं निग्गंतूण धणुहधराणं वरो सो कालपुढे धणुं उवादेइ, सव्वओ सुवण्णरैयं रयणकोडीहिं खइयं जयसिरीए वासागारं रहं सो आरोहेइ, देवेण पासाओ इव स महारहो ऽउरालागारधारिणा नरदेवेण अईव सोहेइ, aNukUlapavaNalolapaDAgAmaMDiyaM'baro सो संदणवरो अंभोनिहिमि जाणपत्तमिव पविसेइ । तत्थ रहंगनाहि प्पमाणं जलनिहिणो जलं गंतूण रहग्गस्थिअ-सारहिखलियहएहिं रहो चिट्ठइ । तओ सो आइरियो सीसमिव पुढवीवई धणुहं आणमिऊण गुणारूढं विहेइ , संगाम-नाडयारंभनंदिनिग्योससमं कालस्स य आहवणमंतमिव जीयाटंकारं सो कुणेइ, सरहिणो भालंतरालरैयतिलगसिरिसोहाहरं वाणं आकरिसित्ता निवो सरासणंमि निहेइ, वंकीकयधणुहस्स मझमि धुरा-भमगरं सरं महीनाहो कण्णपज्जंतं उवाणेइ, कण्णंतसमागयं 'हं किं कुणेमि' त्ति विण्णतितल्लिच्छं तं बाणं राया वरदामाहिवइं पइ विस्ज्जेइ। . सेल्लेहिं पडंतवैरभमेण, पण्णगेहिं गरुलभमेण, समुद्देण अवरवडवग्गिभमेण य सभयं पेक्खिओ सो सायगो गयणं पयासिंतो दुवालसजोयणं गंतूण वरदामपइणो परिसाए ऽउक्केव सो पडिओ । तया सो वरदामबई विदेसि-पेसियघायकारगनरमिव पुरओ पडियं तं बाणं पेक्खिऊण कुप्पइ, उच्छलंतसागरुब्व उब्भमिय-भमुह-तरंगिओ वरदामेसो उद्दामं वायं वएइ-केण अज्ज सुत्तो सिंघो पाएण फासिऊण प्रबोहिओ !, मच्चुणा अज्ज कास पत्तं वाइउं उक्खेविअं!, अहवा कुहिब जीवियवाओ उप्पण्णवेरग्गो को रहसा मम परिसाए सरं पक्खिवित्था ?, तं अणेणच्चिय बाणेण हणेमि त्ति वरदामराओ उहाय सको हत्थेण तं बाणं गिण्हेइ, तओ मागहाहीसरो इव सो वरदामेसरो चक्किस्स सरंमि ताई अक्खराइं पेक्खेइ, अही नागदमणिमिव ताई अक्खराइं पेक्खिऊण वरदामपई वि सज्जो उनसमेइ, ई य बवेइ-किण्हसप्पस्स चेविलं दाउं उज्जओ मंडूगो पिच, दंतिणो सिंगेहिं पहरिउं इच्छंतो उरब्भो इव, दंतेहिं गिरिं पाडिउं इच्छमाणो हत्थिन मंदबुद्धी अहं भरहेण चक्कवट्टिणा सद्धिं जुझिउं इच्छामि, हौ, अज्जावि नो किंचि विणलु ति सो बवंतो दिव्वाई पाहुडाई उवाणेउं निए नरे स्मादिसेइ। तओ तं सरं अब्भुयाई च पाहुडाई गिहिऊण सो इंदो सिरिउसहज्झयं व भरहनरिंदै अभिगच्छेइ, सो नमिऊण तं एवं वएइ-हे पुढवीवै! तुम्ह दूएणेव सरेण समाहूओ है इह समागच्छित्था, इहागयं तुमं भूमीस ! जओ सयं न समागओ, तओ अन्नाणिणो 1 सचित-व्याप्तम् । 2 उदाराकार्धारिन्नो। 3 रथाङ्गम्-चक्रम् । 4 ज्यों । 5 शरधेः-तूणीरस्य । 6 उल्केव । 7 विद्वेषि0-शत्रुः । 8 उद्भ्रान्तभ्रतरङ्गितः । 9 चपेटाम् । Page #143 -------------------------------------------------------------------------- ________________ दिसिजत्ताए फास्तित्थाहिगारो। 119 मज्झ दोसं सहसु, 'जं अग्णाणया दोसं निन्हवेइ', परिस्संतेण आसमो इव, तिसाउरेण पुण्णसरोवरं व हे सामि ! सामिरहिएण मए संपइ तुम सामी पत्तो असि, हे भूनाह ! अज्ज पभिई तुमए ठविओ अहं इह उदहिणो गिरिव्व भवंतस्स मज्जायाधरो चिटिसामित्ति वोत्तूण भत्तिभरनिभरो इमो भरहनरिंदस्स अग्गो ऽनासोकयमिव तंवाणं समप्पेइ, तह य भाणुपहाहिं गुंफियमिव पहा- पहासियदिसामुहं रयणमइअकडीमुत्तं सो भरहरायस्स देइ तह य भरहनदिंदस्स पुरओ चिरसंचियनियजसरासिमिव उज्जलमुत्तारासिंदुक्केइ, तह महीवइणो निम्मलुज्जयजुइं रयणागरस्स सव्वस्समिव रयणुकरं च उवदेइ । राया तं सव्वं गिण्हेइ, वरदाममैं च अणुगिहिऊण तं नियं कित्तिकारगं विव तत्थच्चिय ठवेइ, तो वरदामपई सपसायं आभासिऊण विसज्जित्ता य विजयवंतो पुढवीनाहो नियं सिविरं समागच्छेइ, रहाओ अवरोहिऊण सिणाणं च किच्चा सो रायमयंको अट्ठमभत्तस्स अंते परिजणेहि समं पारणं कुणेइ, तो सो वरदामपैस्स अट्ठाहियामहूसवं विहेइ, 'महंता हि लोगंमि महत्तणदाणटं अप्परं जणं स्ण्मान्निति'|. तो परक्कमेण अण्णो इंदुव्व चक्कवट्टी चक्काणुसारी पच्छिमदिसाए पहासाभिमुहं चलेइ, 'नीरंधेहि सइण्णरेणूहि सग्ग-पुढवीओ पूरितो कैपयपयाणेहिं सो पच्छिमसमुदं पावेइ, पूगी-तंबूली-नालीएरीवणाउलंमि उद हिणो पच्छिमतडंमि खधावारं विणिहेइ, तत्थ राया पहासनाहं उदिसिय अहमभत्तं विहेइ, पुव्वं व पोसहागारंमि पोसहं गिण्हेइ, पोसहवयपुणमि मेइणीवई रह समारुहिऊण अवरो वरुणदेवुव्व जलनिहिं पविसेइ, चक्कनाहिपमाण जल ऐक्कमिऊण संदणं ठविऊण धणुहं जीआरूढं बिहेइ, जयसिरिकीलावीणासरिसधणुहस्स तंतिमिव सिंजिणि हत्थेण उच्चएहिं वाएइ, नीरनिहिणो वेत्तदंडं वबाणपत्ताओ सरं कड्ढेइ, आसणे अतिहिमिव तं नरिंदो वाणासणंमि निवेसेइ तओ नरवई आइच्चबिंबाओ ऽआगिटुं एगं किरणमिव त सिलीमुहं पहासाहिमुहं खिवेइ, किरणेहिं गयण पयासिंतो स सरो बाउच वेगेण समुदस्स दुवालसजोयणं उलंधिऊण पहासेसस्स सहाए पडेइ । सरं पेक्खिऊण सोवि कुद्धो, तत्थ य अक्खराइं देक्खिऊण पयडीकय-रसंतरो नडुव्व सज्जो सो उनसमेइ, तं सायगं अण्णंपि उवाहारं च सय घेत्तूण सो पहासवई भरहनरिंद उवगच्छेइ, नमिऊण य एवं विण्णवेइ -अज्ज देव ! तुमए सामिणा भासिओ ह पहासो अम्हि, 'रविणो 1-न्यासीकृतमिव । 2 ढौकते । 3 नीरन्धेः-निश्छिद्रैः । 4 शिलिनीम्-धनुर्जीवाम् । 5 बान्न्यात्रात्-shrdheH। 6 आकृष्टम् । 7 शिलीमुखम्बाणम् । Page #144 -------------------------------------------------------------------------- ________________ 220 सिरिउसनाहचरिए करेहिं हि कमलाई पहासियाई हुंति' / पहु ! अहं पच्छिमदिसाए तुम्ह सामतराया इव ठाइस्सामि, अवणिसासण ! सव्वया य तुह सासण मत्थएण धरिस्सामित्ति वोतूण भरहनरिंदस्स पढमं पेसिअं तं सरं पाइको इव पहा सवई अप्पेइ, तो मुत्तसरूबनियतेयं व कडगाई कडीसुत्तं चूडामणि उरोमणि दीणाराइं च रण्णो अप्पेई, पुढवीवई तस्स आसासणकए तं सव्वं गिण्हेई, 'पढम पाहुडगहणं तं हि पहुणो पसायचिन्हं-', आलवालंमि पायवमिव तत्थच्चिय तं ठविउआण वेरिनिवारणो भरहनरिंदो पुणो खंधावारं समागच्छेइ, तैआ सो तक्कालं कप्परुक्खेणेव गिहिरयणेण उवणीयदिव्वभोयणेहिं अट्ठमतवपारण विहेइ । तओ नरिंदो पहासदेवस्स अट्टाहियामहूसवं कुणेई, पुव्वं हि सामंतमेत्तस्सावि पडिवत्तीओ उइयाओ । तो भूवई पयासो अणुदीवमिव अणुचक्कं गच्छंतो समुदस्स दाहिणदिसाए सिंधुमहानईए तडं पावेइ,तेणच्चिय 'नईरोहमग्गेण पुन्वाभिमुहं गंतूण पुढवीसो सिंधुदेवीसयणसमीवंमि खंधावारं निवेसेइ । सो सिंधुदेवि मणसि काऊणं अट्ठमं तवं विहेइ, तो वायाहयतरंगुव्व सिंधुदेवीए आसणं चलेइ, तओ सा ओहिनाणेण समागयं चक्करहि जाणिऊण दिव्वेहि पभूएहि पाहुडेहिं तं अच्चिउं उवागच्छेइ, तओ गयणत्थिआ सा जय जयति आसीसापुत्वयं वएइ-तुम्हाणं किंकरी होऊण इह अहं चिट्ठामि, आदिससु,किं तुव कुणेमु ? ति वोत्तण सा सिरिदेवीए सव्वस्समिव निहीणं संतैमिव अहुत्तरं रयणभरियकुंभसहस्सं, तह कित्ति-जयसिरीणं सह उव्वहिउं जोग्गाई दुण्णि रयण भदासणाईच, नागरायसिरोरयणाई उद्धरिऊण विणिम्मिए दिप्पंतरयणमइए बाहुरक्खगे य, मज्झभागंमि उक्किण्ण-मूरबिंबसोहे कडगे, मौयमुढिगेज्झाई दिव्ववसणाई च नरिंदस्स देइ । सिंधुराओ इव स नरिंदो सिंधुदेवीए तं सव्वं पडिगिहिऊण तं च पसायालावेण पमोइत्ता विसज्जेइ । अह सो भूवईणं वरो अहिणव-पुण्णिमा-चंदसोयर-सुवण्णभायणे अट्ठमभत्तस्स पारणं करेइ । तो सो नरदेवो सिंधुदेवीए अट्ठाहिआमहं विहेऊण अग्गगामिणेव चक्केण दंसिज्जमाण पहो पुरओ चलेइ । भरहेसरो उत्तरपुरच्छिमदिसाए कमेण वच्चंतो भरहखेतड्ढदुगसीमाधरं वेयड्ढपव्वयं पावेइ, तस्स य दक्खिणिल्लनियंबभागे वित्थारायामसोहियं निवसणमिव खंधावार निवेसेइ । तत्थ य पुढवीवई अट्ठमभत्तं कुणेइ, तेण य वेयड्ढगिरिकुमारस्स आसणं परिकंपेइ, सो वेयड्डुद्दिकुमारो ओहिनाणेण 'भरहखित्तं मि अयं पढमो चक्कवट्टी समुवण्णो शि जाणेइ । अह सो तत्थ समागंनूण आगासथिओ समाणो इमं ववेइ-'पहु ! 1 नदीरोधोमार्गेण । 2 बाहुरक्षकान् । 3 वस्त्रमिव । 4 वैताद्ध्याद्रिकुमार्ः। Page #145 -------------------------------------------------------------------------- ________________ 121 क्य्माल्देवाहिगारो। .जयसु जयसु एसो अहं तुव सेवगो अम्हि, मं पसाससु' त्ति वोत्तूणं सो कोसाहिवो व्व महग्याई रयणाई रयणालंकरणाई च देवदूसाइं च तह पयावसंपयाए कीलागेहसरिसाई बहुआई भदाइं भदासणाई अप्पेइ । महीवई तस्स तं च सव्वं पडिगिण्हेइ, 'भिच्चाणुग्गहहेउणा अलुद्धा वि सामिणो उवहारं गिण्हेइरे' / अह निवो तं संभासिऊण संगा. रवं विसज्जेइ, 'महंता हि समस्सियं साहारणजणं पि नावमण्णेइरे', तो पुढवीवई अट्ठमभत्तस्स पारणं तह य वेयड्ढगिरिदेवस्स अट्ठाहियामहूसवं कुणेइ । तओ चक्करयणं तमिस्सगुहं उदिसिऊण चलेइ, राया वि पयण्णेसंगरसेव तस्स पिट्टओ गच्छेइ, कमेण तमिस्सगुहासमीवे गंतूण नरिंदो गिरिणो हिटुंमि ओइण्णाई विजाहरपुराणीव सेण्णाई आवासेइ। कयमालदेवाहिगारो अह भूवालो कयमालदेवं मणंसि काऊणं अट्ठमं तवं समायरेइ, तस्स य देवस्स आसणं चलेइ, सो अवहिनाणाओ समागयं चकवहि नच्चा चिरेणागयं गुरुमिव तं च अतिहिं अच्चिउं आगच्छेइ, 'हे सामि ! एयंमि तमिस्सादुवारंमि तुम्ह दुवारपालुव्व अहं अम्हि' त्ति बवंतो महीभत्तुस्स स सेवं पडिवज्जित्ता इत्थीरयणोइयं अणुत्तमं तिलगचउद्दसं दिव्वाभरणसंभारं सो वियरेइ, तह य पुव्वं तयहमिव धारियाई तस्स जोग्गाई मल्लाई, दिवाइं च वसणाई आयरेण देइ । राया तं सव्वं गिण्हेइ, 'कयत्था वि नरिंदा दिसिविजयसिरीए चिन्हरूवदिसादंडं न चयंति', ऐमहंतेण पसारण भरहनिवो तं . * संभासिय अज्झयणपज्जते उवज्झाओ सीसमिव विसज्जेइ । 'पिहन्भूएहिं नियंसेहिं इव भूमिठवियभायणेहिं भुंजमाणेहिं रायकुंजरेहिं समं सो पारणं कुणेइ, तओ सो कयमालदेवस्स अट्ठाहियामहोच्छवं कुणेइ, 'पणिवारण गहिया पहवो किं न कुणंति' / सिंधुनईए परतडस्थिअमिलिच्छाणं विजो। अण्णया इलावई ससेणनामं सेणावई आहविऊण हरिणेगमेसिदेवं इंदोव्व आदिसेइ, तुम चम्मरयणेण सिंधुनई उत्तरिऊण सिंधु-सागर-वेयड्ढसीमाधरं दाहिणिल्लसिंधु 'निक्खुडं साहेसु, तत्थ मिलिच्छे बोरीवणव्य आयुहलट्ठीहिं तालिऊणं चित्तचम्मरयणस्स संव्वस्सफलं आहरेहि । तओ स सेणाहिबई तत्थुप्पन्नो इव जलत्थलजायनि 1 सगौरवम्-सादरम् । 2 पदान्वेषकस्येव । 3 पृथग्भूतैनिजांशैरिव । 1 निष्कुटम्-पर्वतविशेषम् । 5 बदरीवनवत् । 6 सर्वस्वफलम् । Page #146 -------------------------------------------------------------------------- ________________ 122 सिरिउसहनाहचरिए म्मुण्णयभागाणं अण्णेसिं च दुग्ग-थलाणं 'मग्गविऊ, परक्कमेण सिंहो, तेएण सूरो, धिसणागुणेहिं बिहप्पई, संपुण्णलक्खणो सव्वमिलेच्छभासाविसारओ सामिणो सासणं पसायमिव सिरसा अंगीकरेइ । भरहनरकी पणमित्ता नियावासे गंतूणं अप्पणो पडिविंबरूवे इव सामंताइणो पयाणढं निदिसेइ । अह सो सिणाणं काऊण कयबलिकम्मो महामुल्ल-थेवभूसणो संवम्मिओ कयपायच्छित्त-कौय-मंगलो, जयसिरीए आलिंगणाय पक्खित्तबाहलयं व दिव्य-रयण-गेवेज्जयं कंठे धरितो. पट्टहत्थिव्य चिन्ह पटेण सोहमाणो, उच्चएहिं गहियसत्थो, कडीभागे मुत्तसरूवसत्तिमिव छुरियं धरंतो, जुद्धं काउं पिट्टओ विउविए बाहुदंडे इव अतुच्छ-सरलागी-सुवण्णमइए दुणि सरहिणो धरंतो, गणनायग-दंडनायग-सेटि-सत्थवाह-संधिवाल-चरप्पमुहेहिं जुवराओ इव परिवरिओ सो सेणाहिवई niccala'ggAsaNo तेण आसणेण सहप्पण्णो इव नंगुप्रणयं गयरयणं आरोहेइ । सेयच्छत्तचामरेहिं सोहिरो अमरोवमो सो चरणंगुट्टसण्णाए वारणं पेरेइ, भरहनरिंदस्स अड्ढसेण्णेण सह सिंधुनईतडंमि गंतूण उद्धय-शुलीए सेउबंधमिव कुणंतो सो तत्थ चिटई । जं फासियं समाणं दुवालस जोयणाई वड्ढई, जत्थ य पभायसमयंमि उत्ताइं धण्णाई दिणच्चए निष्फज्जति, जं च नै-द्रह-समुद्दजलेसुं तारणक्खमं, तं चम्मरयणं सेणावई हत्थेण संफासेइ । तं चम्मरयणं सलिलोवरि पक्खित्तं तेल्लमिव नेसग्गियपहावेण तीरदुगं पसरेइ । तओ सो चमूनाहो तेण चम्मरयणेण सेणाए सह मग्गेणेव उत्तरिऊण नईए परं तीरं पावेइ, सिंधुनईए तं सव्वं दाहिणनिक्खुडं साहिउं इच्छमाणो सो सेणावई तत्थ कप्पंतकालसमुद्दो व्व पसरेइ, तओ घणुनिग्योसबुंकार-दारुणो रणसुगो सिंघो व्व स लीलामेत्तेण च्चिय सिंह लजणे पराजिणेइ, बब्बरलोगे मुल्लगहिए किंकरे इव वसीकुणेइ, टंकणनरे तुरंगमे इव रायचिन्हेण अंकेइ, जलरहियरयणागरमिव रयणमाणिकभरियं जवणदीवं स नरसिंहो लीलाए जएइ । तेण कालमुहा मिलेच्छा तहा जिणिज्जंति, जहा असुंजमाणा अवि ते मुहंमि पंचंगुलीदलाई पक्खिवंति । तस्स पसरंतस्स समाणस्स जोणगनामा मिलेच्छा पवणाओ पायवपल्लवा इव परंमुहा हुंति । अवराओ अवि वेयड्ढगिरिसमा. सण्णसंठिआओ मिलेच्छजाईओ सो गारुलिओ अहीणं जाईओ इव जिणेइ । पोढपयावपसरो अणिवारियं पसरंतो सो सेणाणी सूरो आगासमिव सव्वं कच्छदेसभूमि अकमेड, एवं सीहो वणमिव सव्वं निक्खुडं अक्कमित्ता कच्छदेसमग्गभूमीए सो सेणावई सत्थो होऊण चिढइ । तत्थ मिलेच्छभूवइणो विचित्तोवायणेहिं सद्धिं भत्तीए इत्थीओ पियमिव सेणा- . 1 मार्गविद् । 2 नगोन्नतम् । 3 निष्पद्यन्ते । 4 बूक्कारः-गर्जना । Page #147 -------------------------------------------------------------------------- ________________ 123 सुसेणस्स मिलेच्छ्विजो। वई समावडंति, केई सुवण्णगिरिसिहरसरिसे रयणसुवण्णुकरे, केवि य चलियविंझपव्वयसरिच्छे गए दिति, केई ऐक्कंतभाणुतुरंगमे तुरंगये, केइ अंजणनिप्पण्णे देवरहुवमे रहे, अण्ण पि जं तत्थ सारभूयं तं सव्वं तस्स वियरंति, 'गिरित्तो वि सरियाए आकढियं रयणं रयणागरंमि गच्छेज्जा' / तओ ते सव्वे सेणावई वयंति-अम्हे अओ परं तुम्ह नियोगिणो इव निदेसगरा नियनियविसएसं ठाइरसामो ति । तओ सो सेणावई जहरिहं ते सव्वे राइणो सकारिऊणं विसज्जेइ, पुव्वं व सिंधुनई सुहेण उत्तरिऊण कित्तिवल्लीणं दोहलमिव मिलेच्छेहितो आहडं सव्वं तं दंडं दंडनायगो चक्कवटिस्स पुरओ टुक्केइ । अह चक्केवट्टिणा पसाएणं सो चमूवई सक्कारिओ विसज्जियो य समाणो पहिट्ठो नियावासं समागच्छेइ । भरहनरिंदो औज्झाए व्व तत्थ चिठेइ, 'सिंहो हि जत्थ वि पयाइ तस्स तं चिय नियं ठाणं' / तमिस्सगुहाए दुवारुग्घाडणं एगया भूवई चमूवई बोल्लाविऊण आदिसेइ--'तमिस्सगुहाए कवाडदुगं उग्याडेसु' एयं सोच्चा सेणावई नरवइणो आणं मालमिव मत्थएणं घेत्तूर्ण तमिस्सागुहाए अवि दुरं गंतूणं चिहैः । अह तत्थ कयमालदेवं मणसि किच्चा सो सेणावई अट्ठमतवं कुणेइ, 'सब्याओ हि सिद्धिओ तवमूलाओ hu~ti' / अट्ठमतवंमि पुण्णे सो सेणावई सिणाण काऊणं सेयवसगपक्खधरो सिणाणघराओ सरोवराओ रायहंमुब्ध निजाइ, तओ लीलासुवण्णारविदव्य सुवण्णनिम्मियं धृवदहणं पाणिणा घेत्तूणं तमिस्सगुहादुवारं समासादेइ, तत्थ कवाडदुगं अवलोइऊण सो पणमेइ, 'सत्तिमंता वि महंतपुरिसा पढमं सामनीइं पौंजंति' / तत्थ सो बेयढ-संचरंत-विज्जाहर-थी-थंभणोसहं अट्ठाहियामहूसवं महिड्ढीए विहेइ । तओ सो सेणाणी मंतवाई मंडलमिव अखंडतंदुलेहि मंगलकारणं अहमंगलं आलिहेई, आलिहिऊण इंदस्स बज्जमिव वैरिविणासणं चकवहिणो दंडरयणं नियहत्थेण उवादेइ । कबाडदुगं पहरिउं इच्छंतो सो सत्तट्ठपयाइं ओसरेइ, 'गयंदो वि हि पहरिस्समाणो मणयं अवसरै च्चिय', ओसरिऊणं आओज्जमिव तं कंदरं उच्चएहिं गज्जाविंतो सेणाणी तिक्खुत्तो तेण दंडेण कवाडदुगं ताडेइ । तया वेयड्ढगिरिणो बाढं निमिल्लियलोयणा इव वज्जनिम्मिया ते दुण्णि कबाडा उग्घडंति । तओ दंडताडणाओ ते कवाडा उग्घडंता तड-तडत्ति कुणंता उच्चएण कंदंतीव । सेणानाहो उत्तरभरहखंडाणं जयपत्थाणमंगलरूवं तं कवाडुग्घाडणसमायारं चक्कवट्टिणो विष्णवेइ । अह भरहनरिंदो चंदुव्व परूढपोढविक्कमो हस्थिरयणं समारूढो तमिस्सगुहाए ओगच्छेइ । 1 आहृतम् । 2 आतोद्यम् । 3 निमीलितलोचने इव । Page #148 -------------------------------------------------------------------------- ________________ 124 सिरिउसहनाहचरिप मणिरयण-कागिणीरयणाणं वण्णणं___ सिहाबंधणेणव्व सिरसंठिएण जेण कयावि हि तिरियनराऽमरुब्भवा उबसग्गा न जायंते, जेण अंधयारं पिव असेसं दुहं पणासेइ, जेण य सत्यघाया विव रोगा न पभवंति, तं जक्खसहस्सेण अहिंडियं चौरंगुलपमाणं भक्खरुव्व उज्जोयगं मणिरयणं भरहनरिंदो उवादेइ । हत्थिणो दाहिणे कुंभत्थलंमि पुण्णकलसे सुवण्णपिहाणं व्य तं निहेऊण सत्तुनिसूअणो चौरंगचमूचक्कजुत्तो चक्काणुसारी केसरीव नरकेसरी गुहादुवारं पविसंतो सो नरिंदो असुवण्णपमाण ch|लागार्ण् दुवालसंसियं समयलं माणुम्माणपमाणसंजुयं जक्खसहस्सेण सव्वया अहिट्ठियं अटुकण्णियाजुयं duvAlasajoyaNabhUmipajjataM'dhayAraviNAsakAraNaM अहिगरणीसंठाणसरिसं सूर-ससि-अनलसरिसप्पहं चौरंगुलपमाणं कागिणीरयणं गिण्हेइ । तेण कागिणीरयणेण सो गोमुत्तिगाकमेण दोसुं गुहा-पासे सुं जोणयंते जोयणंते इक्किक्कजोयणुज्जोयकारगाई मंडलाई आलिहंतो वच्चै । ताई सव्वाइं मंडलाइं तत्थ धणुहपंचसयाऽऽयामाई एगूणपण्णासं जायाई। कल्लाणकारगो चक्कवट्टी महीयलंमि जाव जीवै ताव य सा गुहा उग्याडियाणणा ताई च मंडलाई थाईई चिट्ठति । चक्करयणाणुसारिचक्कवहिस्स पिट्ठाणुगामिणी सा सेणा मंडलाणं तेण पयासेण अक्खलिया मुहं संचरेइ । तया घावट्टिणो संचरंतीहिं चमूहि सा गुहा असुराइबलेहि रयणप्पहामझभाग पिव आभासेइ, मंथणदंडेण मथुणिआ इव अभंतरसंचरंतचमूचक्केण सा गुहा उद्दामनिग्घोसा जाया, तया संचाररहिओ वि गुहापहो रहेहिं सीमंतिओ, सज्जो य तुरंगमखुरेहिं खुण्णकक्करो नयरीपहो इव जाओ। अंतग्गएण तेण सेणालोएण तिरिच्छत्तणमावण्णा सा कंदरा लोगनालीव होत्था। उम्म्ग्ग्-निम्ग्ग्नीओ। अह अणुक्कमेण गच्छमाणो भरहनरिंदो तमिस्सागुहाए मज्झभागंमि हिवसणोवरित्थिय-कडीमेहलाओ विव उम्मग्गा-निमग्गानामाओ नईओ पावेइ। दाहिणुत्तरभरहखेतद्धभागाओ आगच्छमाणाणं नराणं नदीमिसेण वेयड्ढगिरिणा आणालेहाओ कयाओ इव ताओ नईओ संति । तासु उम्मग्गानईए सिला वि हि तुंबीफलं पिव उम्मज्जेइ तरेइ a, तह निमग्गानईए सिला इव तुबीफलंपि उ निमज्जइ । तमिस्सागुहाए पुन्वभित्तीओ विनिग्गयाओ ताओ नईओ पच्छिमभित्तीए मज्झेण गंतूणं सिंधुनईए संगम पावेइरे। . 1 षड्-दलाकारं-षट्पत्रस्येव शोभावत् । 2 द्वादशाश्रिकं द्वादशकोणकम् । 3 लोहकारोपकरणविशेषः । 4 स्थायीनि(स्थितिम्न्ति)| 5 मन्थनकलशः । 6 सीमन्तितः-खण्डितः छिन्नश्च । 7 तिरश्चीनत्वम् । Page #149 -------------------------------------------------------------------------- ________________ तमिस्सगुहाओ बाहिरं निग्ग्म्न्न्ण्। 125 .तासु नईसु वड्ढैरयणं वेयड्ढगिरिकुमारस्स एपंतसेज्जमिव अणवज्ज आयामं पंज्जं निबंधेइ, सा पज्जा खणेण होइ, चक्कयटिस्स वइढइणो खलु गेहागारकप्पतरुत्तो हि गेहाइनिम्मवणे कालक्खेवो न होज्जा। मुसिलिटुसंधोहिं बहूहि पि पाहाणेहिं कया सा पज्जा तावंत-पमाणिक्क-पासाणघडिआ विव विराएइ, पाणिव्व समयला, वजमिव दिढयमा सा पज्जा गुहादुवारकवाडेहिं निम्मिया इव ल्क्खिज्जि। सेणासहियचक्कवट्टी सुहेण च्चिय दुहतराओ वि ताओ नईओ उत्तरेइ । कमेण मेइणीवई चमूए सह गच्छंतो उत्तरदिसामुहोवमं गुहाए उत्तरं दुवारं आसादेइ । तीए गुहाए कवाडा दाहिणदुवारकवाडाणं आघायनिग्योसं आयण्णि ऊण भीया विव खणेण sayameva ugghddeire| तया विघडमाणा ते कवाडा सरसरत्ति सहेण चक्किसेण्णस्स गमणपेरणं कुणंति इव नजंति । गुहाए पासभित्तीहि सह ते कवाडा तह संसिलिसिय संठिया जह तत्थ अभूयपुव्वा विव कवाडा लक्खिज्जति । गुहाओ बाहिरं निग्गमणं ___ अह पढमं अन्भमज्झाओ आइच्चो इव चक्कवहिणो पुरोगं चक्कं गुहामज्झाओ निस्सरेइ, तो पायालविवरेण बलिंदो इव महंतेण तेण गुहादुवारेण महीनाहो निज्जाइ, तो विझगिरिगभराओ इव तीए गुहाए नीसंकलीलागमणसोहिरा दंतिणो निगच्छति, अंभोहिमज्झनिग्गच्छंत-सूरवाइ-विडंविणो वाइणो वग्गुं वग्गंता गुहाओ निजंति, सिरिमंतगेहगम्भाओ इव वेयैढकंदराओ अक्खया संदणा अवि नियनिणाएहि गयणं नादयंता नीसरंति, फएण्डियवम्मीअवयणाओ पन्नगा इव गुहामुहाओ महोयंसिणो पाइका वि सज्जो विणिवडंति । एवं भरहनरिंदो वेयड्ढगिरिणो पण्णासजोयणायाम तं कंदरं ऐक्कमिय उत्तरभरहक्खेत्तं विजेउं पविसेइ । तत्थ आवाया नाम चिलाया भूमिथिआ दाणवा विव दुम्मया अड्ढा महोयंसिणो दित्ता निवसति । ते अविच्छिण्णमहापासायसयणासणवाहणा अणप्पसुवण्णरयया कुबेरस्स गोत्तिणो विव संति, बहुजीवधणा बहुदासपरिवारा देवुज्जाणदुमा इव पाएण अनायपरिभवा, अणेगजुद्धसुं 'निव्वूढवलसत्तिणो ते सइ महासयडभारेसुं वसहवरा इव । तत्थ कयंतुव्व पसज्झ भरहनरिंदमि पसप्पंतमि ताणं अणिसंसिणो भयंगरा उप्पाया संजाया । तया चलंतभरहसइण्णपब्भारभारेहिं पीलिया पकंपियघरोज्जाणा वसुंधरा पकंपेइ, चक्क 1 प्द्याम्-मार्ग्म्। 2 गह्वरात् । 3 वाजिनः । 4 vlgu-sundrm| 5 विदीर्णवल्मीकमुखात् । 6 महौजस्विनः । 7 किराताः। 8 नियूंढः paarproptH। 9 प्राग्भार:-प्रकृष्टः । Page #150 -------------------------------------------------------------------------- ________________ 126 WAAAAAAmnna सिरिउसनाहचरिए वहिणो दिगंतगामि-पोढपयावेहिं इव दावाणलसोयरा दिसासु दाहा संजायते, खरंतेण राइण सव्वाओ दिसाओ रयस्सलाओ इत्थीओ इव अच्चंतं अणालोगणभायणं हवंति । जलहिंमि दुस्सैव-कूरनिग्योसा परुप्परं अप्फालंता गाहा इव दुव्याया वियंभेइरे, उम्मुआई पिव समत्तमिलेच्छवग्गाणं खोमणस्स निबंधणं गयणाओ सव्वओ उका निवडंति, कुट्टियकयंतस्स भूभीए हत्थदिग्णपहारा इव महानिग्योसभीसणा वज्जनिग्योसा हुंति, समुबसप्पंतीए कयंतसिरीए छत्ताई पिव नहयलंमि थाणे थाणे काग दिललागं मंडलाइं भमंति । अह सुवण्णसण्णाह-परसु-कुंतरस्सीहिं गयणमि थिअं सहस्सरसि कोडिरस्सिमिव कुणंतं, पयंड दंड-कोदंड-मोग्गरेहिं आगासं दंतुरं कुणमाणं, झयथिय वग्ध-सिंघ-सप्प-तसिय-खेयरीगणं, महागय-घडा-जलहरेहिं अंधगारियदिसाणणं, जमागण परिफद्धि-रहग्गथियमगराणणं, तुरंगाणं खुराधाएहिं भूमि फाडंतमिव, घोरजयतुरियरवेहिं अंबरं फोडतमिव, अग्गगामिणा मंगलगहेण आइच्चमिव चक्केण भीसणं आगच्छंतं भरहं ददणं ते चिलाया अईव कुप्पंति । उत्तरभरहम्मि किरायाणं विजो। ते चिलाया कूरगहमेत्तिविडंविणो मिहो संमिलिऊण अवणिं संहरिउं इच्छमाणा इव सक्कोहं बवेइरे-मुरुक्ख-पुरिसो विव सिरी-हिरी थी-कित्ति विवन्जिओ, बालुब्व मंदबुद्धी, अपत्थियपत्थगो इमो को अस्थि ?, परिक्खीणपुण्णचौहसीओ हीणलक्खणो हरिणो सोहगुहं इव अम्हाणं विसयं आगच्छेइ, तओ महावाया जलहरं पिव उद्धयागारं पसरंतमवि एयं दिसोदिसि खणेणं पक्खिवामोत्ति उच्चएहिं ववमाणा संभूय सरहा पैमेहं पिव जुद्धाय भरहं पइ उटुंति । अह ते किराडवइणो कुम्म पिद्वि-ha~DDa-खंडेहिं निम्मियसन्नाहे धरेइरे । मत्थयधरियउड्ढकेसेहि निसायर-सिर-सोहं दिसंताई, रिच्छाइकेसच्छण्णाई सिरत्तीणाई ते धरंति । ताणं रणुक्कंठया अहो ! जेणं महूसाहेण ऊससंतदेहत्तणाओ सण्णाहजालिया पुणरुत्तं तुट्टेइरे, 'अम्हाणं किं अवरो रक्खगो' त्ति अमरिसवसाओ इव ताणं उड्ढकेससिरेसु सिरेंक्काई न चिट्ठति, केइ किराडा कुविय-कीणास-भिउडि कुडिलाई सिंग-घडियाई धणु काई जीवारूढाई लीलाए धरिति, के वि जयसिरिलीलासेज्जासरिच्छे संगामव्वारे भयंकरे खग्गे कोसाओ आकरिसंति, केइ जमस्स अणुबंधवो विव दंडे धरेइरे, केवि . 1 रजसा धूल्या । 2 दुःश्रवः । 3 उल्मुकानि-उंबाडीयु । 4 उल्का ज्वालारहिततेजःसमूहः । 5 चिल्ल्ः-स्म्झी। 6 शरभाः अष्टापदाः । 7 अस्थि । 8 shirstraannaani| 9 वारंवारम् । 10 shirskaani| Page #151 -------------------------------------------------------------------------- ________________ www uttarabharahammi किरायाणं विजो। 127 नहयले केउणो विव कुंते नट्टयंति, केवि रणूसवे आमंतियजमरायस्स पीइसंपायणटुं सत्तूणं मूलाए आरोविउं पिव मूलाई धरेइरे, केई अरि-चडग-चक्कपाणहरे सेणपक्खिणो इव लोहसल्ले करंमि निहेइरे, अवरे नहयलाओ तारागणं पाडिउं इच्छंता इव उद्धरेहिं हत्थेहिं मोग्गरे सज्जो गिण्हेइरे, अण्णे वि संगामकरणिच्छाए विविहाई सत्थाई धरंति, विसं विणा उरगुन्य तत्थ सत्थं विणा कोवि न होज्जा । अह एगेण समएणं ega'ppANo इव रणरसलालसा ते सव्वे भरहसेण्णं समुदिसित्ता अहिधावंति । ते मिलेच्छा उप्पायमेहा करगे इव सत्थाई वरिसमाणा वेगेणं भरहस्स अग्गसेण्णेण सह जुझंति । तया भूमिमज्झाओ इव दिसामुहे हिंतो इव आगा. साओ इव मिलेच्छेहितो सव्वो सत्थाई पडंति । तया चिलायाणं बाणेहिं दुज्जणवयणेहिं इव भरहनरिंदसेणाए जं न भिण्णं तं न आसि, मिलेच्छसेण्णेण पैलोटिआ भरहेसपुरोगसाइणो वारिहिवेलाए नईमुहुम्मीओ ब्व वलंति, मिलेच्छसीहेसुं तिक्ख-सिलीमुहनहेहिं हणमाणेसुं समाणेसु विरससरं रसंता चकवट्टिणो हत्थिणो तसेइरे, मिलेच्छसुहडेहिं चंडदंडाउहेहिं पुणरुत्तं ताडिया चक्किणो पाइक्का गेंदुगा इव पलोदृमाणा पडंति, मिलेच्छसेण्णेण नरिंदसेणारहा गयाघाएहिं वैरघाएहिं गिरिणोव्व सच्छंदं विभइज्जंति, तंमि समरसागरंमि तिमिंगलेहिं पिव मिलिच्छेहिं नरिंदचमूनक्कचक्कं गसिय-तसियं संजायं । अह अणाहमिव पराजियं तं सेणं पासमाणो सुसेणसेणानाहो रण्णो आणाए व्व कोवेण णोदिओ स खणेण अरुणनयणो तंबवयणो नररूवेण अग्गी पिव सयं दुरिक्खणिज्जो होत्था। रक्खसराओ विव असेसे परसेणिगे ऽगसिउं सुसेणसेणावई सयं संणद्धो जाओ । तया ऊसाहससंतदेहत्तणेण ऐगाढत्तणं संपत्तं सेणावइणो तं सुवण्णमैयं कवयं तैयंतरमिव सोहै । सो चमूवई उच्चत्तणमि असीइ-अंगुलं, वित्थारंमि एग्णसयंगुलं दीहत्तणमि पुणो अठुत्तरसयंगुलं, बत्तीसंगुलुस्सेह-निरंतरुण्ण यमत्थयं चौरंगुलकणं वीसंगुल-बाहुग, सोलसंगुलजंघ चौरंगुलजाणुअं, चौरंगुलुच्चखुरं, बट्ट, वलियमझं, विसाल-संगय-नय-पसण्ण-पिहिसोहिरं, दुऊलतंतूहि पिव मौयलोमेहि संजुयं, पसत्यदुवालसावट्ट, सुद्ध-लक्खण-लक्खियं, सुजाय-जोव्वणपत्त सुगपिच्छ-हरियच्छविं, कसानिवायरहियं, सामिचित्ताणुगमगं,रयण-सुवण्ण-र्वग्गामिसाओ सिरीए बाहाहिं आसिलिट्ठमिव, महुरसरं कणंत-कंचणमय-खिखिणीजाले हिं अब्भंतरझणझणंतमहुगर 1 दृढैः उच्चकैश्च । 2 पर्यस्ताः । 3 महामत्स्यविशेषः । 4 त्वगन्तरमिव । 5 'बाहुकम् अग्रपादम् । 6 वल्गामिषाद् । Page #152 -------------------------------------------------------------------------- ________________ 128 सिरिउसहनाहचरिप पंकयमालेहिं पिव अच्चियं, पंचवण्णमणि-मिस्स सुवण्णालंकारकिरणेहिं अणुवमरूवपडागंकियमित्र सोहियाणणं, भोमग्गहकियं अंबरमिव कंचणकमलतिलगं, चामरुत्तंसमिसाओ अण्णे कण्णे धरंतं पिव, चक्कवहिस्स पुण्णेण आकड्ढियं इंदस्स वाहणं पिव, लालणाओ इत्र पडत-वंक-चलणे मुंचमाणं, अण्णरूवेण गरुलं पित्र, मुत्तिमंतपवण मिव खणेण जोयणसय-उल्लंघणे दिट्ठविक्रम, कद्दम- जल - पाहाण सक्करा-गइडाइ-विसम पएसाओ महाथली-गिरि-दरी-दुग्गाइ-थलाओ य उत्तारणक्खमं, ईसिं भूमिलग्गपायत्तणेण गयणमि संचरंतं पिव, धीमंत विणीयं पंचधाराजियस्समं कमलामोयनीसासं सक्खं जयं पिव नामेणं कमलावीलं तुरंगरायं आरोहेइ । तओ सो सेणावई दिग्यत्तणे पण्णासंगुलं वित्थारंमि सोलसंगुल बाहल्लंमि अड्डेंगुलं, सुवण्णरयणमइयेच्छरुं विमुत्तनिम्मोअ-पण्णगमिव कोसाओ निग्गयं, तिहधारं, बीयवज्ज पिव ऐदिढं, विचित्तपुक्खर-पंति-फुडवण्णविराइयं कयंतो पत्तं पिव सत्तणं खयगरं खग्गरयणं गिण्हेइ । तेण खग्गरयणेण सो सेणाणी जायपक्खो नागराओ इव, सण्णद्धो केसरीव स्ण्जाओ। तत्तो चमूपई गयणमि विज्जुदंडमिव चवलं असिं भमाडंतो रणकुसलं तुरंगवरं पेरेइ, जलकंतमणी जलं पिव सत्तूणं बलं फाडितो तेण वाइणा सह समरंगणं पविसेइ । तया सुसेणसेणावइणा हणिज्जमाणा केवि अरिणो हरिणा इव तसेइरे, के वि ससगा विव पडिऊण नेत्ताइं निमीलिऊण चिट्ठति, अवरे खेयमावण्णा रोहियवच्छा इव उड्ढं ciTheire, अण्णे कविणो व्य विसमहाणं आरोहंति । केसिपि तरूणं पत्ताई विव सत्याई, कासइ समंतओ कित्तीओ इव आयपत्ताई पडेइरे, काणं पि मंतथंभिया उरगा इव तुरगा चिट्ठति, कास वि मट्टियामैया विव संदणा भंजिजंति, केयण नियं पि अपरिचियमिव न पइक्खंत्ति, नियनियपाणाई घेत्तूणं सव्वे मिलेच्छा उ दिसोदिसं* पलायंति, एवं जलपूरेण तरुणो विव सुसेणसेणावइणा फ्लोट्टिया तेयरहिया ते बहूई जोयणाई दूरं ववगच्छंति । ते वायसा इव एगत्थ संमिलिऊण खणं आलोइत्ताणं आउरा मायरं व सिंधुमहानैं गच्छंति, तीए नईए धुलीमइयतडंमि मयग-सिणाणुज्जया इव ते संमिलिऊण सिकैयाउक्केरेहिं संथरे किच्चा उवविसति । ते नगिणगा उत्ताणगा समाणा नियकुलदेवे मेहमुहप्पमुहनागकुमारे चित्ते काऊणं अट्ठमतवं विहेइरे। अहमतवपज्जते चक्कवट्टिस्स तेयभयाओ विव नागकुमाराणं आसणाई कंपेइरे, ते ओहिनाणेण तहटिए दुखिए मिलिच्छे दणं ताण दुक्खेण पिउच्च अदिया तत्थ अभिगंतूणं तप्पुरओ पाउब्भवंति, 'भो ! तुम्हाणं चित्तंमि अहुणा इच्छिओ को अट्ठो ? बवेह' एवं अंतरिक्खथिआ ते देवा . 1 चामरोत्तंसमिषात् । 2 गादि-| 3 गुहा । 4 कमलापीडं । 5 त्सरुः खङ्गमुष्टिः । 6 निर्मोकः srpcukkH। 7 kpyH| 8 पर्यस्ताः । 9 सिक्तोत्क्रैः। Page #153 -------------------------------------------------------------------------- ________________ भरहस्स दिसिज्त्ता। 129 चिलाए भासेइरे। गयणसंठिअमेहमुहनागकुमारदेवे दणं अचंततिसिआ विव भालपटेसुं निबद्धंजलिणो ते वयंति-पुवं अणकंते अम्हाणं देसे अहुणा कोवि आगओ अस्थि, जह सो गच्छेज्जा तह कुणेह त्ति । ते मेहमुहदेवा एवं कहिति-महिंदो विव देवासुरनरिंदाणमवि अजयणिज्जो अयं भरहचक्कवट्टी अस्थि, 'टंकाणं गिरिपासाणो व्व महीयलंमि चक्कवट्टी मंत-तंत-विस-सत्थ-वन्हि-विज्जाईणं अगोयरो होइ, तह वि हि तुम्हाण अणुरोहेण अम्हे इमस्स उवसगं करिस्सामु त्ति वोत्तूण ते तिरोहिया। तक्खणाओ कज्जलसामवण्णा जलहरा भूमीयलाओ उड्डे ऊण अंभोहिणो इव नहयलं भरता संजायते, ते विज्जुरूवतज्जणीए चक्कवहिस्स सेणं तज्जंतीव, उज्जियगज्जियरवेहि असई अक्कोसंतीव नजति, तक्खणंमि ते मेहा नरिंदखंधावारस्स चुण्णकरणलं तप्पमाणुज्जयवैरसिलोवमा अवरिं चिट्ठति, ते लोहग्गेहिं इव नाराएहिं विव दंडेहि पिव जलधाराहिं वरिसिउं तत्थ पट्टति, सवओ वि मेहजलेण भूयले पूरिज्जमाणे तत्थ रहा नावा विव, गयाइणो मगरा इव दीसंति, कालरत्तिव्व फुरंतेण तेण मेहंधयारेण आइच्चो कत्थ गओ इव, पव्वया पणट्ठा विव आसि। तयाणि महीयलंमि एगंधयारत्तणं च इक्कजलभावो य त्ति जुगवं दुणि धम्मा स्ण्जाया। चक्कघट्टी वि अणिठ-दाइणि उक्किट्ठवुट्टि पेक्खिऊण नियहत्थेण पियभिच्चं पिव चम्मरयणं फासेइ, चक्कवट्टिकरफुडं तं चम्मरयणं उत्तरदिसिपवणेण वारिधरो विव दुवालसजोयणाई वइइढत्था, समुहमज्झस्स भूयले विव जलोवरिथिए तंमि चम्मरयणे समारुहिय ससेणिओ नरिंदो चिहेइ । तह विडुमेहिं खीरसमुद्दमिव ऐचारूहि नवनवैसहस्सेहिं सुवण्णसलागाहिं मंडियं, नालेण पंकयमिव वण-गंथिविहीणेण सरलत्तणरेहिरेण सुवण्णदंडेण सोहियं, जलाऽऽतव-वाउ-रेणुरक्खणक्खमं छत्तं पुढवीवई पाणिणा फरिसेइ, तं च चम्मरयणं व वड्ढेइ । नरिंदो अंधयारविणासणटं छत्तदंडस्स उवरि तेएण ऐक्कंतभाणुं मणिरयणं त्थ्वेइ। तया छत्तचम्मरयणाणं तं संपुढं तरंतं अंडं पिव विराएइ, तओ पहुडिं लोगंमि 'बम्हंडं' ति कप्पणा होत्था । गिहिरयणप्पहावओ सुक्खेत्तंमि विव चम्मरयणंमि पच्चूसे ववियाई धण्णाई सायं निप्फैजंति, तह पभाए उत्ता कोहंड-पालक्का-मूलगाइणो दिणंते जायंते, दिणमुहंमि वविया चूय-कयलीपमुहफलदुमा महापुरिसाणं पारंभा विव दिवसपज्जते फलेइरे, तत्थ थिआ पमुइयजणा एयाई धण्ण-साग-फलाई भुंजंति । उज्जाणकेलिगयमणूसा इव सेण्ण-परिस्समं न जाणेइरे, एवं भरहनरवई सपरिवारो नियपासायत्थिओ विव तत्थ चम्मरयणच्छत्तरयणमझंमि सत्थो अवचिठेइ । तया तत्थ कप्पंतकालुब्ब अविरयवरिसमाणाणं ताणं 1 पाषाणभेदनशस्त्राणाम् । 2 असकृत् । 3 निष्पद्यन्ते । 4 पालक्या-शाकविशेषः । 17 Page #154 -------------------------------------------------------------------------- ________________ 130 सिरिउसहनाहचरिए नागकुमारदेवाणं सत्त अहोरत्ताई होत्था । 'के एए पावा मम एरिसमुवसगं काउंसमुज्जय' त्ति भरहनरिंदस्स भावं वियाणिय अह ते महोयंसिणो सया संनिहिया सोलससहस्साई जक्खा सण्णद्धा बद्धतूणीराऽजियारूढधणुक्का कोहानलेण सव्वओ सव्वे डहिउं इच्छंता आगच्छिऊण मेहमुहनागकुमारे एवं baveire-'are वराया! जडा विव तुम्हे महीनाहं चक्कवहि भरहेसरं किं न जाणेह ? वीसस्स वि अजयणीए अमुंमि नरिंदमि अयं आरंभो दंतीणं महासिलुच्चए दंतपहारो इव तुम्हाणं चिय विपत्तीए सिया, एवं समाणे वि मंकुणा विव सिग्धं अवगच्छेह, अण्णह तुम्हाणं बाई अदिट्ठपुन्बो अवमच्चू होही' इअ ताणं जक्खाणं वयणं समाकण्णिऊण अच्चंतवाउला ते मेहमुहा देवा इंदजालिया इंदजालं पिव खणेण तं मेहवलं सहरेइरे, तओ य ते मेहमुहदेवा चिलाए उवगंतूण karhiti'tumhe गंतूणं भरहनरिंदं सरणं अंगीकुणेह' ति । तओ ताणं वयणसवणेण हयासा ते मिलेच्छा अणण्णसरणा सरणं भरहेसरं सरणहं गतूण अहीणं फणामणिणो विव एगो पुंजीकयमणिणो, मेरुणो य अंतसारं पिव चारुचामीकरुक्केरं, आसरयणपडिबिंबाई इव आसाणं लक्खाइं पाहुडंमि अप्पिति, नमिऊण य मत्थए निबद्धंजलिणो ते बंदीणं सहोयरा इव चाडुगन्भियवायाए उच्चएहिं भरहचक्कवटियो वएइरे विजएसु जगन्नाह !, पयंडाखंडविक्कम ! / आखंडलो इवासि तुं, छक्खंडखोणिमंडले ॥ नरवै ! अम्हाणं भूमीए वप्पसरिसवेयड्ढपव्वयस्स गुहापइओलिं तुमं विणा उग्घाडिउं को समत्थो ?, आगासंमि जोइसचक्कं पिव जलोवरि खंधावारं धरि तुमं अंतरेण अण्णो को खमो ?, एवं अच्चन्भुयसत्तीए हे सामि ! सुरासुराणंपि अजेओ त्ति विण्णा ओ सि, अम्हाणं अण्णाणजायावराई सहसु, अहुणा अम्हाणं पिट्ठीए नवजीवाउं हत्थं देसु, इओ परं नाह ! तुम्हं आणावसबहिणो अम्हे इह ठाहिमो । किच्चविऊ भरहनरिंदो वि ते मिलिच्छे साहीणं किच्चा सक्कारिऊण य विसज्जेइ, 'उत्तमाणं हि पणामंतो कोहो होइ'| अह सुसेणसेणावई नरिंदाणाए गिरिसागरमज्जायं सिंधुनईए उत्तरनिक्खुडं साहिऊण समागच्छेइ । महीवई नियाऽऽरियजणसंगमेण अणज्जे वि आरियत्तणं काउं इच्छंतो विव भोगे उवभुंजमाणो चिरं तत्थ चिट्ठइ । अण्णया दिसाणं विजए pa~DibhU कंतिसोहिरं चक्करयणं आउहसालाओ निस्सरेइ, चुल्लहिमवंतगिरि पइ पुन्वदिसामग्गेण गच्छंतस्स चक्करयणस्स पहेण कुल्लाए पवाहो विव राया गच्छेइ, कईहिं पयाणेहिं 1 जीवारूढधनुष्काः । 2 प्रतोलीम् । 3 निष्कुटम् । 1 प्रतिभूः =साक्स्सी। 5 कुल्या=र्नीक । Page #155 -------------------------------------------------------------------------- ________________ भरहस्स दिसिज्त्ता। लीलाए गयंदो इव वच्चमाणो भूवई चुल्लहिमवंतगिरिणो दाहिणिल्लं नियंबभागं पावेइ, नरिंदो भुज-तगर-देवदारु-वणाउलंमि तंमि ठाणंमि महिंदो पंडगवणंमि विव सिबिरं निहेइ, तत्थ य उसहनंदणो चुल्लहिमवंतगिरिकुमारं उद्दिसिऊण अट्ठमं तवं कुणेइ, 'कज्जसिद्धीए तवो हि पढमं हवै मंगलं,' तओ य अट्ठमभत्तं ते पच्चूसकाले आइच्चो इव महातेयंसी नरिंदो रहारूढो सिबिर-समुद्दाओ निगच्छेइ, महीबईणं पढमो सो वेगेण गंतूण हिमवंतगिरि रहग्गभागेण तिक्खुत्तो ताडेइ, अह वेइसाह-टाणत्थिओ भूनाहो हिमवंतगिरिकुमारस्सोवरि नियनामंकियं सरं विसज्जेइ । हिमवंतगिरिकुमारदेवविजओ, उसहकुडम्मि नामलिहणं सो बाणो विहंगुन्य गयणेण बावत्तरि जोयणाई गंतूण हिमवंतगिरिकुमारस्स पुरओ पडेइ । सो देवो गओ अंकुसं पिव तं सरं पेक्खिऊण तक्कालं कोवेण लोहियाइयलोयणो जाओ, स करेण तं सरं घेत्तूणं तत्थ य नामक्खराई दट्टणं पण्णगर्दसणाओ दीवो विव समं पावेइ, तओस पहाणपुरिसेणव्य रण्णो तेण इसुणा सह उवायणाई गहिऊण भरहनरवई अभिगच्छेइ । अह सो अंतरिक्ख ट्ठिओ जय जयत्ति वोत्तूणं पढम भरहनरिंदस्स तं कंडं कंडगारो इव समप्पेइ, तओ सो कप्पतरुपुप्फमालं गोसीसचंदणं सब्बोसहीओ तह य सव्वओ सारं पोम्मदहनलं च भरहरायस्स देइ, पुणो सो पाहुडमिसेण दंडंमि कडगे बाहुरक्खे देवदूसबसणाई च पयच्छेइ, तओ हे सामि ! उत्तरदिसापज्जंते तुम्ह भिच्चो विव अहं चिट्ठिस्सं ति वोत्तूण विरमंतो सो रण्णा सकारिऊणं 'विसज्जिओ नियट्ठाणं गच्छेइ । भरहनरिंदो तस्स गिरिणो सिहर पिव सत्तणं मणोरहं पिव रहं पच्छा वालेइ, तो उसहसामिनंदणो उसहकूडगिरि गंतूण रहसीसेण तिक्खुत्तो तं गिरिं गयंदो दंतेणेव पहरेइ, तत्थ पुढवीवई रहं ठविऊणं हत्थेण कागिणीरयणं गिण्हेइ, तस्स गिरिस्स पुवकेंडगम्मि कागिणीरयणेण 'इमीए ओसप्पिणीए तैयार-पज्जतंमि अहं भरहो चक्कवट्टी अम्हि' त्ति वण्णे लिहेइ, तओ निअघिऊण सयायारो सो नियं खंधावारं आगच्छेइ, अट्ठमतवस्स य पारणं कुणेइ, तो नरीसरो चुल्लहिमवंतगिरिकुमारदेवस्स चक्कवट्टिसंपयाणुरूवं अट्ठाहियामहूसवं कुणेइ । गंगासिंधुमहानईणं अंतरालमहीयले अमायंतेहिं पिव गयणंमि 'उप्पवमाणेहिं तुरंगमेहिं, सइण्णभारपरिकिलंताऽवणिं सिंचिउकामेहि पिव मयजलपवाहं झरंतेहिं गंधसिंधुरेहि, उद्दामनेमिरेहाहिं पुढवि सीमंतेहिं अलंकियमिव 1 वैशाखम् संग्रामकाले संस्थान विशेषः । 2 लोहितायितः रक्तलोचनः । 3 सर्पदर्शनाद् दीपो निर्वाणमेति-इति लोकमान्यता । 4 काण्डकार iva । 5 kttkN-girimdhybhaagH| 6 उत्प्लवमानैः । Page #156 -------------------------------------------------------------------------- ________________ 132 सिरिउसहनाहचरिए कुणमाणेहिं उत्तमरहेहि, महीयले पसरंतेहिं अबीयपरक्कमेहि मणसमैयं दंसंतेहिं कोडिसंखपाइक्केहिं, आसवाराणुगामी जच्चमयंगओ इव चक्करयणाणुगामी चक्कवट्टी वच्चंतो वेयड्ढगिरिं पावेइ । नमि-विनमिचिज्जाहराणं विजओ-- तओ नमि-विणमि-विज्जाहरपइणो पइ पुढवीवई 'दंडमग्गणं मग्गणं पेसेइ । ते विज्जाहर-वर-वैणो तं च मग्गणं आलोइऊणं कोवाडोवसमाविट्ठा परुप्परं इअ वियारंति-इमस्स जंबूदीवदीवस्स एत्थ भरहखेत्तंमि अहुणा इमो भरहो पढमो चक्कवट्टी उप्पन्नो, अयं वसहकूडगिरिमि सयं चंदवि पिव नियं नामं लिहिऊण तओ वलिओ एत्थ समागओ, गयस्स आरोहगो इव अस्स वेयड्ढपव्वयस्स पासंमि कयट्ठाणो बाहुबल- . गविओ एसो अस्थि, तम्हा एसो जयाभिमाणी समाणो अम्हाहितो वि दंडं घेत्तुं इच्छंतो एयं पयर्ड सायगं अम्हाणमुवरि निक्खिवित्थ त्ति मण्णेमि एवं ते अन्नुन्नं वोत्तणं उहाय संगामकरणडं नियबलेहिं गिरिसिहरं ढक्कता नोसरंति । अह सोहम्मेसाणनाहाणं देवसेण्णाई पिव ताणं नमि-विणमीणं आणाए विज्जाहराऽणीगाई उवागच्छंति, ताणं उच्चएहि किलकिलारावेहिं वेयड्ढगिरी समंतओ हसेइ इव गज्जेइव्व फुट्टेइ विव विभाइ, विज्जाहरिंदसेवगा वेयड्ढस्स कंदरे इव सुवण्णमैयविसालदुंदुहिणो. बाएइरे, उत्तर-दक्षिणसेढीणं भूमि-गाम-नयराहिवा विचित्तरयणाभरणा रयणागर-सुया विव अक्खलंतगइणो गयणे गरुला इव नमि-विणमीहिं सद्धिं ताणं अवरा मुत्तीओ इव चलंति । केवि माणिक्कपहा-पहासियदिसिमुहे हिं विमाणेहि वेमाणियदेवेहिं असंलक्खणिज्जभेया वच्चेइरे, अण्णे सीअराऽऽसारवरिसीहिं पुक्खरावट्टमेहसरिसेहिं गजंतेहिं गंधसिंधुरेहिं गच्छंति, केइ इंदु-भाणुपमुहजोइसियाणं अच्छिण्णेहिं पिव सुवण्णरयणरैयरहेहिं चलेइरे, के वि गयगंमि वग्गुं वग्गंतेहिं वेगाऽइसयसालीहिं वाउकुमारेहिं पिच वाईहिं निग्गच्छेइरे, केई सत्थसमूहयाउलहत्था वजसंनाहधारिणो पवंगव्य पवमाणा पाइक्का जंति । अह ते नमिविणमिणो विज्जाहरसेणापरिवरिआ सण्णद्धा जुज्झिउं इच्छंता वेयड्ढगिरित्तो उत्तरिऊण भरहनरवई उक्गच्छेइरे । मणिमइयविमाणेहिं गयणं बहुसरमैयं पिव, पजलंतेहिं पहरणेहिं विज्जुमालामइयं पित्र, पयंडदुंदुहिसद्देहि मेहघोसमयमिव कुणंतं विज्जाहरसेण्णं आगासंमि भरहो पासेइ । तओ ऽअरे दंडइत्थि ! अम्हेहितो तुम दंडं घेत्तुं इच्छसि !' त्ति वयंता विज्जुम्मत्ता ते दुणि भरहनरिंदं संगामाय आहवंति । अह सो भरहनरिंदो 1 दंडमार्गणम्-दंडयाचकम् । 2 शीकरः=जलकणः । 3 आच्छिन्नैः बलात्कारगृहीतैः । 4 वल्गु= सुन्दरम् । 5 वाजिभिः तुर्ण्गैः। 6 दण्डार्थिन् । Page #157 -------------------------------------------------------------------------- ________________ भरहस्स दिसिज्त्ता। 133 ससेण्णेहि तहिं सह पच्चेअं जुगवं च विविहजुद्धेहिं जुज्झेइ, 'जं जयसिरीओ हि जुद्धण लहणीआउ' त्ति । एवं दुवालसबाससंगामकरणेण जिया ते विज्जाहरवइणो कयंजलिणो पणिवैय भरहनरवैं वयंति आइच्चोवरिं को तेओ?, वाउस्सोवरिं को जवी ? / ___ मोक्खस्सोवरिं किं सोक्खं ?, को य सूरो तुमोवरि ? ॥ हे उसहनंदण ! तुम्ह सणेण सक्खं अज्ज उसहभयवंतो दिट्ठो, अन्नाणाओ अम्हेहिं तुम जं जुज्झविओ तं सामि ! खमसु, पुरा उसहसामिणो अम्हे भिच्चा आसिमो, अहुणा तुम्ह वि सेवगच्चिय, 'सेवापउत्ती सामिव्व सामिनंदणे न लज्जाए सिया, दाहिणुत्तरभरहड्ढमज्झवट्टिवेयड्ढगिरिणो उभयपासेसुं तुव सासणेण इहं दुग्गपालव्य अम्हे ठाइस्सामो ति बोत्तूण विणमी नरिंदो उवहारं दाउं इच्छमाणो वि मग्गिउं इच्छंतो विव अंजलिं विहेऊण अच्छराहिं सिरिं पित्र आवगाहिं गंगं पिव सहस्ससंखाहिं सव्वओ वयंसाहिं परिवरियं नामेणं सुभदं इत्थिरयण थिरीभूयसिरिमित्र नियं दुहियं हरण्णो पदे । / इत्थीरयणं तं इत्थिरयणं केरिसं जहा-मुत्तं दाऊणं निम्मियं पिव समचौरंसागारं, तेलुक्कमावट्टि माणिक्कतेयपुंजमैयमिव, कयण्णूहि सेवगेहिं पिव सया जोब्बणेण सिरिमंतेहि नहेहि केसेहिं च अच्चंतं विरायमाणं, बलपदायग-दिव्योसहि व सव्वामयोवसमगं, दिनवारिव्व जहिच्छ-सी-उण्हसंफरिस, केसाईसुं तीसु ठाणे सुसामं, देहाईसु तीसु सेयं, करयलाईसुं तंबं, थणाईसु उण्णयं, नाहि-आईसु गहीरं, नियंबाइसु वित्थिण्णं लोयणाईसुदीहं, उयराइतीसुं किसं, केसपासेण मऊराणं कलावे जयंत, भालेण अहमीचंदं पराभवंत, रै-पीईणं 'कीला-दिग्घिआओ इव नयणाई धरंतं, भाल-लायण्ण-जलधारमिव दिग्धनासियं, नवसुवण्णाऽऽयंसेहिं पिव गल्लेहिं सोहिय, अंसलग्गकण्णेहि डोलाहिं पिब रेहिरं, सहजायबिंबफल-विडंबिणो अहरे धरंतं, वैज्ज-खंड-सेणि-सरिससोहिर-दंतेहि छज्जिरं, उयरं पित्र तिरेहासोहियकंठं, नलिणीनालसरलाओ बिसकोमलाओ बाहाओ धरमाणं, मयणस्स कल्लाणकलसे विव थणे धरतं, नाहि-वावी-तीर-दुरुत्वावलिमिव रोमालिं वहमाणं, कामस्स सेज्जाए इव विसालनियंबभागेण तह य डोलासुवण्णथंभेहिं पिच उरूहि विराइयं, जंघाहिं हरिणीजंघाओ अहरीकुणंतं, पाणीहिं पिव पाएहिं पंकयाई पराभवंतं, पाणिपायंगुलिदलेहि 1 श्यामम् । 2 क्रीडादीर्घिके क्रीडावाप्यौ । 3 आदर्शाभ्याम् । 4 दोलाभ्याम् । 5 वज्रखण्डाः हीरककणाः । पाणिभ्यामिव । Page #158 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए पल्लवियवल्लिमिव, पयासंत-नहरयणेहिं रयणायलतडिमिव, विसालसच्छकोमलवसणेहि चलंत-मौय पवण-जायलहरीहिं नई पिव सोहमाणं, निम्मलपहातरंगियमणोरमावयवेहि रयणसुवण्णमयाई भूसणाई पि भूसयंतं, पिडओ छाहीए विव छत्तधारिणीए तह य हंसेहि पउमिणि पिव संचरंतचामरेहिं निसेवियं, एयारिसं इत्थिरयणं विण्णेयव्वं । तह नमिविज्जाहरिंदो वि महामुल्लाई स्यणाई भरहचक्कवट्टिणो समप्पेइ, 'गिहसमा. गयंमि सामिमि हि महप्पाणं अदेयं किं !' / अह भरहराएण विसज्जिआ ते नमिविणमिबिज्जाहरिंदा भवाओ विरज्जमाणा नियनियपुत्तेसुं रज्जाइं समारोविऊण उसहसामिणो अघिमूलंमि वयं गिण्हेइरे । गंगादेवो-नट्टमालदेवविजओ तओ वि चलंतचक्करयणस्स पिटुओ गच्छंतो भरहनरवई अमंदतेओ ऽमंदाइणीतडे समागच्छेइ, वसुमईनाहो जण्हवीसइयणस्स न अच्चासण्णे नाइमि सेण्णाई आवासेइ, सुसेण सेणावई नरिंदादेसेण सिंधुन्ध गंगं उत्तरिय गंगाए उत्तरनिक्खुडं साहेइ । तओ सो चक्कवट्टी अट्ठमभत्तेण गंगादेवि साहेइ, 'उवयारो समत्थाणं सज्जो हवै सिद्धीए' / सा गंगादेवी भरहनरिंदस्स रयणसिंघासणदुंगं अठुत्तरं च रयणकुंभसहस्सं समप्पेइ, तत्थ रूबलायण्णकिंकरीकयमयणं भरहनरवई दणं मंगा वि खोहं पावेइ, वयणमयंकाणुगय-तार-तारागणेहिं पिव मुत्तामइयविभूसणेहिं सव्वंगे विरायमाणा, वत्थरूवपरिणयाई नियपवाहजलाई पिव कयलीगम्भ-छल्लीसरिसाई वत्थाई धरंती, रोमंच-कंचुको दंचिर-थण-फुट्टियकंचुया सयंवरमालं पिव धवलं दिहि खिवंती, नेहगग्गरवायाए पत्थिवं गाढं पत्थिऊणं कीलिउं इच्छंती गंगादेवी कीलानिकेयणं नेइ । तत्य राया गंगादेवीए सह विविह-दिव्य-भोगे भुजमाणो एगदिण पिव वरिसाण सहस्सं सो ऐवाहेइ, कहंचि वि जण्हवि संबोहिऊण अणुण्णं च घेत्तूणं सो भरहो पबलबलेहिं सह खंडपवायागुहं अभिचलेइ । ___ अह बलेण ऐमहाबलो सो वि खंडपवायागुहाए दूरओ सेण्णं निवेसेइ, तत्य भूवई नट्टमालदेवं मणंसि किच्चा अट्ठमं तवं कुणेइ, तस्स य आसगं पकंपेइ । सो देवो ओहिनाणेण तत्थ आगयं भरहचक्कवटि जाणिऊण उवायणेहिं आगच्छेइ, छक्खंडपुढविवइणो भूरिभत्तिभरनिभरो सो देवो भूसणाई अप्पेइ, सेवं च पडिवज्जेइ । ' 1म्न्दाकिनी-ग्ण्गा। 2 सदनस्य । 3 छल्लीत्वचा । 4 उदञ्चनशीलः । Page #159 -------------------------------------------------------------------------- ________________ भरहस्स दिसिज्त्ता। 135 तओ विवेगवंतो नरिंदो कयनटें नडं पित्र नहमालसुरं पसायपुव्वयं विसज्जेइ, पारणं काऊण तस्स य देवस्स अट्ठाहियामहसवं विहेइ, तओ य सुसेणसेणावई 'खंडपवायगुहा उग्याडिज्जौ' त्ति आदिसेइ । तओ चमूनाहो नट्टमालदेवं मंतब्व मणंमि किच्चा पोसहसालाए अट्टमतवं करिऊणं पोसहं गिण्हेइ, अहमतवंते पोसहागाराओ नीसरिऊण पैट्टाए आयरिओ विव बलिविहिं विहेइ, तो य विहियपायच्छित्त-कौय-मंगलो महग्य-थेव-नेवत्थ-धरो धृवदहणं धरितो खंडपवायगुहं पयाइ, आलोगमेत्ते वि य नमिऊण तीए कवाडाई अच्चेइ, तओ य तत्थ अट्ठमंगलं लिहेइ । अह सो सेणावई कवाडुग्घाडणाय सत्तहपयाई अवसरिऊण कंचणमैयकुंचिगं पिच दंडरयण उवादेइ, तेण दंडरयणेण आहयं तं कवाडदुर्ग आइच्चरस्सि-पुट्ठ-पंकयकोसव्व उग्घडेइ, दुवारुग्घाडणसमायारं चक्कट्टिस्स निवेएइ । तओ सो भरहनरिंदो हत्थिखंधमारूढो गयस्स दाहिणकुंभदेसंमि मणिरयणं निवेसित्ता तं गुहं पविसेइ, सेणाहि अणुसरिज्जमाणो भरहो तिमिरविणासणटुं पुगमिव कागिणीरयणेण तत्थ मंडलाइं आलिहंतो वच्चै । गुहापच्छिमदिसाएं भित्तीए नीसरंतीओ पुव्वदिसाभित्तिमज्झभागेण गंतूण दुण्णि सहीओ सहीए इव जण्हवीनईए मिलंतीओ उम्मग्ग-निमग्गाभो नाम ताओ नईओ भूवई पावेइ । पुन्वमिव य पज्जाए तीओ वि नईओ सेणाए सह लंघेइ । तओ तीए गुहाए दक्खिणदुवारं सेण्ण-सल्लाऽऽउरेण वेयड्ढगिरिणा पेरिअं पिव खणेण सयं चिय उघडेइ । तओ नरीसरो तीए गुहामज्झाओ केसरिव्व निग्गच्छिऊण गंगाए पच्छिमतडंमि खंघा. वारं च निहे। नवनिहिणो-- तत्थ पुढवीवई नव निहिणो उदिसिता अट्टमतवं कुणेइ, 'पुव्वं हि उवज्जियलद्धीणं लंभणे मग्गपयंसगो तवो सिया' / अहमतवस्स पज्जते पच्चेगं जक्खसहस्सेण सह अहिटिया ते सइ विसुआ नव निहिणो भरहं अभिगच्छंति, तं जहा नेसप्पो अवि पंडुअ-पिंगल-सव्वरयणामया निहिणो । महपोम्म-कालया पुण, महकालो माणवो संखो ॥ ते य सव्वे निहिणो अट्टचक्कपैटाणा, असेहंमि अट्ठजोयणा, नवजोयणवित्थिण्णा, दीहत्तणे दुवालस-जोयणा, वेरुलिय-मणिकवाड-थगिय-वयणा कंचणमइआ रयणसंपुण्णा चन्दाइच्चलंछणा । ताणं निहीणं नामेहिं तयहिटायगा पल्लुवमाउसा नागकुमार 1 पथया सेतुना। 2 शल्यम शकुः, तेनातुरेण । Page #160 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए देवा तन्निवासिणो संति । तत्थ 1-नेसप्पनिहित्तो खंधावार-पुर-ग्गामाऽऽगरदोणेमुह-मडंब-पट्टणाणं विणिवेसणं होइ । 2-पंडुअनिहीओ माणुम्माण-पमाणाणं सव्वगणियस्स तह य धण्णाणं बीयाणं च संभवो सिया । 3-पिंगलाओ निहीओ नराणं नारीणं हत्थीणं वाईणं सव्वाभरणविही नज्जइ । 4-सव्वरयणामइए निहिम्मि एगिदियाई सत्त वि रयणाई सत्त य पंचिंदियरयणाई चक्कवटिस्स जायते । 5-महापउम-महानिहितो सबविच्छित्तिविसेसाणं सुद्धाणं वण्णजुत्ताणं च वत्थाणं समुप्पत्ती संजायै । 6-कालनिहित्तो भावि-भूयभावाणं वट्टमाणस्स य त्ति कालत्तयस्स नाणं किसिपमुहाई कम्माइं अन्नाई पि सिप्पाइं च हुंति । 7-महाकालनिहिमि विदमरयय-सुवण्ण-सिला-मुत्ताहल-लोहाणं तह लोहाइआगराणं समुन्भवो सिया । 8-माणवनिहित्तो जोहाणं आउहाणं सन्नाहाणं च संपयाओ असेसा वि जुद्धनीई दंडनोई य जाएइरे । 9-संखमहानिहीहिंतो चौहा कव्वनिप्फत्ती, नट्ट-नाडगाणं विही सव्वेसिं च तुरियाणं समुप्पत्ती भवै । एयारिसा नव निहिणो वयंति-'महाभाग ! तुम्हेच्चयपुण्णुदयवसीकया अम्हे गंगामुहमागहतित्थनिवासिणो तुमं अभिसमागया, जहिच्छं निरंतरं च उवभुंजसु पदेहि य, कया वि अंबुहिमि जलं झिज्जइ, अम्हे उ न झिज्जामो एवं सव्वेसु निहीतुं वसं पत्तेसु नरिंदो अट्ठमतवस्स पारणं ताणं च निहीणं अट्ठाहियामहुच्छवं कुणेइ । सुसेणसेणावई वि नरिंदाणाए गंगादक्खिणनिक्खुडं पल्लिं पिव लीलाए सव्वं साहिऊण समागच्छेइ । तत्थ पुढवीवई लीलाए अक्कंतपुव्वाऽवरपयोनिही बीओ वेयड्रढगिरिव्व बहुकालं चिट्ठइ । औज्झानयरीए पवेसमहसवो___ अण्णया भरहनरवइणो साहियाऽसेसभरहखित्तं गयणट्ठियं चक्कं औज्झासंमुहं चलेइ, तया भरहमहाराओ वि कयसिणाणो बलिकम्मं च विहेऊण सुणेवत्यधरो कंय-पायच्छित्तकौयमंगलो देवराओ इव महागयंदखंधारूढो, कप्पदुमेहिं पिव नवनिहीहिं पुट्ठकोसो, सुमंगलाए सुमिणाण भिण्ण-भिण्ण फलेहि पिव चउद्दसमहारयणेहिं निरंतरं परिवरिओ, रायाणं कुलसिरीहिं पिव कमेण परिणीयरायकन्नाहि बत्तीसाए सहस्सेहिं समण्णागओ, तह जणवयसमुप्पणावरबत्तीससहस्साऽइसुन्दरसुन्दरीहिं अच्छराहिं पिव परिसोहिओ, पाइक्केहिं व बत्तीसरायसहस्सेहिं चुलसीए य हय-गय-रह-सयसहस्सेहिं संजुत्तो, छण्णवइसुहडकोडीहिं ढक्कियभूयलो पढमपयाणदिवसाओ सहिवाससहस्सेसुं ऐक्कतेसु समाणेसु चक्कमग्गाणुसारी चलेइ । सेण्णुद्धयधूलीपूर-फरिस-मैलिणिए खेचरे वि भूमि-लूढिए विव करंतो, सेण्णभाराओ महीभेयसकुप्पारण भूमिमज्झवासिणो 1 द्रोणमुखम् जल-स्थलाभ्यां यत्र गमनं स्यात् तन्नगरम् । मडम्बम् यत्र योजनं यावद् प्रामो न स्यात् ताहकू स्थानम् । 2 विच्छित्तिः-रचना । 3 मलिनितान् । / शङ्कोत्पादेन । Page #161 -------------------------------------------------------------------------- ________________ भरहस्स औज्झाए पवेसा । वंतरे भुवणवइणो विय बीहावंतो, गौलंमि गौलंमि वियसंतनयणाणं गोवंगणाणं मक्खणं - अणग्यं अग्यं पित्र भत्तीए गिह माणो, वणंमि वर्णमि चिलायाणं कुंभि-कुंभत्थलुब्भूयमोत्तियपमुहपाहुडाई गिण्हंतो, पब्बए पव्वए पव्वयवासिभूवेहिं पुरओ ठवियं रयण-सुवण्णखणि-सारवत्थु अणेगसो अंगीकुणंतो, गामे गामे सोकंठियगामवुड्ढे बंधवे इव सपसायं गहियाऽगहियपाहुडेहिं अणुगिण्हंतो, खेत्तेहिंतो गावीओ इव वीसुं पसरियनियसेणिगे पयंड-नियाऽऽणालट्ठीए गामेहितो रक्खमाणो, पवंगमे इव रुक्खसमारूढगामिल्लदारगे तणए जणगो विव सहरिसं पासमाणो, सव्वया उबद्दवरहिय-धण-धन्नजीवधणेहिं गामाणं संपयं नियनीइलयाए फलं चिय पासंतो, नईओ पंकिलीकुणंतो, सरोवराई परिसोसंतो, वावी-कूवे य पायालविवरोवमे कुणमाणो, मलयगिरिपवणुब्व लोगाणं सुहं दितो दुन्विणीयाऽरिसासणो नरवई सणियं सणियं गच्छंतो विणीयानयरिं पावेइ । महीवई तीए नयरीए सहोयरमिव अतिहीभूय खंधावारं औज्झाए समीवंमि निवेसेइ, तओ सो रायसिरोमणी तं रायपाणिं मणंसि काऊण निरुवसग्गपञ्चयं अट्ठमं तवं विहेइ, अट्ठमतवंते पोसहसालाओ निकमिऊण अन्ननिवेहि सह दिव्वरसवईए पारणं कुणेइ । औज्झानयरीए पए पए दिगंतराऽऽगयसिरीणं कीलादोला इव उच्चएहिं तोरणाई बंधिज्जंति, पौरजणा पहंमि पहंमि जिणजम्मणमहंमि गंधंबुवुट्ठीहिं पिव कुंकुमवारोहिं छंटणं कुणेइरे, पुरभो अणेगीभूय समागयनिहीहिं विव सुवण्णथंभेहिं मंचए विरयंति, अण्णुण्णसंमुहसठिया ते मंचया उत्तरकुरुथियदहपंचगस्स उभयपासओ दस दस कंचणगिरिणो इव रेहंति । पडिमंचं रयणमैयतोरणाई इंदधणुह सेणिसोहापराभवं कुणंताई संति, विमाणेसुं गंधैवाऽणीयमिव मंचेसु गाइगाजणो वीणामयंगाइवायगजणेहि सह अवचिढेइ, मंचएसु उल्लोयाऽऽवलंविणो mottioUlA सिरीए वासागारेसुं कंति-थर्वैयाऽऽगासा विव पयासेइरे । पमोय-पुण्णपुरीदेवीए हसिएहिं पिव चामरेहि, गयणमंडणभंगीहिं इव चित्तकम्मेहिं, कोऊहल्लसमागयनक्खत्तेहिं विव सुवण्णदप्पणेहि, खयराणं हत्थपडेहिं इव अनुयवस्थेहि, सिरीणं मेहलाहिं विव विचित्तमणिमालाहिं उड्ढीकयथंभेसु नगरजणा हट्टसोहं विहेइरे। पौरजणा महुरझुणि-रसंत-सारसं सरयकालं दंसिंतीओ पक्कणंतखिखिणीमालाओ पडागाओ बंधेइरे, पडिहर्स्ट पडिगेहं च जक्खकदमगोमएहिं लित्तंगणेसुं मोत्ति-सथिए पूरिति, अगरुचुण्णेहिं उच्चएहिं गयणंपि धूवाविउं धूविज्जमाणाओ धूवघडीओ पए पए पूरेइरे । मुहमि खणंमि नयरीए पवेसं इच्छतो इंदुव्व चकवट्टी मेहमिव गज्जंतं गयमारोहेइ । जो य कप्पुरचुण्णपंडुरेण एगेणच्चिय सेयाऽऽयवत्तेण मयंकमंडलेण 1 विष्वक् । 2 गन्धर्वानीकम । 3 मौक्तिकावचूला. मोतीनी झालर । 4 stbkitH-gucchyukt| Page #162 -------------------------------------------------------------------------- ________________ 138 सिरिउसहनाहचरिए गयणं पिव परिसोहंतो, चामरदुगच्छलाओ नियदेहं संखिविय भत्तीए य उवेच्च समयं गंगा-सिंधूहिं सेविज्जमाणो, फेलिहगिरिसिलासारसुहुमरयकणनिम्मिएहि पिव सेय-निम्मल सह-मसिण-घण-वसणेहिं सोहंतो, रयणप्पहापुढवीए नेहेण समप्पियनियसारभूयविचित्तरयणालंकारेहिं विव सव्वंगेसुं समलंकरिज्जमाणो, फणामणिधरेहिं नागकुमारेहिं नागराओ इव आवद्धमणि-माणिक्कमौडेहिं निवगणेहिं परिवारिओ, गंधव्वेहिं इंदुव्व पमोयभरभरियवेयालियवंदेहिं kiTTijjamANa'bhuyaguNo, मंगलिय-तुरिय-निग्योस-पडिसद्दमिसेण गयण-पुढवीहिं पि भिसं कयमंगलियझुणी, तेयसा सक्कसरिसो परकमस्स भंडागारं पिव नरवई जत्तेण कुंजरं किंचि चोयंतो पयलेइ । तया गयणंगणाओ ओइण्णमित्र भूमिमज्झाओ य उट्ठियं पिव दीहकालाओ समागयं नरिंदं दट्टुं अणेगगामाहितो जणवग्गो समागच्छेइ, रण्णो सबला सा सेणा तत्थ. य दटुं समागओ मिलिओ सव्वलोगो तैया एगर्हि समग्गो वि मच्चलोगो पिंडीभूओव्व भायै । ' तया अणीगाणं समागयलोगाणं च निरंतराऽवट्ठाणेण मुत्तो तिलकणो वि हि महीयलंमि न पडेइ । वेयालिएहिं पिव हरिसुत्तालेहि केहिं पि लोएहिं थुणिज्जमाणो, चंचलचामरेहिं पिव वत्थंचलेहि केहिं पि वीइज्जमाणो, केहिं चि असुमंतो इव भालकयंजलीहि वंदिज्जमाणो, आरामिएहिं विव केहिं चि अप्पिज्जमाणफलपुप्फो, केहि पि सकुलदेवया इव पणमंसिज्जमाणो, गोत्तवुड्ढाजणेहिं पिव केहिंचि दिज्जमाणासीवाओ सो पुढवीवई भरहनरीसरो नाभिनंदणो समोसरणं विव पुव्वदुवारेण चौदुवारं विणीयानयरिं पुव्वद्दारेण पविसेइ, तोहे लग्गघडियातुरियनादा इव जुगवं पत्तेग पि मंचेसु संगीयाणि हुंति, पुरओ गच्छमाणे भूवाले रायपहाऽऽवणसंठियपमुइयपुरललणाओ दिट्टीओ इव लाए खिवंति, पौरजणपक्खित्तकुसुममालाहिं समंतओं पिहिओ भरहनरवइणो कुंजरो पुप्फरहमइओ संजाओ, पुणो सो नरिंदो उक्कंठियलोगाणं अमंदुक्कंठाए रायपहंमि सणियं सणियं वच्चै, नयरजणा वि गइंदभयं अगगंता भरहनरिंदस्स पासंमि उवेच्च रणो फलाईणि समप्पिति 'बलवंतो खलु प्मोमो'| निवो कुंजरकुंभ-थलमझंमि अंकुसेण तालितो मंचाणं मंचाणं अब्भंतरंमि मयंगयं थिरीकुणेइ, तया उभयपासेसुं मंचाणं पुरो संठिआओ पवरपुरललणाओ जुगवं चक्कवटिणो कप्पुरेण आरत्तियं कुणंति, तया भूवई दोसुं पासेसुं भमंत-जलंतारत्तिओ उभयपासथिआऽऽइच्च-मयंक मेरुगिरिसिरिं धरेइ । अक्खएहिं पिव मोत्तिएहि पुण्ण-पत्ताई उक्खिविऊण AvaNa'ggammi संठिर वाणिए दिट्ठीए सो आलिंगेइ इव, मग्गासण्णपासाएमुं दुवारठिअकुलंगणाणं 1 अष्टापदपर्वतः । 2 वीज्यमानः । 3 अंशुमान्-आदित्यः । 4 तदा-तस्मिन् समये । 5 भृष्टतण्डुलान् । 6 उपेत्य । 7 वाणिजान् । Page #163 -------------------------------------------------------------------------- ________________ 139 भरहस्स महारज्जाभिसेओ । मंगलाई सो पत्थियो नियभइणीणं विव अंगीकरेइ, दटुं इच्छमाणे परुप्परसंघरिसणपीलिज्जमाणे समीवहिए जणे उक्खित्ताऽभयपयकरो भूवई वेत्तिअजणेहितो रक्खेइ, एवं गच्छंतो भूमिपालो रायमंदिरग्गभूमीए उभयपासओ उच्चएहिं निबद्धमत्तगयवरेहि रज्जसिरीकीलागिरीहिं पिव ऐबंधुरं, इंदनीलमैयगीवाभरणेणेव मणोहारिमायंद-दल पुण्णेण तोरणेण विभूसिअं, कत्थई मुत्तागणेहिं कत्थइ कप्पूरचण्णेहिं कत्थइ चंदकंतमणीहिं कय-सत्थियमंगलं, कत्य य चीणंसुएहिं कत्थ य दुऊलवसणेहिं कत्थ वि देवदूसेहिं पि पडागापंतिपरिमंडियं, अंगगंमि कत्थइ कप्पूरपाणीएहिं कत्थ य पुप्फरसेहिं कत्थ वि गयमयजलेहिं कयाभिसेयणं, सुवण्णकलस-मिसाओ वीसंतरविमिव सत्तभूमियंच पिउसंतिय-महापासायं आसाएइ । तो तस्स पासायस्स अंगण-ग्ग-वेइगाए पायं निवेसिंतो वेत्तियदिण्णहत्थो नरिंदो गयवराओ उत्तरिणं पुव्वं आयरिओ इव सोलससहस्साई ताओ नियाऽहिवायगदेवयाओ संपूइऊण विसज्जेइ । तओ सो बत्तीसं रायवरसहस्साई चमूवई पुरोहियं गिहवई वड्ढई च विसज्जए, पुणो सो भूवई तेसहिअहिगतिसयाई मूए मयंगए आगालाय विव दिट्ठीए नियहाणगमणाय आदिसेइ, तह महूसवसमत्तीए अतिहिणो विव सेट्ठिणो अट्ठारस सेढीपसेढीओ य दुग्गपालगे य सत्थवाहे वि विसज्जइ । तओ सो भूमिवालो सको सईए इव सुभदाए इत्थीरयणेण सहिओ तह रायकुलजायाणं च पवरजुबईणं बत्तीस-सहस्सेहि तावइआहिं जणवयवैकण्णाहिं बत्तीसपत्तजुत्तबत्तीसनाडगेहिं पि परिवरिओ जक्खराओ कैलासमिव मणिरयणसिलापंतिदिण्णनयणूसवं पासायं पविसेइ । तत्थ य नरिंदो सीहासणंमि पुनमुहो खणं ठाऊण काओवि संकहाओ काऊण सिणाण-निएयणं वच्चै, तत्थ भरहनरीसरो सरम्मि गो विव सिणाणं किच्चा परिवारेहिं समं सरसाहारभोयणं कुणेइ, तो तेहिं नवरस-वरनाडएहिं मणोरमेहिं च संगीएहिं जोगेहिं जोगीव कंपि कालं नयै । एगया सुरनरा भत्तीए तं इअ विण्णविति-सकसमपरकम ! महाराय ! तुमए विजाहरनरिंदसहिया एसा छखंडभूमी साहिआ, तओ अम्हे अणुजाणेसु जह तुम्ह महारज्जाभिसेयं सच्छंदं कुन्नेमो। भरहस्स महारज्जाभिसेओ. रणा तहत्ति इअ अणुण्णाया ते देवा नयरीए बाहिरं सुहम्मसहाए खंडमिव पुव्वुत्तरदिसाए मंडवं viheire, to te daha-नई-समुद-तित्थेहितो जलोसहि-मट्टिआओ 1 माकन्दः-आम्रः । 2 विश्रान्तादित्यमिव । 3 सूदान रसवतीकारान् । " श्रेणी-प्रश्रेणयः=नव मालाकारादिजातयो नव तैलिकादिजातय इति अष्टादश । Page #164 -------------------------------------------------------------------------- ________________ 140 सिरिउसहनाहचरिए आहरंति । भरहमहाराया पोसहसालाए गंतूण अहमतवं कुणेइ, 'जओ तवसा पत्तंपि रज्जं तवेण च्चिय नंदै', अट्ठमतवंसि पुण्णे अंतेउरेण परिवरिओ परिवारजुओ मयंगयारूढो राया तं दिव्वमंडवं. गच्छइ, अंतौरेण सहस्ससंखनाडएहिं च सह भरहो उष्णयमभिसेयमंडवं पविसेइ, सो तत्थ सिणाणपीढं मणिमइयसीहासणं च आइच्चो मेरुगिरिमिव पयाहिणं कुणेइ, तो पुव्वसोवाणपंतीए अच्चुच्चं सिणाणपीढं गयंदो गिरिसिहरमिव आरोहेइ, तो तत्थ रयणसीहासणंमि पुव्वदिसाभिमुहो भरहेसरो उवविसेइ, तया केइवया इव ते बत्तीससहस्साई नरिंदा उत्तरसोवाणमग्गेण सुहेण पीढमारोहेइरे, ते भूवा चक्कवटिणो नाइदरपुढवीए भद्दासणेसुं कयंजलिपुडा तित्थयरं वदारवो इव चिटुंति, तो सेणावै-गिहवै-वड्ढइ-पुरोहिय-सेहिप्पमुहा वि दाहिणसोवाणमालाए पीढं आरोहिऊण जहक्कम निय-निय-उइयासणेसु समासीणा महारायं विण्णत्तिं काउं इच्छंता इवनिबद्धंजलिपुडा चिट्ठति । तओ भरहचक्कवहिणो धम्मचक्कवादियो उसहसामिणो इंदा विव ते आभियोगियदेवा अभिसेयनिमित्तं समागच्छति । जलगम्भिएहि मेहेहिं पित्र, वयणणसियकमलेहि चकवाएहिं विव, पडतपाणियनाएण तुरियनायाणुवाईहिं साहाविय-वेउव्विय-रयणकलसेहिं ते देवा चक्कवटिस्स अभिसेअं कुणंति । तओ मुहमुहुत्तम्मि ते बत्तीसरायवरसहस्सा हरिसेण नियनयहिं पिव निस्सरंतबहलजलकलसेहिं भरहनरवई अभिसिंचेइरे, तो ते मत्थयम्मि पउमकोससहोयरनिबद्धंजलिणो चक्कवहि वड्ढावेइरे-तुम जयसु विजयसु य । अवरे सेणावैसेहिपमुहा जलेहिं तं अभिसिंचंति जलेहिं पिव निम्मलवयणेहिं अहिथुणेइरे, अह ते उज्जल-पम्हल-सूमारगंधकसाइयवसणेण माणिक्कमिव तस्स अंगं लुहंति । पुणो ते कंति पोसगैरगेरिएहिं कंचणं पिव राइणो अंगं गोसीसचंदणरसेहिं विलिविंति, तो उसहसामिणो सक्कदिएणं मौडं मुद्धाऽभिसित्तस्स राय-अग्गेसरस्स भरहनरिंदस्स मुद्धम्मि ते निहेइरे, मुहचंदस्स समीवद्विय-चित्ता-साइणो इव रयणकुंडले रणो कण्णेसु पहिराविति, तस्स कंठम्मि पवित्तमोत्तियगंठिय-हारं ठविन्ति, निवस्स वच्छत्थले अलंकाररायस्स हारस्स युवरायं पिव अद्धहारं ते निवेसिन्ति, अभंतर-अब्भयपुडमयाइं विव निम्मलकंतिरेहिराई देवसाई वसणाई रण्णो ते पहिरावेइरे, निवइणो कंठकंदले सिरीए उरत्थलमंदिरकिरणमैयवप्पं पिव उद्दामं सुमणोदामं ते पक्खि विन्ति, एवं कप्पदुमो इव अणग्धवत्थमणि-माणिकाभरणभूसिओ भूवई सग्गखडं पिव तं मंडवं विभूसेइ, तओ सो सव्वपुरिसप्पहाणो धीमंतो भरहनरिंदो वेत्तियपुरिसेहिं अहियारिपुरिसे बोल्लाविऊण एवं आदिसेइ-भो ! तुम्हे गयखधं आरोहिऊण समंतओ पैपहं च परिभमिऊण इमं विणीया 1 कतिपयाः । 2 vndaarvH-vndnkrtaarH| 3 gairikaiH-geru vaDe / 4 abhrkm-abrkh| ' Page #165 -------------------------------------------------------------------------- ________________ cakkavahissa saamiddhiio| 141 नयरिं दुवालसवरिसपज्जतं 'मुंक-कर-दंड-कुदंड-रहियं अभडपवेसं निच्चपमोयं कुन्नेः। तओ तक्खणं चिय ते अहिगारिपुरिसा तह कुणेइरे, 'जओ कजसिद्धीसुं चक्का हिस्स ANA पंचदसं रयणं भ्वी'| अह पत्थिवो ताओ रयणसीहासणाओ उद्देइ, तयणु तस्स पडिबिंबाई पिव अण्णे वि नरिंदाइणो सहेव हि उठेइरे । भरहेसरो नियागमणमग्गेण गिरिणो इव सिणाणपीढाओ उत्तरेइ, तह अण्णे वि नरिंदा उत्तरेइरे । तओ महोसाहो महीवई स-पया विव असमं वरहत्थिं आरोहिऊण नियपासायं गच्छेइ, तत्थ सिणाणघरंमि गंतूण निम्मलेहिं जलेहिं सिणाणं काऊण धरणीधवो अट्ठमभत्तस्स अंते पारणं करेइ, एवं दुवालसवारिसियाभिसेयमहूसवे समत्ते सिणाओ कयबलिकम्मो कयपायच्छित्तकौयमंगलो भरहनरिंदो बाहिरसहाए गंतूण ते सोलससहस्साई अप्परक्खगदेवे सक्कारिऊण विसज्जेइ, तओ य पासायवरारूढो पंचिंदियविसहमुहं भुंजमाणो महीवई विमाणत्थिअसक्को इव चिढेइ चक्कवहिस्स सामिद्धीओ तस्स चक्कवहिणो आउहसालाए चक्कं छत्तं असी दंडो य एयाई एगिदियाई चौरो रयणाई संजायंते, रोहणायले माणिक्काई पिव तस्स सिरिमंतस्स सिरिगेहंमि कागिणी-चम्म-मणिरयणाई नवनिहिणो य हवंति, नियनयरीए सेणावई गिहवई पुरोहिओ वढई वि चत्तारि नर-रयणाई सजाएइरे, गयाऽऽसरयणाई वेयड्ढगिरिमूलंमि हवंति, इत्थिरयणं तु उत्तरविज्जाहरसेढीए समुप्पण्णं । नयणाणंददाइणीए मुत्तीए मयंकुव्व दूसहेण य पयावेण भाणुमंतो विव भरहो सोहेइ, सो पुंरुवत्तणं गओ समुद्दो इव गंभीरो, पुणो मण्ससामित्तणं पत्तो वेसमणो विव, गंगासिंधुपमुहचउद्दसमहानईहिं जंबुद्दीवो विव चउद्दसमहारयणेहिं सो विराएइ, विहरमाणस्स उसहपहुणो पायाणं हिटुंमि जह सुवण्णकमलाणि हवंति तह भरहनरिंदस्स नव वि निहिणो पायहिथीणो वढेरे, अणप्पमुल्लकिणिय-अप्परक्खगेहिं इव सया पासत्थियसोलसदेवसहस्सेहिं परिवरिओ हवै, नरिंदकण्णाणं पिव नरवईणं बत्तीससहस्सेहिं अच्चंतभत्तिभरेहिं सो निरंतरं उवासिज्जइ, नाडगाणं बत्तीससहस्सेहिं पिव जणवयजायवरकण्णाणं. बत्तीस-सहस्सेहिं सह सो पुढवीवालो अभिरमेइ, सो पिच्छीए अघीयभूवो तिसहिसाहियतिसयवासरेहि वरिसुव्व तावंतसूवगारेहिं विमाइ, पुढवीयलंमि अट्ठारस-सेढि-पसेढीहिं ववहारधम्म लिवीहिं नाहिनंदणो विव पयट्टावेइ, रह-गय-हयाणं चौरासीइलक्खेहिं गाम-पाइकाणं च छण्णव इकोडीहिं सो विराएइ, बत्तीसजणवयसहस्साण महीसरो, बावत्तरि 1 shulkm-ज्कात्। 2 वार्स्सिका। Page #166 -------------------------------------------------------------------------- ________________ 142 सिरिउसहनाहचरिप पुरवरसहस्साणं सो पहू, नवनवैसहस्सदोणमुहाणं अडयालीससहस्सपट्टणाणं च सो अहिवई, चउवीससहस्सकब्बड- मडंबाणं सामी, वीससहस्साऽऽगराणं सोलसण्हं च खेडसहस्साणं पसासगो, चौदसण्हं संवाहसहस्साणं छप्पण्ण-अंतरदीवाणं एगृणपण्णासकुरज्जाणं च नायगो, एवं सो भरहखेत्तमज्झगयाणं अण्णेसि पि वत्थूण सासगो होत्था । विणीयानयरीए संठिओ भरहनरिंदो अखंडियमाहिपत्तं कुणंतो अभिसेगमहूसवपज्जते नियजणे सुमरिउं pautto, to निउत्तपुरिसा सद्विवाससहस्साई जाव विरहेण दंसणुकं- . ठियनियजणे रण्णो दंसेइ सुंदरिं दहणं भरहस्स चिंता सुंदरीए य दिक्खा ___ तओ स-पुरिसेहिं नामग्गहणपुब्वयं दंसिज्जमाणं बाहुबलिणो सोयरं सुंदरिं सो गुणसुंदरो भरहो पेक्खेइ-सा केरिसी, गिम्हसमयकता नैव्व किसयरा, हिमसंपक्कवसाओ कमलिनीव मिलाणा, हेमंतकालचंदकला इव पणदुरूवलायण्णा, सुक्कदलकयलीव पंडुखामकबोला । तहाविहं परावट्टियरूवं तं संपेक्खिऊण सक्कोहं भरहचक्कवट्टी सनिउत्तजणे वएइ-अरे ! किं अम्हकेरेवि गेहम्मि कयावि. ओयणाई न ?, लवगंबुहिम्मि लवणाई पि किं न विज्जते ?, विविहरसबईविउसा सूवगारा किं न संति ?, अहवा अमुणो किं निरायरा आजीविगा चोरा य ?, दक्खा-खज्जूरपमुहाई खज्जाइंपि कि इह न सिया ?, सुवग्णगिरिम्मि सुवणंपि किं नहि विज्जइ ?, उज्जाणेसुं ते रुक्खा फलरहिया किं संति ?, नंदणवगंमि पि हि तरवो किं न हि फलंति ?, घेडापीणाणं पि घेणणं दुद्धाई इह किं न वा सिया ?, कामधेणू वि मुक्कत्थणपवाहा किं णु जाया ?, अह भोज्जाइसंपयासु समाणासु वि सुंदरी जै न किंचि मुंजेइ, तो एसा कि रोगपीलिआ ? / जै कार्यसुंदेरिमतक्करो इमीए को वि आमओ सिया ता किं सव्वे वि भिसयवरा खयं गया ?, जै अम्हाणं मंदिरेसु दिव्वाओ ओसहीओ न पाविज्जति तया हिमगिरी वि संपइ ओसहिविरहिओ किं । दलितणयभिव किसयम इमं पासंतो अहं मेमि, तम्हा अहो ! सत्तूहि पिव तुम्हेहिं अहं वंचिओ अम्हि । ते वि निओगिणो भरहं पणमिऊण एवं वयंति-'देविंदस्सेव देवस्स गेहम्मि सम्बंपि विजइ, किंतु देवो जओ पभिई दिसाविजयं काउं निग्गओ तो पभिई एसा पाणताणढं केवलं आयंबि 1 स्ण्बाध्ः-ngrvishessH। 2 आधिपत्यम् । 3 सोदराम् । 4 'ओक्रान्ता । 5 घटापीनानाम्-घडाजेवा आउवाळी गाय. / 6 सौन्दर्यम् । 7 दूये। Page #167 -------------------------------------------------------------------------- ________________ 143 सुंदरीए दिक्खा। लाई कुणेइ, तह जयच्चिय देवेण पन्चयंती निसिद्धा तओ पभिई एसा भावओऽसंजया विव हि चिट्ठई । एवं सोच्चा महीणाहेण कल्लाणकारिणी तुं पव्वइउं इच्छसि त्ति पुठा सुंदरी 'एवं' ति वएइ । भरहनरिदो वि साहेइ-'पमाएण अज्जवेण वा अहं इयंतकालं इमीए वयविग्धगरो होत्था, इमा खलु अवच्चं तायपायाणं अणुरूवं सिया, निरंतरं विसयासत्ता रज्जाऽतित्ता अम्हे के ?, अंबुहिवारितरंगुव्व आउं विणसिरं, एयं जाणंता वि विसयपसत्ता जणा न जाणेइरे । दिनहाए विज्जूए मग्गावलोयणं पिव खणभंगुरेण अणेण आउसेण मोक्खमग्गो जै साहिज्जइ तं सोहणयरं, मंसमज्जा-मल-मुत्त-रुहिर-सेयाऽऽमयमैयदेहस्स पसाहणं गेहखालपक्खालणसरिसं चिय, एयाए तणूए मोक्खफलं वयं गिहिउं इच्छसि तं साहु, निउणा खलु खीरसमुहाओ वि रयणाई चेव गिण्हेइरे' एवं पमुइएण नरिंदेण वयाय अणुण्णाया तवकिसा वि सा सुंदरी अकिसा विव हैरिसूससिआ जाया। सुंदरीए दिक्खा___एयम्मि समये भयवं. उसहज्झओ जंगमऊरवलाहगो विहरमाणो अट्ठावयगिरम्मि समागच्छेइ, तत्थ पव्वयम्मि देवा रयण-कंचण-रुप्पमैयं अवरं पव्वयमिव समोसरणं रेइरे। तत्थ देसणं कुणमाणं पहुं जाणिऊण गिरिपालगा सिग्धं भरहचक्कबहिस्स समीवं उवेच्च विण्णवेइरे, तया सामिणो समागमणसमायारं समायण्णिऊण मेइणीवई छक्खंडभरहखेत्तविजयाओ वि अहिगं पमुइयचित्तो हवै, पत्थिवो पहुसमायारविण्णवगाणं भिच्चाणं सड्ढदुवालसकोडीसुवण्णस्स पारिओसियं देइ, 'तुम्ह मणोरहसंसिद्धीए मुत्तिन्न जगगुरू इह आगिच्छित्था' इअ सुन्दरिंकहेइ य, तओ भरहेसरो दासीजणेहिं पिव नियंतेउरवहूजणेहिं तीए निक्खमणाभिसेयं करावेइ । अह कयसिणाणा सा सुंदरी कयपवित्तविलेवणा सदसवसणाई परिहेइ, तओ जहट्ठाणं उत्तमरयणालंकारे धरेइ सीलालंकारवईए तीए बाहिरालंकारा आयारपालणट्ठमेव । तहटियाए सुंदरीए पुरओ रूवसंपयाए इत्थीरयणं सा सुभदावि चेडिव्व विभाइ । तया सा सीलसुंदरी सुंदरी जंगमा कप्पवल्लिव्य जो जं मग्गेइ तं तस्स अविलंबियं वियरेइ, कप्पूरधूलि-धवल-वत्थेहिं उवसोहिया सा मराली कुमुइणि पिच सिबियं आरोहेइ । हथिवग-साइ-पाइक्क-रह-च्छण्णभूमिणा नरिंदेण मरुदेविव्व सुंदरी अणुसरिज्जइ । चामरेहिं वीइज्जमाणा, सेयच्छत्तेहिं विराइज्जमाणा, वेयालियगणेहिं थुणिज्जमाणनिविडवयगहणसद्धा, भाउभज्जाहिं गिज्जमाणपवज्जमहूसवमंगला पए पए वरइत्थीहि 1 दीक्षितेव । 2 आर्जवेन । 3 हर्षोच्छ्वसिता । 4 जगन्मयूरमेघः । 5 सादिन्-अश्ववारः । Page #168 -------------------------------------------------------------------------- ________________ 144 सिरिउसहनाहचरिए उत्तारिजमाणलवणा चलंताणेगपुण्णपत्तेहिं सह सोहन्ती सा सुंदरी सामिपायपवित्तियं अट्ठावयगिरि पावेइ। स-मयंकं पुव्वायलं पिव सामिअहिट्ठियं तं गिरिवरं दण भरह- मुंदरीओ महाहरिसं संपत्ता । तओ ते सग्गाववग्गाणं सोवाणमिव विसालसिलं तं अठावयपव्वयं समारोहिरे । तओ भवभमणभीयाणं जंतूणं सरणं चौदुवारं संखित्तजंबूदीवजगई विव समोसरणं समागच्छन्ति । अह ते उत्तरदुवारमग्गेण जहविहिं समोसरणं paviseire, to te भरहसुंदरीओ हरिसविण एहिं ऊससंतसंकुचंतदेहाओ परमेसरं तिक्खुत्तो पयाहिणं कुणेइरे, तओ ते रयणभूयलसंकंतजगवैरूवं दटुं ऊसुगा इव तित्थयरं पणमंति, तो भरहचक्कवट्टी भत्तिपवित्तियचारुगिराए आइमं धम्मचक्कवटि थुणिउं पारंभेइ- - भरहेसरकया thuI___he पहु ! असम्भुयगुणे जपंतो जणो अण्णं जणं थुणेइ, किंतु अहं तुम्ह सब्भुयगुणे वोत्तुंपि अक्खमो तओ कहं थुणेमि ? / तहवि हि जगणाह ! तुव थुइं काहं । जओ दलिदो सिरिमंताणं पि उवायणं किं न देइ ? / तुम्ह पायसरोयदंसणमेत्तेहिं अण्णजम्मणकयाई पि पावाई चंदकिरणेहिं सेहोलीपुष्फाणीव गलेइरे । अचीच्छणिज्जमहामोहसंनिवायवंताणं पि हे सामि ! तुम्ह परमनिव्वुइकराओ ऽसुहोसहिरससरिच्छाओ वायाओ जएइरे । हे नाह ! तुव दिट्ठीओ वासासु बुढीओ विव चकवट्टिम्मि दलिद्दे वा पीइसंपयाणं कारणं । कूरकम्महिमगंठिविद्दावणदिवागरो हे पहु ! अम्हारिसाणं पुण्णेहि इमं पुढवि विहरेसि । वागरणसत्थवावणसीलसण्णासुत्तसरिसी उप्पाय-वय-धुवमई तिवई तुम्ह जएइ । भयवं ! जो इह तुमं थुणेइ तस्सावि एसो चरमो भवो होइ, जो तुवं सुस्मूसइ झियाइ वा तस्स पुणो का कहा ?' इअ भगवंतं भरहेसरो थुणिऊण नमिऊण य पुवुत्तरदिसाए जहारिहं ठाणं उव्विसेइ। अह सुंदरी वि उसहज्झयं पहुं वंदिऊण कयंजली गग्गरक्खरगिराए एवं वएइ-'जगवै ! एयावंतकालं मणसा पासिज्जमाणो तुमं होत्था, संपइ उ बहहिं पुण्णेहि दिट्टीए पच्चक्खं दिट्ठो सि । मयतण्हिआसरिच्छसुहे संसारमरुमंडले लोगेण पुण्णेहि चिय पेऊसमहाद्रहो तुमं पत्तो सि । जगगुरु ! निम्ममो वि तुमं विस्सस्सावि वच्छलो सि, अण्णहा विसमदुहोयहिणो एयं कहं उद्ध्र्सि?| मम सामिणी बंभी कयत्था, भाउपुत्ता कयपुण्णा भाउपुत्तपुत्ता धण्णा, जे हि तुम्हाणं पहं अणुसरिआ । भयवं ! भरहनरिंदनिब्बंधवसेण इयंतकालं जं मए वयं न गहियं, तओ सयंचिय अहं वंचिअ म्हि । जगतारग! ताय ! दीणं मं तारसु, तारसु, गेहुज्जोयगरो 1 शेफाली-लताविशेषः । 2 सुधौषधिः । 3 व्यापनशील । 4 मृगतृष्णिका । Page #169 -------------------------------------------------------------------------- ________________ सुंदरीए दिक्खा । दीवो घडं किं न उज्जोएइ । जगरक्खणिकदिक्खिअ ! पहु ! पसीअहि संसारसमुद्दतारणजाणपत्तसरिच्छं दिक्खं मम देहि । भयवंपि महासत्तरेहिरे ! साहु साहु त्ति बुवंतो तीए सामाइयमुत्तुच्चारणपुव्वं दिक्खं देइ । तओ पहू महन्वयदुमाराम-सुहासारणिसंनिहं अणुसासणमइअं देसणं विहेइ । तओ अप्पाणं मोक्खपत्तमिव मण्णमाणा सा महामणा साहुणीगणमज्झम्मि जिवाणुक्कमेण निसीएइ । सामिणो देसणं सोच्चा पायसरोयाई च पणमिऊण मुइयमणो भरहनरीसरो औज्झानयरिं वच्चेइ । पुणो नियसयलजणं दटुं इच्छंतस्स भरहेसरस्स अहिगारीहिं जे आगया ते दंसिआ, जे अणागया वि ते संभारिआ । नियाभिसेयमहूसवे वि अणागए ते. भाउणो नच्चा भरहेसरो ताणं पत्तेयं दूए पेसेइ । 'जै तुम्हे रज्जाई समीहेह ता भरहं सेवेह' ति दुएहिं वुत्ता ते सव्वे वि आलोइऊण इमं वयंति-'पिउणा अम्हाणं भरहस्स य विभइऊण रज्जं दिणं, संसेविज्जमाणो भरहो तओ अहिगं किं काही, किं काले समावडतं कालं रुभिस्सइ ?, किं देहग्गाहिणि जरारक्खसि निग्गहिस्सइ ?, किं वा बाहाकारिणो वाहिवाहे हणिस्सइ ?, जं वा जहुतरं वड्ढमाणं तिण्हं किं दलिस्सइ ?, जै भरहो एरिससेवाफलं दाउं न समत्यो, तो मणसभावे सामण्णे वि को केण सेविज्जौ । पत्तविसालरज्जो वि जै असंतोसाओ अम्हाणं रज्जं बलाओ गहिउं इच्छइ तो अम्हे वि तस्स तायस्स तणया, तो हे दुआ ! तायं अविण्णविऊण जेटेण सोअरियबंधुणा तुम्हेच्चयसामिणा jor3e अम्हे न ऊसाहामो' ताणं dRANaM एवं कहिऊण तंमि चिय समए अट्ठावयगिरिम्मि समो.सरणे संठियं उसहसामि उवगच्छेइरे, परमेसरं पयाहिणतिग काऊण पणमंसित्ता सिरनिबद्धंजलिणो सव्वे वि एवं थुई विहेइरे-'जिणेसर ! देवेहि पि अविण्णेयगुणं तुम थुणिउं को पैच्च्लो। तह वि ईस ! विलसंतबालचावला थुन्निस्सामो। जे सया तुम नमंसंति ते तवंसिजणेहितो अहिगा, जे उ तुम सेवेइरे ते जोगिहितो वि सेत्त्त्त्त्मा। जगभावपयासणदिणेसर ! पईदिणं नमसंताणं कयपुण्णाणं तुम्ह पायनहंमुणो अवयंसति । जगज्जंतु-अभयप्पय ! तुमए कासइ सामेण बलाओ वा न किंचि गिहिज्जइ, तहवि तुं तेलुक्कचक्कवट्टी सि । पहु ! सव्वजलासयजलेसु निसागरुब्ब इक्को वि तुमं सव्वजीवाणं चित्तेसुं समं वट्टसि । देव ! तुम थुइं कत्तारो सव्वेहिं थुणिज्जइ, तुम्ह अच्चगो सव्वेहि अच्चिज्जइ, तुव पणमियारो सव्वेहिं पण 1 व्याधिव्याधान् । 2 शक्तः । 3 अवतंसयन्ति-शिरोभूषणानि भवन्ति । 4 साम्ना । Page #170 -------------------------------------------------------------------------- ________________ 146 सिरिउसहनाहचरिए मिन्मै, तुमम्मि भती महाफलदाइणी सिया। देवेस ! दुक्खदावग्गितवियाणं तुम इक्कवारिओ, मोहंधयारमूढाणं तुम चिय एक्कदीवो असि । पहमि छायादुमो इव दीणाणं सिरिमंताणं मुक्खाणं गुणवंताणं पि य तुमं साहारणुवयारो' इअ भयवंतं थुणिऊण भमरुव्व सामि-पायारविंदेसु निवेसिअनयणा अह एगीभूआ ते एवं विष्णवेइरे-'तयाणि तायपाएहिं पिहं पिहं देसरज्जाइं विभइऊण जहारिहं अम्हाणं भरैस्स य दिण्णाई । जगदीसर ! तेहिं चिय रज्जेहिं संतुहा अम्हे संचिट्ठामो, सामिदंसिया मज्जाया हि विणयसंपण्णाण अलंघणिज्जा होइ। किंतु भयवं ! भरहेसरो नियरज्जेणं अवहरिएहिं च अण्णरज्जेहिं जलेहिं वडवाणलो इव न संतूसेइ । जह तेण अण्णेसि पुढविवईणं रज्जाई अवहरियाई तह सो भरहो अम्हाणं पि रज्जाइं अवहरिउं इच्छइ, एसो अवरनरिंदाणं विव अम्हाणं पि दूअपुरिसेहिं 'सिग्धं रज्जाई. चै-.. जंतु सेवा वा मम किज्जौ' ति आदिसेइ, अप्पबहुमाणिणो तस्स वयणमेत्तेण तायदिण्णाई रज्जाई अम्हे कीवा विव कहं मुंचामो ?, अहिगरिद्धीसुं निरीहा अम्हे तस्स से पि कहं कुणेमो ?, असंतुट्ठा एव माणविघाइणि सेवं कुणेइरे, रज्ज अमुंचमाणे सेवाए य अकरणे सयं जुद्धं उवडियं, तह वि तायपाए अणापुच्छिऊण न किंचि काउं तरामो' / तो निम्मलकेवलनाणसंकेतासेसभुवणो किवावंतो भयवं सिरिआइणाहो ताणं एवं आदिसेइभरहभाऊणं पहुणो उवएसो, तेसिं च दिक्खा वच्छा ! पुरिसबयधारिपुरिसवीरेहिं हि अच्चंत-दोहकारिणा वेरिवग्गेण सह जुझियव्वं, पुरिसाणं जम्मंतरसएमु वि रागदेसमोहकसाय नि अणिढदाइणो सत्तवो संति, रागो हि जीवाणं सुगैगमणे लोहमैयपायसंकला, दोसो य नरगावासनिवासम्मि बलवंतो पर्डिंभू,मोहो नराणं भवण्णवावदृपक्खेवणम्मि पणसरिसो, कसाया अग्गिणो विव नियासए ciya Daheire, to दोसरहिएहिं तेहिं तेहिं उवायसत्थेहिं निरंतरं जुझिऊण जुझिऊण एए वेरिणो नरेहिं विजेयव्या, इक्कसरण्णभूयस्स धम्मस्स चेव सेवणं हि विहेयव्वं जेण सासयाणंदमैयं तं पयं सुलहं सिया । अणेगजीवजोणिसंपायाऽणतबाहानिबंधणं अहिमाणिक्कफला इमा रज्जसिरी सा वि 'विणसिरी, किं च वच्छा ! पुन्चभवेसुं तुम्हाणं देवलोगसुहेहिं जा तिण्हा न छिण्णा, सा इंगालकारगस्सेव मच्चभोगेहिकहं छिदेज्जा ? / 1 एकवारिदः । 2 क्लीबाः=नपुंसका इव । 3 द्वेषः । 4 प्रतिभूः-प्रतिनिधिः । 5 निजाश्रयान् । 6 विनश्वरी । Page #171 -------------------------------------------------------------------------- ________________ भरहभाऊणं दिक्खा। 147 एत्थ इंगालगारस्स दिहतो को वि इंगालगारगो जलस्स दिई आदाय निज्जलरणम्मि इंगाले काउं गच्छित्था, सो मज्झण्हाऽऽयवपोसिय-इंगालानलसंतावाओ संजायबहलतिसाए अक्कतो दीगयसबजलं पिवित्था, तेणावि अच्छिण्णतिसो समाणो सुत्तो सो सुमिणम्मि गिहं गओ, तत्थ वि घड-कलस-गग्गरीगयसयलपय पासी, तज्जलेहिं पि अच्छिण्णतिहाए अग्गितेल्लमिव वावी-कूव-तलागाइं पाऊण पाऊण सोसित्था, तहच्चिय तिसिओ अह सो सरियाणं समुदस्स य जलं पिज्जित्था, तहवि नारगस्स वेयणा इव न य तस्स तिसा अवगया, तो सो मरुकूवम्मि गओ, तत्थ सो रज्जूहि दब्भपूलं बंधिऊण जलटुं कूवम्मि खिवित्था, 'दुहिओ हि किं न कुणेज्ज ?' / कूवस्स दूरजलत्तणेण मज्झे वि गलियंबुयं तं दब्भपूलयं दमगो तेल्ल-पोयं पिव निच्चोइऊण पिवित्था । जा तिसा समुदाईहिं न च्छिण्णा सा पूलजलेण कहं छिज्जइ ?, तहेव तुम्हाणं सग्गसुहेहिं अच्छिण्णतिसा सा रज्जसिरीए किमु छिदिज्जइ ? / तओ वच्छा ! विवेगवंताणं तुम्हाणं अमंदाणंदनीसंदनिव्वाणपयसंपत्तिकारणं संजमरज्ज घेत्तुं जुज्जइ, / तओ तयाणि समुप्पण्णसंवेगवेगा ते अट्ठाणउई पुत्ता भगवंतस्स अंतियम्मि पवज्जं गिहिसु । तओ ते दुआ 'अहो ! धीरिमा, अहो ! सत्तं, अहो ! वेरग्गबुद्धि' ति चिंतमाणा एएसिं सरूवं भरहनरिंदस्स निवेएइरे । भरहचक्कवट्टी वि तारीवई तारगाणं जोईणिव्व, दिणयरो पावगाणं तेयाणीव, वारिही सोआणं जलाई पिव तेसिं रज्जाइं गिन्न्हेइ। ... चक्कस्स लाहो विजओ दिसाए, रज्जाभिसेगो भरहस्स रणो । भाऊण दिक्खापरिकित्तणं च, उद्देसगे वुत्तमिहं cautthe ॥ ia सिरितवागच्छाहिवै-सिरिकयंबपमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीसरसेहर--आयारियविजयनेमिसूरीसरपट्टालंकार-समयण्णु-संतमुत्ति-वच्छल्लवारिहि-आइरिय-विजयविन्नाणसूरीसरपट्टधर-सिद्धंतमहोदहि-पाइअभासाविसायर-विजयकत्थूरसूरिविरइए महापुरिसचरिए par3हमवग्गम्मि भरहचक्कुप्पत्ति-दिसाविजय रज्जाभिसेग-भाउवयग्गहणसरूवो चउत्थो उद्देसो । 1 दृतिः मशक । 2 अशोषयत् । 3 निश्चोत्य-नयापान । 4 तारापतिः चन्द्रः । 5 ज्योतींषि । 6 स्रोतसां प्रवाहाणाम् । Page #172 -------------------------------------------------------------------------- ________________ पचमो उद्देसो एगया सहामन्झसंठियं भरहाहीसरं नमंसिऊण सुसेणसेणावई भासेइ-महाराय ! दिसाविजयं काऊणं पि तुम्ह इमं चक्करयणं अज्जावि मउम्मतो गओ आलाणथंभं पिव इमं नयरिं न पविसेइ । भरहराओ वि एवं वएइ-छक्खंडभरहखेत्तमज्झम्मि अज्ज वि को णाम वीरो मम आणं न पडिच्छेइ ? / तयच्चिय सैवो kahei'jANAmi अहं, देवेण चुल्लहिमवंतगिरिं जाव एवं भरहखित्तं निज्जियं, दिसाजतं. कुणंते वि तुमम्मि किं विजेयन्यो अवसिट्टो सिया ?, भमंत-घरट्टजंते पडिया चणगा किमु चिटुंति, तहवि नाह ! नयरीए अपविसंतं एयं चक्कं अज्ज वि जेयव्वं तुम्ह आणालंघणुम्मत्तं कंपि सूएइ ?, तुम्ह दुज्जयं जेयव्वं देवेसु वि न पासामि, अहवा अरे ! णायं, वीसदुज्जओ जेययो एगो अस्थि । सो सामि ! उसहसामिणो तणओ तुम्ह लहुभाया बलीणंपि बलविणासगो महाबलो बाहुबली अस्थि । जहा एगओ सव्वसत्थाई एगो वज्ज, तह एगओ सव्वं रायबुदं एगओ सो बाहुबली । जह तुम उसहसामिस्स नंदणो लोगुत्तरो सि तह सो वि अत्थि, तओ एयम्मि अजिए तुमए कि जियं ? छखंडभरहम्मि सामिणो सरिसो को वि न दिट्ठो, तस्स जए भरहनरिंदस्स को नाम उक्किट्ठगुणो अत्थु !, परंतु अयं बाहुबली जगमाणणिज्ज तुम्ह आणं न मण्णेइ, तस्स अजयाओ लज्जियं पिव चक्कं इह नयरं न पविसेइ । वाहीव लहू वि सत्तू न उवेक्खियब्बो, तओ लहुणा विलंबेण अलं, बाहुबलिस्स जयं पई 'जएह' / अह मंतिवयणं सोच्चा दावानलमेहबुट्ठीहिं गिरी विव सज्जो कोवुवसमेहिं आलिद्धो भरहेसरो इमं बवेइ-एगओ लहुबंधू वि आणं न अंगीकुणेइ इभ लज्जागरं, एगत्थ अणुयवंधुणा सह जुद्धं ति तं मम बाहेइ । जस्स सघरम्मि न ANA चलेइ, तस्स ANA बाहिरम्मि अवहासकरी सिया, तह य कणीयसबंधुणो अविणयासहणम्मि पवाओ । एगओ दरिआणं दप्पनासणं अयं रायधम्मो, इओ भायरम्मि मुबंधुत्तणं कायव्वं ति हा ! संकडम्मि पडिओ म्हि । अमच्चो वि एवं अभिहेइ-महाराय ! देवस्स जं संकडं तं भवंतस्स महत्तणेण सो चिय कणीयसो अव: 1 यतध्वम् । 2 आलिष्टः । 3 दृप्तानाम्-गर्विष्ठानाम् । Page #173 -------------------------------------------------------------------------- ________________ भरहस्स बाहुबलि पइ dRapesaNaM । 149 णेस्सइ, जओ 'जिह्रण ANA देया, कणीयसेण सा कायव्वा' अयं आयारो साहारणगिहवईणं पि रूढो एव, तओ देवो वि लोगरूढमग्गेण संदेसहारगं दूअं पेसिऊण कणीयसस्स भाउणो आणं कुणेउ, देव ! वीरमाणी तव अणुओ केसरी पल्लाणं पिव सव्वजगमाणणिज्जं तुम्ह आणं जै न सहिस्सए, तया इंदुव्ब पबलसासणो तुम तं कणीयसं भायरं पसासेज्जा, एवं लोगायारस्स अणैक्कमाओ लोगे तुम्ह वि अववाओ न सिया । भरहनरिंदो तस्स वयणं तहत्ति पडिवज्जेइ, जओ सत्थलोग-चवहाराणुसारिणी वाणी उवादेया । भरहस्स बाहुबलिं पइ दूअपेसणं तओ सो नीइकुसलं वायालं दर्द सुवेगं नाम दूअं अणुसासित्ता बाहुबलिं पइ पेसेइ । सो सुवेगो सोहणं सामिसिक्खं समायाय रहं आरोहिऊण तक्खसिलं पइ चलेइ । सार-सइण्णपरीवारो सो ऐवेगवंतरहेण औज्झानयरीए बाहिरं निगच्छेइ, गच्छंतस्स तस्स पहम्मि कज्जारंभविहिम्मि दैव्वं पडिऊलं पासंतमिव वाम लोयणं असई फंदेइ, वन्हिमंडलमज्झम्मि सुवण्णगारस्सेव तस्स दाहिणा नाली रोगाभावेऽपि पुणरुगं वहेइ, खलंतगिराणं असंजुत्तवण्णेसु वि जीहा विव समेसु वि मग्गेसु तस्स रहो मुहं खलेइ, आसवारेहिं वारिज्जमाणो वि असई पेरिज्जमाणो विव हरिणो तस्स पुरओ दाहिणाओ वामओ जाइ, तस्स अग्गम्मि सुक्ककंटगदुमम्मि निविट्ठो कागो उवले सत्थं पिव चंचु घरिसंतो कडुयं रसेइ, तस्स वाहणस्स रुंधणेच्छाए देव्वेण मज्झे छुढा अग्गला इव तस्स पुरओ पलंबिरो किण्हपण्णगो उत्तरेइ, वियारिक्क-विउसं तं पच्छा पल्लसंतो विव चक्खूसुं रयं पक्खिवंतो वाऊ पडिऊलो वायै, पप्फुडिय मिअंगविरससरो रासहो तस्स दाहिणओ होऊण विरसेइ । सुवेगो एयाई अवसौणाइं जाणंतो वि अग्गओ गच्छइ । सामिणो हि सुभिच्चा कंडुन्च कत्थ वि न पक्खलंति । सो चक्कवाओ विव तेहिं तेहिं नयरवासीहिं खणं दीसमाणो बहुए गाम-नयरागर-कब्बडे लंघेइ । सामिकज्जम्मि पवडिओ सो वणखंडसरोवर-सिंधुनैप्पमुहठाणेसु वि न वीसमेइ । एवं सो पयाणं कुणंतो मच्चुणो एगंतकीला-भूमिमिव महाडविं पावै, सा केरिसी ? रक्खसेहिं पिव मिअ-चम्म-वसणधरेहि लक्खीकयकुंजरेहिं सज्जियकोदंडेहिं चिलाएहि आउला, हरिण 1 पर्याणम्-पलाण । 2 असकृत् । 3 वारंवारम् । 4 क्षिप्ता । 5 पर्यस्यन्निव । 6 मृदङ्ग । - 7 चक्रवातः । Page #174 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए चित्तय-वग्ध सिंघेहिं सरहेहिपि जमरायस्स संगोत्तेहिं पिव kUrasA~vaehiM निरंतरं खइया, जुझंताऽहिनौलबम्मीअभीसणा, रिच्छकेस-धरण-तल्लिछ-बाल-चिलोइया, परुप्परं महिससंगाम-भंजिज्जमाणजिण्णतरू लाहलुत्थावियमहुमक्खियागणेहिं असंचारा, अब्भंलिहतरुगतिरोहियदिवागरा । एरिसिं भयंकरं तं महाडविं महावेगवंतरहो सुवेगो पुण्णवंतो कहें दिव सलील उल्लंघेइ । कमेण सो-'मग्गंतर-तरु-चीसमिराऽणग्य विहूसणधारीहिं सत्थ-पहियवहूजणेहिं संलक्खिज्जमाण-सुरज्ज, गौलम्मि गौलम्मि रुक्खतलसमासीण-पहरिसिर-गोवदारगेहिं गिज्जमाणुसहचरियं, भदसालवणाओ आहरिऊण आरोविएहिं फलसोहिरवहलबहुतरुवरेहिं अलंकियाहिलग्गामं, पट्टणम्मि पट्टणम्मि गामम्मि गामम्मि घरम्मि घरम्मि य दाणसीलसेटिजणेहिं सोहिज्जमाण-मग्गणजणं, भरहनरिंदाओ तसिएहिं पिव उत्तरभरहइढाओ समागरहि अक्खीणसामिद्धीहिं मिलिच्छेहिं पारण अझासियगाम, छक्खंडभरहखेत्तेहितो खंडंतरं पिव संठियं भरहाणाऽणभिण्णु, बहलीदेसं समासाएइ । मग्गम्मि बाहुबलिनरिंदै विणा रायंतरं अजाणतेहि जणवयवासिमुहीहिं जणेहिं सह अणेगसो आलावं कुणंतो, सुणंदानंदणाणुण्णाए वणेयर-गिरियर-दुम्मय-हिंसगपाणिणो वि अहिंसगभावं समावण्णे पासतो, पयाणं अणुरागवयणेण महासमिद्धीहिं च सिरिबाहुबलिरायस्स रज्जनीइं अच्चब्भुयं मण्णमाणो, भरहनरिंद-कणीयसबंधुणो उक्किद्वगुणसवणाओ वोसरियभरहसंदेसं मुहं अणुसुमरंतो सो सुवेगो तक्खसिलापुरि पावेइ । अस्स तक्खसिलापुरीए पवेसो, बाहुबलिणा सह संभासणं पुरीपरिसरनिवासिलोगेहिं किंचिलोयणपाएण खणं को वि पहिओ अत्थि इअ बुद्धीए पेक्खिज्जमाणो, लीलोज्जाणेसुं एगत्थमिलियाणं धणुहब्भासं कुणंताणं सुहडाणं भुयप्फालणेहिं तसंत-रह-तुरंगमो, इओ तओ पौरजणरिद्धिपेक्खणतल्लिच्छ-सारहिणा अणिसिद्धत्तणेण उप्पहगामिखलंतरहो, बाहिरुज्जाणतरुसुं समत्थ-दीवचक्कवट्टीणं एगहि मिलियाई गयरयणाई पिव बद्धे वरगए पासंतो, जोइसियविमाणाई चइऊण इव समागएहिं वरतुरंगमेहि बंधुराओ आससालाओ पेच्छमाणो, भरहाऽणुय-एस्सरिय-अच्छरिज्जाऽवलोयण जाय-सिरोवेयणाए इव सिरं धुणंतो स दूओ तं पुरि पविसेइ । अहमिंददेवे विवि सच्छंदसीले हट्टसेणीसुं उवविढे सिरिमंतवणि 1 शरभैः अष्टापदैः । 2 सगोत्रैः=एकगोत्रीयैः । 3 श्वापदैः हिंसकैः । 4 खचिता-व्याप्ता । 5 चिलाइयो-किरातिका-bhiildd'ii। 6 लाहलो नाहलो म्लेच्छ जातिविशेषः । 7 अध्यासितो-niveshitH। 8 अनभिज्ञम् । 9 समासादयति । Page #175 -------------------------------------------------------------------------- ________________ H दूधस्स तक्खसिलाए प्वेसो। यजणे पासंतो सो रायदुवारं गच्छेइ । सहस्सकिरणस्स किरणाई 'आयड्ढिऊण इंव विणिम्मिए कुंते धरंतेहिं पाइक्काणीएहिं कत्थ वि अहिट्ठियं, इक्खुपत्तमुहाई लोहसल्लाई घरमाणेहिं पल्लवियवीरयादुमेहिं पिव पाइक्केहिं कत्थइ सोहियं, पाहाणभंगे वि अभंजिरे लोहमोग्गरे धरंतेहिं एग-दंतधर-गएहिं पिव सुहडेहिं कत्थ वि रेहिय', कत्थ य चंद-केउधरेहिं पिव फलगासिधरेहिं पयंडसत्तिधरवीरपुरिससीहेहिं विराइयं, नक्खत्तगणपज्जंताच्चंतदूरवाणपक्खेवगेहिं सद्दवेहीहिं तूणपिट्ठीहिं धणुहपाणीहि मुहडेहिं कत्थ वि अहिटियं, दुवारपालेहिं पित्र दोसुं पासेसु संठिएहिं उद्दामसुंडादंडेहिं दोहिं गइंदेहिं दुराओ भयंकरं एरिसं नरसीहस्स बाहुबलिस्स सिंघदुवारं पासंतो विम्हियमाणसो दुवारवालपैडिक्खिओ सो सुवेगो तत्थ संठिओ । नरिंदसहाए एसच्चिय म्ज्जाया। दुवारवालो अब्भंतरम्मि गंतूण बाहुबलिं निवेएइ-'तुम्हाणं जेट्ठस्स भाउणो सुवेगो नाम दूओ दुवारम्मि चित्ती। अह बाहुबलिस्स रणो अणुण्णाए वेत्तिएण दंसियपहो विउसाणं वरो सो सुवेगो बुहो आइच्चमंडलं पिव सह प्विसेइ। सो संजायविम्हओ रयणसीहासणासीणं तेयंसिं बाहुबलि-नरिंदं पेक्खेइ, केरिसो सो-जो सग्गाओ भूमि समागएहिं आइच्चेहिं विव आबद्ध-रयण-मौडेहिं तेयंसिनरवईहिं उवासिओं, नागकुमारेहिं पिव दिपंतचूलामणीहिं विस्सस्सावि अपराभवणीएहिं रायकुमारवरेहिं जो सेविओ, सामि-वीसास-savva'ssa-वल्ली-संताण-मंडवेहि धम्माइपरिक्षणकुसलेहिं धीमंतेहि पहाणेहिं जो परिवारिओ, सहस्ससो निक्कोससत्थपाणीहि अप्परक्खगेहिं निग्गयजीहसप्पेहिं मलयगिरिव्य भीसणो, चमरीहिं हिमालयपव्वओ इव जो निरंतरं वारंगणाहिं ऐ चारु-चामरेहिं वीइज्जमाणां, अग्गे सुवण्णदंडधरेण सुइवेसेण वेत्तिएण जो विज्जुसहियवारिधरेण संरओ इव उवसोहिओ आसि । अह सो गडालफुडभूमियलो हत्थिव्व रणंत-दिग्घयर-कंचणसिंखलो नरनाहं नमेइ । तो रण्णा भमुहसण्णाए तक्कालं आणाइए पडिहारेण य दंसिए आसणे सो उवविसेइ । बाहुबलिनिवो पसायसुहासंदिरनयणेण तं पासंतो bavei'suvega ! जिट्ठस्स भरहनरिंदस्स कुसलं किं ?, सुंदर ! तायपाय-लालिय-पालियविणीयानयरीए पया कुसलिणी किं ?, कामाइसत्तूणं पिव छण्हं भरहखंडाणं विजयं भूवई निरंतरायं कासि किं ?, सद्विवाससहस्साई पयंडसेणाए दिसाविजयं काऊण सेणावैपमुहसयलपरिवारो कुसलं किं समागओ ?, सिंधूराऽरुणियकुंभत्थलेहिं गयणं संझाभममैयं पिव कुणंती रणो करिघडा निरामया किं ?, हिमवंतगिरि जाव महिं 1 आकृष्य । 2 तूणपृष्ठैः । 3 / प्रतीक्षितः । 4 सर्वस्व0 / 5 सहस्रशः । 6 शरद् । 7 ललाटस्पृष्टः । 8 भ्रूसंज्ञया । Page #176 -------------------------------------------------------------------------- ________________ 152 सिरिउसहनाहचरिए अक्कमित्ता समागच्छमाणाणं राइणो वरतुरंगमाणं अकिलामो vadRi किं ?, पत्थिवेहि सेविज्जमाणस्स सव्वत्थ अक्खलियाऽऽणस्स जेहस्स भाउणो सुहेण वासरा किं vaibacceire ?' ia परिपुच्छिऊण तुहिक्के संठिए उसहणंदणे सो ऊसुगरहिओ सुवेगो कयंजली इमं वयणं बवेइ-जो सयलाए पिच्छीए सयं कुसलं कुणेइ, तस्स भरहनरिंदस्स कुसलं सो सिद्धं अस्थि । औज्झापुरीए सुसेणाईणं हत्थिणो तुरंगम स्स य अकुसलं काउं दैव्वो वि किं समत्थो ?, जाणं नायगो तव जिट्ठो भाया। भरहनरिंदाओ तुल्लो अहिगो वा किं को वि कत्थ वि अत्थि ? जो छण्डं भरहखंडाण जयम्मि विग्धयरो होज्जा । अखंडियाऽऽणो सो भरहेसरो सम्वेहि नरीसरेहिं सेविज्जइ, तह वि जाउ चित्तम्मि न पमोएइ, 'जो दलिदो वि कुटुंबेण सेविज्जइ स ईसरो, जो तेण न सेविज्जइ तस्स एस्सरियसुहं कत्तो' ?, सट्ठिवाससहस्सपज्जते समागएण तुम्ह जिहेण उक्कंठाए कणिट्ठाणं आगमणं पडिक्खियं, महारज्जाभिसेगसमए तत्थ बंधुसंबंधिजण-मित्ताइणो सव्वे आगया भरहनरिंदस्स य रज्जाभिसेगमहं अकरिंसु । समागएहिं सवासवेहिं सुरेहिं पि अलाहि किंतु तुम्ह जेद्वबंधू महीणाहो पासम्मि अप्पणो कणीयसबंधुणो अपासंतो न हरिसेइ । दुवालससु वासेसु अणागयनियबंधुणो नच्चा, ताणं आहविउं नरं पेसित्था, जो उक्कंठा बलवई सिया। ते कंचि वियारं काऊणं भरहस्ससमीवम्मि न समागच्छित्था, किंतु तायपायाणं अंतिगे गंतूण पव्वज्ज गिहिंसु । संपइ तेसिं रागरहियाणं समणाणं न को वि अप्परो न वा परो, तेहिं राइणो बंधुव. च्छल्ल-कौगं कहं पूरिज्जइ ?, जै तुवावि तत्थ सुबंधुत्तणसंभवसिणेहो अत्थि, ता आगच्छसु, पुढविवइणो नियबंधुस्स हिययपमोअं देहि । दीहकालेण दिसाविजयं काऊण समागए जिट्ठवंधुम्मि वि जया एवं अच्छिज्जइ, तओ तुमं कुलिसाओ वि अहिंगं निठुरं अहं तक्केमि । गुरुणो अवमाणाओ निन्भएहितो वि निभए तुम्हे मण्णेमि, 'गुरुम्मि हि सूरेहि पि सभएहिं इव वट्टियव्वं' / एगत्थ वीसविजई अण्णहिं च गुरुम्मि विणयसंपण्णो, एत्थ को पसंसारिहो ? ति । अलाहि वियारेणं, पारिसज्जेहिं गुरुम्मि विणयसंपण्णो एव पसंसिज्जइ । एवं तुम्ह अविणयं पि सव्वंसहो नरिंदो सहिस्सइ, किंतु पिसुणाणं एवं निरंकुसो अवगासो सिया । तत्थ तुम्हाणं अभत्ति-पयासिगाओ पिसुणाणं गिराओ भरहनरिंदस्स चित्तं कंनियछंटाओ खीरं पिव सिस्संति, अप्पणो पहुम्मि अइअप्पं पि अप्पणो छिदं तं रक्खणीअं, जओ लहुणा वि छिद्देण जलं सेउं किं न उम्मूलेज्जा ?, इयंतकालं अहं न आगओ म्हि त्ति हिययम्मि आसंकं मा कुणसु, अहुणा 1 स्वतः । 2 कौतुकम । 3 पारिषद्यैः-सभ्यः । Page #177 -------------------------------------------------------------------------- ________________ 153 दूअस्स बाहुबलिणा सह स्ण्वाओ। वि आगच्छसु, सु-सामी खलियं नहि गिण्हेइ । तत्थ तुमम्मि गर पिसुणाणं मणोरहा आइच्चोदए हिमसमूहो विव सज्जो विलयं पातु । पव्वदिणम्मि रयणीयरो दिवागरेण विव तेण सामिणा संगमाओ तुमं तेएहिं चिरं वुईंढ लहेसु । सामित्तणं इच्छमाणा अण्णे वि हि बहवो बाहुसालिणो नरवरा अप्पणो सेवणीयत्तणं चिच्चा तं भरहनरिदं पैवासरं सेवेइरे, सुरेहिं इंदो विव निग्गहाणुग्गहसमत्थो चक्कवट्टी पुढवीपालेहि अवस्सं सेवणिज्जो हि, चक्कटित्तणपक्खे वि तुमए तस्स सेवा कया सा अबीयबंधुत्तणवच्छल्लपक्खं उज्जोइस्सइ, मज्झ भायरु त्ति भयरहिओ समाणो जै न आगच्छेसि एयं न जुत्तं, 'आणापहाणा नरिंदा हि णाइभावेण न गिहिज्जति' / अयफतेण अयाई पिव पगिट्टतेएण आयइइढया देव-दाणव-माणवा भरहेसरस्स समीवं आगच्छंति । जं वासवो वि अद्धासणदाणेण मित्तव्य आयरेइ, तं भरहनरिंदं आगमणमेत्तेण किं नहि अणुकूलं वट्टेसि ?, जै वीरमाणित्तणेण तं रायाणं अवमण्णेसि, ता तम्मि भरहेसरनरिंदम्मि ससेण्णोवि तुं समुद्दम्मि सत्तमुटिव्व असि । तस्स जंगमा पन्चया इव सक्कगय-सण्णिहा चौरासीइलक्खा गयवरा अभिसप्पमाणा केण सहणीआ ?, कप्पंतकालसमुदस्स कल्लोले विव वीसुं महिं पावमाणे अस्स तेत्तिए आसे रहे य को खलिस्सइ ? / छण्णवैगामकोडिसामिणो तस्स छण्णवैकोडिपाइक्का सीहा विव कस्स तासाय न सिया ? / तस्स इक्को सुसेणसेणावई दंडपाणी कयंतो विव समावडंतो देवासुरेहिं पि सोडं किं सक्को ? / अमोहं च धरंतस्स चक्कवहिणो भरहस्स उ सूरस्स तमबुंदं पिव तिलोई वि थोक्कच्चिय । तो बाहुबलि ! तेएण वएण य जेठो सव्वहा सेट्ठो सो नरिंदो रज्ज-जीवियकामेण तुमए. सेवणिज्जो अत्थि । अह बाहुबलावसारिय-जगवलो अवरो अण्णवो इव गहीरझुणी बाहुबली इअ भासेइ-हे दूअ ! साहुं तुमं वायालाण इक्को च्चिय अग्गेसरो अत्थि, जओ ममावि पुरओ एरिसं वयणं वोत्तुं तरेसि । जेहो हि मम भाया तायतुल्लो अस्थि, सो वि बंधवाणं समागमं जै इच्छइ तंपि अहो ! जुत्तं चिय । सुराऽमुरनरिंदसिरीहिं समिद्धो सो अप्पविहवेहिं समागएहिं अम्हेहिं लज्जिही ति नो अम्हे आगया । सद्विवाससहस्साई पररज्जाइं गिण्हंतस्स तस्स कणिद्वबंधुरज्जगहणम्मि वाउलया कारणं, जै सुबंधुत्तणं तस्स कारणं सिया तया सो नियभाऊणं पुरओ रज्ज-संगामकामेण पत्तेगं कहं दूए पेसित्था ? / लुद्धणावि हि जिटेण भाउणा सदि 1 अयस्कान्तेन-लोहचुम्बकपाषाणेन । अयांसि-लोहानि । 2 सक्तुमुष्टिवत् । 3 विष्वक् । 1 प्लावयतः । 5 स्तोका एव । 6 शक्नोषि । 7 व्यग्रता । Page #178 -------------------------------------------------------------------------- ________________ 154 सिरिउसहनाहचरिए को भाया जुज्झिही ति बुद्धीए वियारिऊण महासत्तवंता ते कणिहा तायं अणुग च्छिंसु । ताणं च रज्जगहणेणावि छलं पेक्खमाणस्स तुम्ह सामिस्स धुवं बगचेट्ठियं पयडं जाय, अहो ! एवं अम्हासु वि तारिसं नेहं दंसितो सो भरहो वाया-पवंचवियक्खणं विसिटुं तुमं पेसित्था । पन्वइऊण भायरेहिं रज्जदाणाओ तस्स भरहस्स जो हरिसो करिओ सो तत्थ समागएण मए रज्जलुद्धस्स तस्स किं कीरिही ? / वैराओ वि कक्कसो है, जं अप्पविहवो वि समाणो भाउतिरक्कारकायरो तस्स समिद्धिं न गिहामि, सो भरहो उ पुप्फाओ वि मेउओ, जो मायावी अवण्णवायभीरूणं कणीयसबंधूर्ण रज्जाई सयं गिहित्था । नणु dRa ! भाउरज्जाइं गिण्हमाणं तं भरहं जं उविक्खित्था ता निभएहितो वि निन्भया कह अम्हे ? / जै गुरू गुरुगुणजुत्तो होज्जा ता तम्मि गुरुम्मि विणओ पसंसारिहो सिया, गुरुगुणेहिं हीणम्मि गुरुम्मि विणओ वि लज्जाकारणमेव । अवलित्तस्स कज्जाकज्ज अजाणंतस्स उप्पहपडिवण्णस्स गुरुणो वि परिच्चागो विहिज्जइ । तस्स भरहस्स तुरंगाइयं अम्हेहि अच्छिण्णं किं ?, किं वा अस्स नयराइयं भग्गं ?, जेण सव्वंसहो भरहनिवो अम्हाणं अविणयं सहिस्सइ । दुज्जणपडिआरटं अम्हे तत्थ पयत्तं न कुणेमो । 'वियारिऊण कज्जकारिणो साहवो खलवयणेहिं किं दृसिज्जन्ति ?' / एयावंतकालं अम्हे न आगया, जओ सो ऽनिप्पिहो कत्थ वि गओ आसि ?, जेण अज्ज भरहचक्कि उवागच्छामो । सो भूयव्व छलगवेसगो सव्वत्थ वि सइ अपमत्ताणं अलुद्धाणं च अम्हाणं कि खलियं गिण्हेज्जा ? / तस्स देसाइयं किंपि अगिण्हमाणाणं अम्हाणं सो भरहेसरो कहं नाम सामी होज्जा ? / मम तस्स य भयवं उसहसामी एव एगो सामी, अम्हाणं मिहो स-सामिसंबंधो कहं घडै ? / तेयनिमित्तं मै तत्थ गए तस्स तेओ केरिसो सिया, सूरे अब्भुदिए समाणे पावगो नहि तेयसी सिया । सामिव्व आयरमाणा असमत्था ते उ भूमिवइणो तं भरहं निसेवेज्जा, दीणेसु जेसु एसो भरहो निग्गहाऽणुग्गहक्खमो अस्थि । भाउसिणेहपक्खेण वि एयम्मि मए कया सेवा सा वि चक्कवट्टित्तणपक्खम्मि सिया, जओ अबद्धमुहो जणो एवं बइस्सइ- एसो चावहिस्स सेवगो' त्ति । अस्स अहं निब्भयो भाया म्हि, सो य आणापहाणो जै णाइनेहेण अलं आणवेज्जा, 'किं 'वैंरं वैरेण न विदारिज्जई' ? / मुरासुरनरोवासणाए पीणिओ एसो अत्थु, अणेण मम किं ?, 'मुमग्गम्मि गमणक्खमो सुसज्जिओ वि रहो उप्पहम्मि भंजिज्जई' ? जै तायभत्तो महिंदो 1 मृदुकः । 2 अवलित्तस्य-गर्वितस्य । 3 प्रतिकारार्थम् । 4 निःस्पृहः । 5 आज्ञापयतु । 6 वज्रम् । Page #179 -------------------------------------------------------------------------- ________________ सुवेगदूअस्स सहाए निग्गमणं । जिटं तं तायनंदणं अद्धासणे उववेसेइ, तेणावि सो भरहो किं गम्विरो हवै ? / एयम्मि भरहसमुदम्मि ससेण्णा नरिंदा जे सत्तुमुट्ठिव्व ते उ अण्णे, अहं तु तेएहिं दूसहो हंत ! वडवानलो होज्जा । अक्कतेयसि 'अण्णतेया इव मै पाइक्का आसा रहा हत्थिणो सेणाणी भरहो विय सव्वे पैलिज्जन्तु । बालत्तणम्मि करिणा इव करेण जो पाएमु समादाय लेठुलीलाए गयणम्मि मए उच्छालिओ गयणमग्गे दूरं गंतॄण जो भूमीए पडतो 'एसो परासू मा होम' त्ति मए पुप्फन्च करपउमम्मि गहिओ । निज्जियाणं चाडुकाराणं नरवईणं चाडुवयणेहिं जम्मंतरं पत्तो इव सो अहुणा तं विस्सरित्था, सव्वे वि ते चाडुयारा नरवइणो पणासिहिरे, सयं एक्को च्चिय एसो बाहुबलिबाहुबलाओ संजायपीडं सहिस्सइ । दूअ ! इओ तुं गच्छसु, रज्ज-जीवियकामेण सच्चिय आगच्छेउ, तायदिण्णभागसंतुझेण मए चिय तस्स भूमी उविक्खिया, तत्था गमणपयोयणं मम नत्थि । तओ "चित्तकाएहिं विव दढसामिआणापासतिएहिं पकोवतंब-नयणेहिं नरेसरेहिं सो पेक्खिज्जमाणो, रोसाओ हणेह हणेह त्ति अंतो-वयंतेहिं फुरियाहरेहिं रायकुमारेहिं मुहं मुदं वियर्ड कंडक्खिज्जमाणो, गसिउं इच्छंतेहिं पिव उइढीकयभमुहेहिं किंचि चलिअसत्थेहिं दिढावद्धपरियरेहिं अंगरक्खगेहिं पेक्खिज्जमाणो, अम्हाण साहसिएण केणावि सामिपाइककेण अयं वरागो हैम्मिही त्ति मंतीहिं चिंतिज्जमाणो पार्य उक्खेविऊणं चिट्ठमाणेण सज्जीकएण हत्थेण कंठे धरिउं पिव उक्कंठिएण वेत्तिएण उहाविओ सो सुवेगो मणंसि खुहिओ वि समाणो धोरिमं धरिऊण समुट्ठाय सहागेहाओ चाहिरं निग्गच्छेइ । सुवेगदूअस्स सहाए निग्गमणं तया कुद्धतक्खसिलाऽहिवै-तार-सदाणुमाणाओ भिसं रोसखुहियाए दुवारत्थियपाइक्कसेणाए अप्फालिज्जमाण-फलएहिं नच्चिज्जमाणमहाऽसीहिं पक्खिज्जमाण चक्केहिं गिव्हिज्जमाणमोग्गरेहिं फोडिज्जमाणतिसल्लेहिं पीडिज्जमाणतणेहिं गिव्हिज्जमाणदंडेहिं पेरिजमाणेहि परसूहि पए पए सव्वओ वि अप्पणो मच्चु पिव पासंतो खलंतपाओ बाहुबलिणो सीहदुवाराओ सो निग्गओ । तो रहारूढो गच्छंतो सो सुवेगो मिहो उच्चएहिं वयंताणं पौराणं गिरं एवं आयण्णेइ 1 अन्यतेजांसि इव । 2 प्रलीयन्ताम् । 3 विगतप्राणः । 4 प्रियवचनैः । 5 चित्रकायैः-व्या|H । 6 कटाक्ष्यमाणो । 7 ऊर्वीकृत कुटिभिः । 8 हनिष्यते । 9 धैर्यम् । 10 स्फाट्यमानत्रिशल्यैः । 11 तूणम्शरधिः-भाथु । 12 आकर्णयति । Page #180 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए पण्हो-को एसो नूतणो पुरिसो रायदुवाराओ निग्गओ ?, उत्तरं-इमो खलु भरहमहीवइणो दूओ स्मागो। pa0-इह पुढवियलम्मि अवरो कोवि राया अस्थि ?, u.-औज्झाए बाहुबलिणो जेहो भाया भरहेसरो निवो अस्थि । pa0-सो भरहनरिंदो केण हेउणा एत्थ इमं दूअं पेसित्था ?, u.-नियभाउणो सिरिबाहुबलिभूवइणो आहवणहू~ / pa0-नणु अम्हकेरसामिणो भाया इत्तियकालं कत्थ गओ आसि ?, u.-सो छक्खंडभरहखित्तविजयाय गओ होत्था। pa0-सो उकंठिओ अहुणा कणिटं भायरं किं आहवेइ ?, u0-नणु अण्णरायगणसामण्णसेवं कारि। pa0-असारे नरिंदे जिणिऊण तस्स इह माण-खीलगे अहिरोहणं किं ?, u0-अखंड-चक्कवट्टित्तणाहिमाणो तत्थ कारणं । pa0-कणिहभाउणा जिओ सो नरिंदाणं पुरओ नियं मुहं कहं दंसिही ?, u0-सव्वत्थ जयणसीलो सो भावि-निय-पराभवं न जाणेइ । pa0- तस्स भरहभूवइणो मंतिवग्गम्मि मंतणे मूसगसरिसो वि कोवि नत्थि किं ?, u0-तस्स भरहनिवस्स कमागया मैमंता बहवो मंतिणो स्ण्ति। 50-अहिणो मुहं कंडूइउं इच्छतो सो भरहो तेहिं किं न वारिओ ?, u0-तेहिं मंतीहिं न वारिओ किंतु पेरिओ, एरिसी भ्विय्व्व्या। एवं नयरजणाणं वयणं सुणतो सो सुवेगो नयरीए वाहिरं निग्गओ । नयरीदुवारम्मि वच्चंतो सो देवयाहिं विव पाउकयं भरहबाहुबलीणं विग्गह-कहं पुरावृत्तं इव सुणेइ, पहम्मि कोहेण तुरियं पि गच्छंतस्स इमस्स फैद्धाए च्चिय सा ताणं विग्गहकहा तुरियतरं पसरित्था, तीए वत्ताए वि रायाऽऽएसेणेव खणेण पैगामं पैपुरं सुहडा सेणानिमित्तं सज्जेइरे, रहसालाहिंतो संगामिए रहे कड्ढिऊण अहिणवेहिं अक्खाईहिं जोगिणो सरीराई पिव केइ दिढयरीकुणेइरे, केवि वाहियालीए आरोहिऊण आरोहिऊण पंचहि धाराहिं पिआसे रणसहे कारिंति, अवरे लोहारघरेसु गंतूण किवाणाइआउहं पहुणो तेयमुत्तिं विव तेयंति, अण्णे सिंगसाराई संजोइऊण अभिणवतंतीहिं च बंधिऊण जमभूमयासरिसाइं सारंग-धणुहाई सजिति, केइ पाण मानकीलके । 2 प्रादुष्कृताम् । 3 इतिहासमिव । 4 स्पर्द्धया । 5 वाह्याल्याम्-अश्वक्रीडनभुम्याम् । 6 भश्वगतिभिः । 7 शङ्गनिष्पन्नधषि । Page #181 -------------------------------------------------------------------------- ________________ बाहुबलिणो जुद्धसज्जियनरे पासमाणस्स सुवेगस्स विणीआए आगमणं । वंताई तुरियाई पिव पयाणेसुं पणाइणो कवयाइवहणाय अरण्णाओ उट्टे आणएइरे, केई सबाण-सरहिणो ससिरक्ख-कवयाई च नेआइआ सिद्धते इव अच्चंत दिढीकुणेइरे, केवि गंधव्वभवणाई पिव महंतीओ जवणियाभो पडकुडीओ य वितणिऊण खणं आलोयंति, बाहुबलिनरिदंम्मि भत्ता सव्वे जणा जाणवया अवि मिहो फद्धाए इव संगामे सज्जीवंति, तत्थ अत्तजणेण जो रणुम्मुहो को वि निवारिज्जइ अत्तस्सेव तस्स नरिंदम्मि भत्ति-पहाणो सो कुप्पेइ, अणुरागेण पाणेहिं पि रण्णो पियं काउं इच्छंताणं जणाणं एवं आरंभं पहम्मि वच्चंतो सो सुवेगो पासेइ । लोगम्मि तं जुद्धकहं सोच्चा दळूण य पव्वयवासिनरिंदा अवि अबीयभत्तिमाणियाए बाहुबलिरायाणं मिलंति, गोवालसदेण गावीओ इव .गिरिवासिनिवाणं गोसिंग-नारण निकुंजेहिंतो सहस्ससो चिलाया धावेइरे । केई भडा बग्यपुच्छछल्लीए, केयण मऊरपिंछेहि, केवि लयाहिं कुन्तले वेगेण बंधेइरे । केइ अहितयाए केयण तरुतयाए के वि गोहाछल्लीए मिगचम्ममैयपरिहाणं बंधिति । पाहाणहत्था धणुहहत्था पवंगा इव उप्पवमाणा ते सामिभत्ततुरंगुन्य नियसामि परिवरेइरे । भरह-अक्खोहिणी-चुण्णणेण चिराओ बाहुबलिपसायावक्कयं अज्ज देमो ति ताणं भडाणं गिराओ हवंति । ताणं पि एवं 'ससंरंभ आरंभं पासंतो विवेगवंतो सुवेगो चिंतेइ-अहो ! बाहुबलिनिवाऽऽहीणा देसवासिणो एए रणकम्मम्मि नियपिउसंबंधिवरेणेव तुवरिन्ति, बाहुबलि-सेणाए पुव्वं संगामिच्छवो एए चिलाया अवि आगयं अम्हकेरबलं हंतुं ऊसहेइरे, तं के पि जणं न पासेमि जो जुहं न सज्जेइ, सो को वि इह न विज्जइ जो बाहुबलिम्मि रत्तो न सिया । अहो ! बहलीदेसे किसीवला वि सूरा नियसामिभत्ता य संति । तं किं देससहावो अहवा बाहुबलिनरिंदस्स गुणो कयाइ सामंताइणो पाइक्का "वेयणकिणिआ होन्तु, किंतु इमस्स बाहुबलिणो गुणकिणिआ समग्गा वि भूमी पाइक्कीभूया अस्थि । लहुयमस्स सिरिबाहुबलिसइण्णस्स अग्गओ अग्गिणो तिणसमूहमिव बहुवि पि चक्कवट्टिसेणं लहुविं मण्णेमि, किं च इमस्स महावीरस्स बाहुबलिस्स पुरओ saraha~ssa कलह पिव चक्कवटि पि अहो ! ऊणं संकेमि, भूमीए चक्कवट्टि चिय, सग्गे उ सक्को एव ओयंसी पसिद्धो अत्थि, परंतु ताणं अंतोवट्टी अहिगो वा बाहुबली नज्जइ । इमस्स चेवेडाघायमेत्तेण वि चक्काहिणो तं चक्कं पि इंदस्स य तं वज्ज पि विहलं चिय मण्णेमि । अहो ! जं अम्हे हिं बलवंतो बाहुवली विरोहिओ कओ, तं रिच्छो किल कण्णे गहिओ, मुट्ठीए किल महासप्पो 1 नैयायिकाः । 2 अनाप्तस्येव । 3 नादेन । लतागृहेभ्यः । 4 अक्षौहिणी-महतीसेना । 5 अवक्रयम्बदलो । 6 साटोपम् । 7 वेतनक्रीताः । 8 शरभस्याष्टापदस्य पुरो क्ल्भ्मिव्। . चपेटा0 / 10 विफलमेव । Page #182 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए धरिओ । वग्यो एगं हरिणं पिव एगं भूमिखंडं घेत्तूण संतुट्ठो अयं बाहुबली मुहा अम्हे हिं तज्जिऊण ख्लीको। अणेगनरिंदसेवाहिं भरहनिवस्स किं अपुण्णं ?, जं वाहणाय केसरिसीहो इव सेवाकरणहं अयं आहविओ । सुवेगदूअस्स विणीआए आगमणं - सामिहियचिंतगाणं मंतीणं धिरत्यु, अम्हाणं पि इह धिरत्थु, सत्तहिं पिव जेहिं एत्थ कम्मम्मि सामी उवेविखओ, 'एगेण सुवेगेण गंतूण पहुणो विग्गहो कारिओ' त्ति लोगो भणिस्सइ, गुणदूसणं यत्तणं घिरत्थु एवं निच्चं चिंतमाणो कैवयदिणेहिं नयनिवुणो सुवेगो विणीयानयरिं पावेइ, दुवारपालेण सभाए णीओ पणामरैयं नली सो निसीएइ, तओ चक्कवडी सायरं पुच्छेइ सुवेग ! लहुबंधुणो बाहुवलिणो किं नाम कुसलं ?, जं तुं वेगेण आगो सि, तो अहं . खुहिओ म्हि, अदुवा तेण तुं पल्लत्थो तो तुरियं आगओ, बलवंतस्स तस्स मज्झ भाउणो इमा वीरवित्ती जुत्ता सिया। तया सुवेगो पि एवं वएइ- देव ! तुम्ह विच औल्लपरक्कमस्य तरस अकुसलं काउं देवो वि न पक्कलो । तुम्ह लहुभायत्ति पुव्वं वियारिऊण अच्चंतहियकंखिणा मए विणयपुब्वयं सामिसेवटुं स वुत्तो, तयणंतरं च तिव्योसढेणेव परिणामुवयारिणा अवच्चवयणीएण वयणेण उत्तो सो न सामेण नावि य कक्कसेण वयणेण देवसेवं मण्णइ 'संनिवाइए वियारे भेसयं किं नाम कुज्जा' ?, सो माणसारो बाहुबली तेलोक्कं पि तिणतुल्लं मण्णेइ, सिंहो इव कंचन पडिमल्ल न जाणेइ । तुव इमम्मि सुसेणसेणावैम्मि सेण्णम्मि य वण्णिए 'कि एयं' ति दुग्गंधाओ विव नकं सो भंजेइ, पहुस्स भरहछक्खंडविजए वण्णिए सो . अणाकण्णियं कुणंतो नियभुयदंडे पेक्खेइ, तायदिण्णभागसंतुट्ठस्स मज्झ उविक्खाए भरहो भरहखित्तछखंड गिहित्थ त्ति सो आह, अलाहि तस्स सेवाए, उदाहो सो निभयो दोहण वग्धिं पिव अहुणा रणाय देवं आहवेइ, तुम्ह बंधू एरिसो ओयंसी माणी महाबाहू अस्थि, जओ गंधहत्थी व असज्झो अण्णविकमं न सहेइ, इंदस्स सामाणियदेवा इव तस्स सभाए पयंडभुयपरकमा सामंतरायाणो वि एयस्स सरिसा एव, तस्स रायकुमारा वि उच्चएहिं रायतेयाहिमाणिणो रणकंडूयणजुत्तबाहुदंडा तओ दसगुणा चिय संति, अस्स माणिणो मंतिणो वि तस्स मंतं अणुमण्णेइरे, जओ जारिसो सामी होइ तस्स परिवारो वि तारिसो हवै । तस्स अणुरागिणो पौरजणा वि pa~ivvayAo इत्थीओ अवरपइणो इव अण्णं पत्थिवं नहि जाणंति, न य सहेइरे । 1 पर्यस्त -निष्कासितः । 2 उताहो-वितर्कार्थे 3 पतिव्रताः । Page #183 -------------------------------------------------------------------------- ________________ सुवेग्क्य्बाहुब्लिसुह्द्द्प्स्ण्सा। तस्स जे कराइपयाइणो जणा जाणवया य तेवि अणुरागेण भिच्चा विव पाणेहिं पि पियं काउं इच्छेइरे, सिंहा इव वणेअरा गिरियरा जे सुहडा ते वि वसीभूया तस्स माणसिद्धिं काउं इच्छेइरे, सामि ! अलाहि वहुणा कहिएण, अहवा अहुणा सो वीरो जोद्धं इच्छाए तुमं दह्र इच्छेइ, न उ दंसणुकंठाए, अओ परं जं अप्पणो रोएई त सामी कुणेउ, जओ दुआ न मंतिणो किंतु सच्चसंदेसवाइणो संति । भरहनरिंदो मुत्तधारुच जुगवं विम्हयाऽमरिस-खमा-हरिसाइं तक्खणं दंसिऊण इअ बवेइभरहनरिंदस्स मंतीहिं सह विधारणा अह सुरासुरमणूसेसु एयस्स सरिसो अण्णो कोवि नस्थित्ति अयं अत्थो मए सिसुकीलासु पि फुडं चिय अणुभूओ, जगत्तयसामिनंदणस्स मज्झ अणुयस्स बाहुबलिणो तिलोई वि तिणमेत्तं ति, एसा न थुई किंतु सच्चो एसो अट्ठो, अणेण लहुबंधुणा अहं सब्बहा सिलाहणिज्जो एव, जं बीयबाहुम्मि लहुयरम्मि एगो महंतो बाहू न सोहै । जै. सीहो बंधणं सहेज्जा, सरहो वा वसं वच्चेज्जा, तैया बाहुबली वसीहोज्जा, तो मम किं हि ऊणयरं सिया ? / तओ अम्हे तस्स दुन्विणए सहिस्सामो, जै लोगा मं असत्तं वैस्सन्ति, ता तं वयंतु, लोगम्मि पौरिसेण धणेण चा सव्वं वत्थु लब्भइ, किं तु विसेसेण तारिसो उ भाया कत्थ वि न पाविज्जइ । मंतिणो ! किं एवं जुत्तं नो वा, तुम्हे तुण्डिं धरिऊणं उदासीणा इव किं ठिआ ?, जहऋस् जं भवे तं वएज्जाह । अह सेणाणी सामिणो खमाए बाहुबलिणो य अविणएण पहारेण विव दूणो वएइ-हे देव ! उसहसामिणो पुत्तस्स सुपहुणो भरहेसरस्स उइया खमा, किंतु सा करुणापत्तम्मि जणम्मि अरिहा । जो जस्स गामम्मि वसेज्जा सो तस्स आहीणो जायै, सो बाहुबली देसं पि भुंजमाणो वयणेणावि तुम्हाणं नो वसो । पाणाणं अवहारी वि तेयं वड्ढवितो वेरी वरं, नियभाउणो तेय-वहविधायगो न उ बंधू वि सेट्ठो । रायाणो कोसेहिं सेण्णेहि मिहिं तणएहिं देहेणावि य अप्पपहावं रक्खेइरे, ताणं पहावो च्चिय जीवियं । सामिणो स-रज्जेणावि किं अपुण्णं होत्था ? जो छखंडभरहखेतविजओ कओ, सो पहावट्ठमेव णायव्वो । एगत्य वि हओ पहावो सव्वत्थ हि हो चेत्र, जओ हि सई पि भट्टसीला सई सव्वया सिया असी। गिहीणं पि धणेसु च्चिय संविभागो जुज्जइ, ते वि गिहिणो बंधवेहि गिज्झमाणं अप्पणो पहावं 1 अमर्षः-क्रोधः । 2 तूष्णीम् । 3 आत्मप्रभावम् । 1 सकृत् । Page #184 -------------------------------------------------------------------------- ________________ 160 सिरिउसहनाहचरिप मणयंपि न उविक्खिरे । ज सयलभरहविजयवंतस्स पहुणो इह अविजओ तं किल समुई उत्तिण्णस्स गोप्पयम्मि निम्ज्ज्ञ्न्स्रिस्ण्। किंच इमं कत्थ वि सुयं कत्थवि दिटं वा, जं पुढवीए चक्कवहिणो वि पौडिप्फद्धी राया रज्जं मुंजेइ ? / देव ! तत्थ अविणीयम्मि भाउसंबंधमेत्तजाओ जो नेहो तं एवं सामिणो एगहत्थेण तालिया-वायणमिव । 'वेसाजणे विवनेहरहिए बाहुबलिम्मि वि सामी नेहालू अत्थि' एवं वयंते अम्हे जै देवो निसेहै, निसेहेउ, किंतु 'सव्वे सत्तुणो विजिणिऊण अंतो पविसिस्सामि' ति निच्चएण अन्जावि बाहिरं संठियं चक्कं देवो कहं निसेहिही । भाउणो मिसेण एसो सत्तू नहि उवेक्खिउं जुज्जइ, अमुं अत्थं अवरे वि मंतिणो पह पुच्छौ । सुसेणसेणावइणो वयणसवणाणंतरं भरहनरिंदेण सम्मुहावलोयणेण पुढो मुरगुरुसरिसो saIva'ggaNI एवं वएइ-सेणाइवणा जुत्तं वुत्तं, अण्णो को इमं वोत्तुं सक्को ?, विक्कमपयासभोरवो हि सामितेयं उविक्खिंति, नियपहाववुड्ढीए. पहुणा आइट्टा निओगिणो पाएणं नियलाहटुं उत्तरं रएइरे वसणं वा वड्ढावेइरे । अयं तु सेणाहिई देवतेयस्स पवणो पावगरसेव केवलं बुढिहेयवे सिया। सामि ! चक्करयणमिव एसो वि सेणाहिबई वं पि सत्तुसेसं अजिणिऊण न तूसेइ । तम्हा अलं विलंबेण, तुम्हाणं आणाए अज्जच्चिय दंडहत्थेहि पयाणभंभा पडिपक्खो विव ताडिज्जौ । सुघोसाघंटानाएण देवा वित्र पसप्पंतेण भंभानिणाएण सवाहण-परिच्छदा सेण्णा मिलंतु, तेयाभिवुइढीए उत्तरदिसाभिमुहं आइच्चो इव तक्खसिलानयरिं पइ. देवी पयाणं च विहेउ, सयं पि गंतूण सामी नियभाउणो सुबंधुत्तणं पेक्खौ, सुवेगदूयमुहसंदेस सच्चं असच्चं वा जाणेउ, तो भरहेसरो सैववयणं तहत्ति पडिवज्जेइ, 'विउसा हि अवरस्सावि जुत्तं वयण मण्णेइरे' / तओ सुहदिवसे कय-पयाण-मंगलो सो भरहनरिंदो उण्णयगिरि पिव नागं आरोहेइ । अण्णनरिंदिक्कसेणासरिसेहिं हयगयरहोरुडेहिं सहस्ससो पत्तीहिं पयाणतुरियाई वाइज्जन्ति । अह पयाण-तुरियनिणाएहिं, समतालनिग्योसेहिं संगीयकारिणो विव सबसेण्णाई मिलेइरे । नरिंद-मंतिसामंत-सेणावई हिं परिवारिओ अणेग-मुत्ति-धरो इव भरहनरिंदो नयरीए वार्हि निज्जाइ । भरहनरिंदस्स संगामकरणटुं पयाणं अह भरहेसरस्स जक्खसहस्सेणाहिट्ठियं चक्करयणं सेणावई विव पुरस्सरं हवै, सत्तूणं गुत्तचरा इव रण्णो सेणुत्थिआ पयाणसूयगा पंसुपूरा आसु दूरं पसप्पंति, तैया पयलियलक्खसंख-गयवरेहिं गइउप्पत्तिभूमीओ गयरहिया इव लक्खिज्जति । तस्स 1 प्रतिस्पर्धी । 2 सचिवाग्रणी । 3 सैन्याः-सैनिकाः। 4 गजोत्पत्तिभूमयः । Page #185 -------------------------------------------------------------------------- ________________ भरहस्स बाहुबलिस्स य जुद्धढ निग्गमणं । 161 www * चलमाणेहिं तुरंगेहिं संदणेहिं वेसरेहिं उद्देहिं अण्णं सव्वं महीयलं वाहणरहियं जायं ति मण्णेमि, जलहिं विक्खमाणाणं सव्वं जलमैयं पित्र तस्स पाइक्कबुंदं पासमाणाणं नरमैयं जगं आभाइ । मग्गे मग्गे गच्छंतस्स नरिंदस्स गामे गामे पुरे पुरे य लोगाणं पाया चिरं एरिसा जाएइरे-'अमुणा नरवइणा एगं खेत्तं पिव सव्वं भरह खित्तं साहियं एसो निको मुणी पुव्वाइं पिव चउद्दसरयणाई पावीअ, निउत्तपुरिसा इव अस्स नत्र निहिणो वसगा हुविरे, एवं समाणे पत्थिवो किम कत्थ वा पत्थिओ । जै एसो सिच्छाए वा नियदेसे वा पेक्खिउं गच्छइ तया सत्तुसाहणकारणं एवं चक्कं किं अग्गओ पयाइ ?, धुवं दिसाणुमाणेण एसो भरहो वाहुबलिं पइ गच्छेइ, अहो महंताणं पि अखंडपसरा कसाया हवंति, सो बाहुबली देवासुरेहिं पि अईव दुज्जओ सुणिज्जइ, तं जिणिउं इच्छंतो एसो अंगुलीए मेरे उद्धरिउं इच्छइ, कयाई अणेण अणुओ जिओ वा अणुएणावि एसो जिओ ति महंतो अजसो, भरहनरिंदस्स उभयपयारेणावि एत्थ हाणी होही' त्ति पवाए सुणतो. भरहेसरो उच्छलंतधूलिपूरेण वैढणसोलविंझगिरि पिव सबओवि उच्छलंतमंधयारं इव दंसिंतो, चउण्हं सेणंगाणं तुरंग-गय-रह- सुहडाणं हेसा-गज्जणचिक्कार--करप्फोडणरवेहिं दिसाओ नादितो, गिम्हदिणयरुप मग्गसरियाओ सोसिंतो, उद्दामो वाउब्व मग्गतरुणो पार्डितो, "मेण्णज्झयवत्थेहिं गयणं बलागामइयं पिच कुणतो, सेण्ण-मदिय-भूमि गय-मय-जलेहिं निव्या वितो चक्कपयाणुगामी नरवई आइच्चो एगरासीओ अण्णरासि पिव दिणे दिणे गच्छंतो बहलीदेसं आसाएई । भरहनरिंदो तस्स देसस्स पवेसम्मि अवक्खंदं निवेसिऊण समुद्दो मज्जायाए इव समज्जायो अवचिढेइ । सुणंदानंदणो बाहुबली वि रायनीइ-गिह-त्थंभ-सरिसेहिं गुत्तचरेहिं तत्थ तं आगयं जाणित्था । बाहुबलिणो वि पयाणं । __अह बाहुबलिनरिंदो पयाणनिमित्तं पडिनाएहिं गयणं भंभीकुणंत पिव भमैं वाएइ । कयपत्थाणमंगलो बाहुबली मुत्तिमंतं कल्लाणं पिव ऊसाहमिव भद्दगइंदं आरोहेइ, सुरेहिं इंदो विध निवेहिं रायकुमारेहिं मंतीहिं अवरेहिं पि सुहडेहि सज्जो परिवरिओ वि सो बाहुवली महावलेहिं महूसाहेहिं एगकज्जपौत्तीहिं अभेज्जेहिं तेहिं अपणो अंसेहिं प्रवादाः-जनश्रुतयः । 2 नियुक्ताः -नियोगिनः । 3 स्वेच्छया । 4 अनुजो-लघुबन्धुः । 5 सैन्यध्वजवस्त्रैः । 6 अवस्कन्दम्-शिबिरम् । 7 भंभा-भेरी । 8 सद्यः । Page #186 -------------------------------------------------------------------------- ________________ 162 सिरिउसहनाहरित पिव रेहेइ, अह सज्जो तच्चित्ताहिटिया इव तस्स लक्खसो हत्थारोहा साइणो रहिणो पाइक्का य निगच्छन्ति, अयलनिच्चो सो बाहुबली सत्थधरेहिं ओयंसीहिं नियमहडेहि पुढविं एगवीरमैयं पिव रयंतो चलेइ । तस्स वीरपुरिसा असंविभागजय-जसकंखिणो परुप्परं 'अहं इक्कोवि सत्तुगो जिणिस्सं' ति वयंति, तत्थ सेण्णम्मि कोहलवायगो वि वीरमाणी होज्जा, रोहणायलम्मि हि कक्करा वि सव्वे मणिसरूवधारिणो हुंति । भरह-बाहुबलीणं सइण्णववत्था । तयाणि चंद-सरिस-पंडूहि महामण्डलियरायच्छत्तमण्डलेहिं गयणं पुंडरीयमैयं इव संजायै । बाहुबली पत्तेगं पि महोयंसिणो नरवइणो पासन्तो नियबाहवे विव उच्चेर्डि मण्णमाणो अग्गो वच्चेइ । सेण्णाणं उद्दामेहिं भारेहिं पुढवि जयतुरियरवेहिं च सग्गं अप्फोडिंतो इव बाहुबली पहम्मि वच्चंतो दूरसंठिए वि नियदेससीमम्मि सिग्धं जाएइ, समरुक्कंठिआ सुहडा खलु पवणाओ वि वेगवन्ता हुविरे । बाहुबली भरहेसरस्स सिविराओ नाइदुरे नच्चासण्णे गंगातडम्मि नियं खंधावारं निवेसेइ । अह पच्चूसकालम्मि अण्णमण्णं ऐहिणो विव ते भरह-बाहुबलिणो मागहेहि संगामूसवाय निमंतेइरे । अह बाहुबली रत्तीए सवरायाणुमयं परक्कमणे सिंह पिव निय सिंहरहपुत्तं सेणावई कुणेइ, पट्टहथिणो विव अस्स मुद्धम्मि दित्तिमंतो पयावो इव सुव्यण्णमइओ रणपट्टो वाहुबलिणा सयं निवेसिज्जइ । सो रायाणं नमंसिऊण लद्धरणसिक्खाए हरिसिओ अप्पणो आवासं गच्छेइ, वाहुबलीनिवो जुद्धढे अण्णे वि राइणो आदिसित्ता विसज्जेइ, सयं रणथीणं ताणं सामिसासणं चिय सकारो एव । भरहचक्कवट्टी वि आयरिओव्य सुसेणसेणावइणो रायकुमार-नरवैसामन्तरायसंमयं रणदिक्खं पयच्छेइ, सुसेणो . सिद्धमन्तं पिव सामिसासणं घेत्तृण चक्कवागो विव पभायं इच्छंतो नियगेहं पयाएइ, भरहेसरो बद्धमौडे रायकुमारे इयरे वि सामन्तराए आहविऊण समराय अणुसासेइ-'हे महोयंसिणो ? सुहडा ! मम अणुयस्स बाहुबलिस्स रणम्मि अपमत्तेहिं तुम्हेहिं अयं सुसेणसेणावई अहं पित्र अणुसरिय यो, भो भो ! भवंतेहिं महामत्तेहिं हथिणो इव भुयदुम्मया बहवो नरवणो वसंवया कया, वेयड्ढगिरि च ऐक्कमित्ता देवेहिं असुरा विव दुज्जया चिलाया विक्कमेहिं बाढं अक्कन्ता, हन्त ! ते सव्वे जिणिज्जन्तु, जओ तेसुं तक्खसिलाहिवैपाइक्कमेत्तस्स संणिहो न को वि होत्था, एगो वि बाहुबलिणो जेठो पुत्तो 1 सादिनः-अश्वारोहाः । 2 वाद्यविशेषः । 3 महौजस्विनः । 5 मिजवाहून् । 5 भतिथी इव । 6 मागधैश्चारणैः । 7 महामात्रैः-हस्तिपकैः । Page #187 -------------------------------------------------------------------------- ________________ उभण्ह सेण्णाण सज्जीभवण । 163 सोमजसो तूलाई पत्रणो इव सेण्णाई दिसोदिसिं खेत्तुं सक्को, तस्स य वइएण कणिहो विक्कमेण उ गरिहो महारहो सीहरहो पुत्तो सत्तुसेण्णदवानलो अत्थि, किंच बाहुबलिणो अवरेसु य पुत्त-पोत्ताईसु इक्किक्को अक्खोहिणीमल्लो कयंतस्स वि भयसंपाडणपक्कलो अस्थि । तस्स य सामन्ताइणो सामिभत्तीए बलेण य जै तुलिज्जति तया ते वि तेहिं सद्धिं पंडिमाणस्थिआ इव समाणभति-बलवंता संति । अण्णसइण्णम्मि जह महाबलो एगो अग्गणी जारिसो होइ तस्स सइण्णम्मि सव्वे वि महोयंसिणो सुहडा तारिसा संति । सो महावाहू बाहुबली ताव दूरे अत्थु, जुद्धम्मि एयस्स एगा वि सेण्णरयणा वज्जव्व दुब्भेयगिज्जा । तो पुवदिसिरवणा पाउसभवजलहर पिव तुम्हे वि संगामाय गच्छंतं सुसेणसेणावई अणुगच्छेह' / निश्पहुगो सुहोवमगिराए अंतोभरिया विव ते पुलए ण समंतओ फारीभवंतदेहा जाया । भरहनरिंदेण विसज्जिया ते जयसिरीणं पिव पैवीराणं सयं वरणं कुणमाणा स-गेहं गच्छेइरे । उभण्हं सेण्णाण संगाम8 सज्जीभवणं तैया दुण्ह भरह-बाहुबलीणं पसाय-जल-जलहीणं तरि इच्छमाणा वीरवरा रणकम्मम्मि सज्जेइरे । अह ते किवाण-चाव-सरहि-गया-पमुहाई नियाई नियाई सत्थाई देवे विव अञ्चिति । ऊसाहेण नच्चमाणचित्तस्स तालं पूरिउ पिव ते महासुहडा सत्थाणं पुरओ तुरियाई वाएइरे । निम्मल निय-जसेहिं पित्र महा. .भडा सुरहीहिं नवचंदणुव्वदृणेहि अप्पणो देहं मेज्जेइरे । णडालेसुं आबद्धकिण्हपड-वीरपट्ट-सोहाविडंबगे णडालालंकारे मिगमएण सुहडा विरयति । उभयसेण्णे वि सत्थाणं जागरणं कुणमाणाणं सत्थसंबंधिसङ्गामकहाओ य समायरंताणं वीराणं निदा भीया इव न समागया, पभाए जुद्धाभिकंखीणं उभयसेण्णवीराणं तिआमा सययामा वित्र कहंचि वि सा गया । अह आइच्चो उसहपुत्ताणं रणकीला-कोठेहल्लं पेखिउं पिच उदयायलसिहरं आरोहेइ, तैआ उभेसुं सेण्णेसु मंदरायल-संखुब्भमाण-जलहिजलाणं पिव पलयकालसंजाय-पुक्खलावट्टय-जलहराणं इव दंभौलितालिज्जमाणगिरीणं पिव रणतुरियाणं महंतो निणाओ होइ, तया पसप्पंतेण तेण रणाऽऽओज्जनिणाएण तम्मि समए उक्कण्णताला दिसिगया तसिंति, जलजंतुणो भयभंतचित्ता 1 वयसा । 2 अक्षौहिणी-महती सेना । 3 प्रतिबिम्बस्थिता इव । 4 -प्राइभव जलधरम् । 5 माजयन्ति । 6 ललाटालङ्कारान् । 7 मृगमदेन-कस्तूर्या । 8 त्रियामा-रात्रिः । 9 कुतूहलम् । 10 द्म्भोलि:ब्ज्ः|" आतोद्य-वाद्यम् । Page #188 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए जायंति, जलहिणो खुम्भंति, कूराइं पि सत्ताई सवओ गुहासु पविसिरे, महोरगा विवराओ वि विवरेसु निलिज्जंति, पाहाणखंडीभवंतसिहरा गिरिणो कंपेइरे, कुम्मराओ वि संकुयंत-पायकण्ठं बीहेइ, गयणं धंसेइन्व, पुढवी विदायै इव जायै । अह रायदुवारपालेणेव रण-तुरिय-नाएण पेरिआ उभएसु सेण्णेसु सेणिगा जुई सज्जेइरे । केवि रणूसाहेससंतदेहत्तो तुटूंतीओ कवय-नालिगाओ भुज्जो भुज्जो नवनवाओ ताओ समारएइरे, के वि नेहेण सयं चिय तुरंगमे संनाहिति, 'मुहडा हि. चाहणेसु अहिगं रक्खं कुणेइरे' / के वि आसे संनाहिऊण परिक्खि आरोहिऊण वाहिति, 'दुसिक्खिओ जडो अ आसो आसारोहम्मि सत्तुव्व आयरेइ' / संनाहगाहणम्मि हेसमाणे तुरङ्गमे kevi deve iva acceire, juddhammi हेसा हि जयमुइणी सिया । के वि सन्नाह -रहियाऽऽसे लद्भण अप्पणो-सन्नाहे चएईरे, 'समरेसुं बाहुपरकमवंताणं इंम हि पुरिसव्वयं' / समुद्दे मच्छो विव घोररणम्मि खलणारहिओ संचरंतो तुम अप्पणो कोसलं दंसिज्जाहि त्ति के वि सारहिं पसासिति । पहिगा पोहेएहिं पिव के वि चिर समरं पासमाणा नियरहे समंतओ सत्थेहिं पूरिति । के वि चारणे इव दूराओ अप्पजाणवणटुं उत्तंभियनियचिन्हे झयथभे दिढयरे विहेइरे । के वि मुसिलिट्ठ-जुग-रेहिर-रहेसु परसेण्ण-जलनिहि-जलकंतमणिनिहे तुरंगमे जुजेइरे । के वि सारहीणं दिढयराई कवयाई अप्पिंति, 'आससहिया वि रहा सारहिं विणा निप्फला हि' / के वि नियवाहाओ इव उद्दाम-लोह-वलय-सेणि-सम्पक्ककककसे गयदन्ते पूयंति । केइ समागच्छंतीए जयसिरीए वासघराइं पिव पडागामालारेहिराओ सारीओ हत्थीसु आरोविंति, कत्थूरीहिं पिव निग्गच्छंत-गंड-गयमएहिं सउणं ति वयंता केवि तिलए कुणंति । के वि अण्ण-गय-मयगंधवासियं पवणं पि असहिरे मणुव्व दुद्धरे गए आरोहेइरे । सव्वे वि हत्थारोहा सव्वेहिं सिन्धुरेहिं समरमहसव-सिंगार-कंचुए इच सुवण्णमैयकंकडे गहाविंति, तह य मुंडग्गेसु उण्णालनील-कमल-लीलाए लोहमुग्गरे गाहिति । तह हस्थिवगा जमस्स आहरियदन्ते विव किण्ड-लोह-मैय-tikkhakosa~e दंतिदंतेसुं "विणिहेइरे । सत्थपुण्णा वेसरा सयडा य अणुगच्छंतु, अण्णह लहुहत्थाणं सत्थं कहं पूरिस्सइ । निरंतरसंगामकम्मपराणं वीराणं जै अग्गे धरियाई वम्माइं तुहिस्संति, तओ वम्म 1 विद्रातीव । 2 उच्छ्वसद्=पारित य्तु। 3 संनाहयन्ति-सामने भाटे तर वगैरेथी सर परेछ । हेषा-अश्वशब्दः । 5 पाथेयेरिव । 6 अवलम्बित. / 7 निजबाहनिव । 8 शारी: गजपर्याणानिहायी पक्षाय माडी वगेरे । 9 कंकटान्-कवचान् । 10 कोशकान्-शस्त्रविशेषान् । 11 विनिदधति । Page #189 -------------------------------------------------------------------------- ________________ संगामपारंभे जिणिदपूअणं । पुण्णा उट्टा सिग्यं चलंतु । रहीणं हि सत्थासणि-पायाओ नगा इव रहा भंजिहिन्ति, तओ सज्जिया अण्णे रहा अणुगच्छन्तु । पढमेसु आसेसु संतेसुं जुद्धम्मि विग्यो मा होज्ज ति आसवाराणं पिट्ठओ सयसो अण्णे आसा गच्छंतु । इक्किकं बद्धमौडं नरिंदं बहवो वि इभा अणुजंतु, जं तेसि एगेण इभेण जुद्धं न होई । रणायास-गिम्हौउतवियाणं जंगमपवाओ इव जलवाहिणो महिसा अणुसेणिगं गच्छंतु । चंदस्स कोसोव्य हिमगिरिणो सारं पिव अभिणव-वण-रोहणो-सहीओ वसहेहिं उप्पाडिज्जंतु । एवं रांगामम्मि रायनियोगिपुरिसाणं आएससमुन्भवकोलाहलेहिं रणतुरिय. महारवो अईव वड्ढेइ । तया समंतओ समुत्थियतुमुलेहिं विस्सं सहमैयं पिव, 'पेखंताऽऽउहेहिं च सव्वो लोहमैयं इव होइ । दिट्टपुट्विणो विव पुन्नपुरिसाणं चरित्ताई सुमराविता, वासरिसिव्व उच्चएहि रणनिव्वाहफलं संसंता, नारयरिसिव्व आयरसहिया वीराणां उद्दीवण मुहं मुहं उवत्थियपडिसुहडे पसंसमाणा पव्वदिणध्व रणुत्ताला वेयालिया हरिसेण तत्थ पैहत्थिं पैरहं पैतुरंगं अणाउलं भमंति । संगामपारंभे जिणिंदपूअणं-- ___ अह बाहुबली सिणाइत्ता देवं अच्चिउं देवालयम्मि वच्चेइ, महंता हि कत्थइ कन्जम्मि न विमुज्झेइरे, तत्थ जम्माभिसेगम्मि वासवो विव सो उसहसामिणो पडिम सुगंधि-जलेण भत्तीए हेवेइ, तओ कसायरहिओ सो परमसद्धो सद्धाए नियचित्तं पिव दिव्वगंध-कसाइयवत्थेण तं पडिमं लुहेई । तओ पडिमाए divvavasaNamaiya'colagaM रयंतो विव जक्खकद्दमेण विलेवणं कुणेइ, तो राया कप्पतरुपुप्फमालासरिस-सरस-सुगंधजुत्त-विचित्ताहि पुप्फमालाहिं जिणपडिमं समच्चेइ, सोवण्णिय-धूवदहणम्मि धूमेहिं नीलुप्पलमैयपूयं विरयंतो इव दिव्वधूवं डहेइ, तो कय-उत्तरासंगो मयररासित्थिओ आइच्चो पयावं पिव दित्त-दीवगं आरत्तिगं घेत्तूण आरत्तिभं उत्तारिऊण पणमिऊण कयंजली भत्तिबहुमाणो बाहुबली आइणाह एवं थुणेइ-'जं संस्स अन्नाणयं जाणिऊण सव्वण्णु ! अहं तुम थुणेमि तं तु तुमम्मि एसो र्दुव्यारो भत्तिबहुमागो में मुंहरेइ, आइमतित्थेसो ! भवारितसियपाणीणं वजपंजर निभाओ तुम्हकेर पाय-नह-दित्तीओ जयंति, देव ! भवंतचरण-कमलं पेक्खिउं रायहंसव्व 1 प्रेखदु-कम्पमानः । 2-स्मारयन्तः । 3-व्यासर्षिवत् । 4-वैतालिकाः । 5 स्नपयति । 6 माटि । 7 स्वस्य । 8 दुर्वारः । 9 मुखरयति । Page #190 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए धण्णा चिय देहिणो पैदिणं दुराओ वि धावेइरे, भयर ! सीयपीलिएहिं सूरो विव घोर संसारदुक्ख-वाहिएहिं विवेगवंतेहिं तुमं चेव एगो सरणीकुणीअसि, नाह ! हरिसेणं निमेसरहिएहि नेत्तेहिं जे पाणिणो तुमं पासंति ताणं परलोगम्मि वि देवत्तणं न दुल्लहं, देव ! खीरेण खोमवत्थाणं कज्जलकयमालिण्णं पिव तुव देसणावयणजलेहि नराणं कम्ममलो अवगच्छेइ, सामि ! उसहणाह त्ति जविज्जमाणं तव नामं सवसिद्धिसमाकरिसणमंतत्तणं अवलंवेइ, पहु ! जे तुम्हकेरभत्तिवम्मिया ताणं सरीरीणं बज्जपि न भिंदेइ, मूलंपि न च्छिदेइ' एवं भगवतं पुलयंचिओ रायसिरोमणी सो वाहुबली थुणिऊण नमिऊण य देवयागाराओ निग्गच्छेइ, तओ सो हेम-माणिक-मंडियं रज्जकवयं विजयसिरी विवाहाय कंचुगं पिव गिण्हेइ, तम्हा सो नरीसरो विउल-विद्दुम-समूहेण समुद्दो वित्र भासुरेण तेण कवरण विराएइ, तओ धरणीधवो गिरि-सिहर-निविट्ठ-मेह माला . . सिरिविडंबगं सिरत्तागं सिरम्मि निहेह, पिट्ठीए महाफणिठाणाइण्ण-पायाल-विवरु - वमे लोहनारायभरिए दुण्णि 'तूणे बंधेइ, वामभुयदंडम्मि जुगंत-समय-उड्ढखित्तजमदंडसहोयरं कोदंडं धरेइ । इअ सण्णद्धो बाहुवली पुरोहिएहिं पुरओ 'सत्थि' त्ति आसातिज्जमाणो, सगोत्तवुड्ढाजणेहिं 'जीव जीवत्ति' वुच्चमाणो, वुड्ढ-सिट्ठ-पुरिसेहि 'नंद नंद' त्ति वुच्चंतो, बंदिनरेहिं चिरं 'जय जय' त्ति वैज्जमाणो सो महाभुओ आरोहगेण दिग्णहत्थावलंबणो देवराओ मेरुसिहरं पित्र महागइंदं आरोहेइ । इओ तयाणि चेव पुण्णबुद्धी सिआरिभरहेसरनरिंदो वि सुभसिरीए कोसागारं देवयागारं गच्छेइ, तत्थ महामणो सो दिसिविजयाणीयपउमाइतित्थजलेहि सिरि-आइनाहपहुणो पडिमं ण्हवेइ, तओ सो रायसीहो देवदूसेण वस्थेण सिप्पिवरो मणिणो विव अपडिमं तं पडिमं लुहेइ, लुहिऊण हिमायलकुमाराइदिण्ण-गोसीस-चंदणेहिं तं पडिमं नियजसेहिं पुढवि पिव विलिंपेइ, विलिंपिऊण लच्छीघरसरिसपौ मेहिं नयण-थंभणोसहिरूवं पूअं रएइ, रइऊण महीवई धूमवल्लीहिं कत्यूरीपत्तावलिं आलिहंतो विव पडिमाए पुरओ धृवं द्धेइ। तो सो समग्ग-कम्म-कहाणं उल्लणं अगिकुडं पिव उदित्त-दीवगं आरत्तिगं गिण्हेइ, तं आरत्तियं उत्तारिऊण आइणाहं च पणमिचा भरहभूवई मत्थयम्मि अंजलि विरइऊण इअ थुणिउं उवक्कमेइ"-जगणाह ! जडो वि जुत्तमाणी अहं तुम थुणेमि ? जओ गुरुणो पुरओ बालाणं लल्लावि गिराओ जुत्ता एव । देव ! गुरुकम्मोवि जीवो तुम्ह सरणं अंगीकुणंतो सिज्झइ, 'सिद्धरसस्स हि फासेण लोहो वि सुवण्णीहोइ' / नाह ! तुमं झायमाणा थुणमाणा अच्चमाणा य धण्णा देहिणो मण-चाय-कायाणं फलं पावेइरे, 1 क्षौमवस्त्रम्-रेशमीवस्त्र । 2 तूणौ-बाणो मूकवानु भाथु । 3-उल्बणम्-उत्कटम् । 4 अस्पष्टा वाचः । Page #191 -------------------------------------------------------------------------- ________________ 167 संगामपारंभे जिणिंदपूअणं । . सामि ! पुढवीए विहरमाणस्स तुम्ह वि चरणरेणवो नराणं पावदुमुम्मूलणे दाउं तुम चिय एगो सको सि, जे तुम्हेच्चय-पाय-पउमेसु भमरायति ताणं मणस्स मेरुप्पमुहं पित्र लोयग्गं न दुरे, देव ! भवंत-देसणावयणेहिं पाणीणं कम्मपासा जलहरजलेहिं जंबुफलाई पिव सिग्धं गलंति, जगदीसर ! तुमं मुहं मुहु~ पणमिचा इमं पत्थेमि तुम्ह पसायाओ तुमम्मि भत्ती जलहिजलमिव अक्खया हौ" इअ आइनाई थुणिऊण नसंसिऊण य भत्तिमंतो चक्कवट्टी भरहनरिंदो देवयागाराओ निग्गच्छेइ । तओ सो निवो पमाणविनिम्मियं कवयं भुज्जो भुज्जो सिढिलीकाऊण हरिसससिएण अंगेण धरेइ, तेण अंगलग्ग-दिव्य-मणिमइयवम्मेण महीवई माणिक्कपूआए देवपडिमा इव विराएइ । तो सो भरहेसरो बीयं मौडं पिव मज्झम्मि उच्चं छत्तवटुलं सुवण्णरयण---सिरत्ताणं धरेइ, नागराए विव अच्चंत--तिक्ख-- नाराय --दंतुरे दोण्णि तोणीरे पिट्टम्मि बंधै, तो सो इंदो विव उज्जुरोहियधणुहं वामेण पाणिणा वेरि-पडिऊलं कालपुटुं महाधणुं उवादेइ । सो सूरो विव अण्णतेयंसीणं तेयं गसमाणो, भगदो इव लीलार थिरपायन्नासं कुणतो, मैंदव्य अग्गओ पडिवीरे तिणं पिव गणितो. पन्नगिंदो इव दुब्बिसहदिडीए बीहइणगो, महिंदुव्व उच्चएहिं 'बदिबुदारगेहिं थुणिज्जमाणो भरहनरिंदो रणकुसलं महागयं समारोहेड । अह ते दुण्णि वि भरहबाहुबलिनरिंदा कप्पतरुव्य बंदीणं दविणं दिता, सहस्सक्खव्व समागयनिय-सेण्णाइं पासंता, मुंणालं रायसव्व एग वाणं धरता, कामकहं विलासिपुरिसव्व रणकहं कुणंता, महूसाहा महोयंसिणो ते उभे नहमज्झम्मि दिणयरव्व निय-निय-सेण्णमज्झम्मि समागच्छन्ति । निय- सइण्णभंतरसंठिओ भरहो बाहुवली य जंबूदीवमज्झवटि-मेरुगिरि-सिरिं धरेइ । ताणं दण्डं सेण्णाणं अंतोवट्टिणी भूमी निसढ-नीलवंतगिरीणं मज्झम्मि महाविदेहखेत्तभूमीव लक्खिज्जइ । ताण दुण्णि वि सेणाओ कप्पंतसमए पुव्वाऽवरवारिनिहिणो इव पंतिरुवाओ होऊण अभिसप्पेइरे । पंति विप्फुट्टिऊण बाहिरं गच्छंता पाइक्का रायदुवारपालेहिं सेऊहिं जलपवाहा इव निवारिज्जति, ते सुहडा रायादेसेण तालेण एगसंगीय-वत्तिणो नट्टगा इव परुप्परं समपायनासं चलन्ति, निय-थाणं अचइऊण गच्छंतेहिंसव्वसेणिगेहिं ताणं दुहं सेणाओ इक्क-देहाओ विव विरायति । ते सुहडा रहाणं लोहमुहचक्केहिं पुढविं फाडता, लोहकुद्दालकप्पेहिं आसाणं खुरेहिं खणता, 1 जन्मान्धानाम् । 2 तूणीरौ । 3. भीषणो-भयजनकः । 1 बन्दिनः-स्तुतिपाठकाः । 5 मृणालम् - पद्मनालम् 6 यरस्पर संमुखं गच्छन्ति 7 विस्फोटथ-toDIne । Page #192 -------------------------------------------------------------------------- ________________ 16 सिरिउसहनाहचरिए अद्धचंदसरिसलोहमैय-वेसर-खुरेहिं भिदंता, पाइक्काणं वज्जपण्हिचरणेहिं चुण्णता, खरेहिं खुरप्पसरिसेहिं महिसवसह-खुरेहि खंडंता, मोग्गरनिहेहिं हथिपाएहि मेइणि चुण्णमाणा, अंधयारसहोयरेहि रएहिं गयण ढकंता, दिणयर-किरणसरिसेहिं च sattha'tthehi पयासंता, भूइटेण नियभारेण कुम्मपिटं किलिसंता, महावराहस्स समुण्णयं दाढं नामंता, नागरायस्स फणाऽऽडोवं गाढं सिढिलिंता, निहिले वि दिसिगइंदे कुज्जीकुणता, उच्चएहिं सिंहणाएहिं वम्हंडभायणं नादंता, पयंड-कर-फोडणपणाएहिं च फोर्डिता, पसिद्धेहिं झयलंछणेहिं उवलक्खित्ता उवलक्खित्ता महोयंसिणो सुहटा पडिवीरे नामग्गहण-पुव्वयं वयंता, अहिमाण-सत्तसालिणो सुहडा अण्णुण्णं आहविता दुण्डं सेण्णाणं अग्गसइण्णमुहडा अग्गसेण्णसुहडेहिं सह मिलेइरे । जुद्धनिवारणटुं देवाणं आगमणं । ____ जलजंतुणो जलजंतूणं पिव हत्थारोहा हत्थारोहाणं, तरंगा तरंगाणं पिव आसवारा आसवाराणं, वायवो वाऊणं पित्र रहिणो रहीणं, गिरिणो गिरीणं पिव पत्तिणो पत्तीणं कुंतस्स कुंतं असिणो असिं मोग्गरस्स मोग्गरं दंडस्स दंडं च मेलविंता अमरिसेण जाव ढुक्केइरे, ताव गयणम्मि तेलुक्कविणाससंकाए संभंता देवा समा-- गच्छंति । नियबाहूणं पिव भरहबाहुबलीणं को अयं संघरिसु नि 'विमरिसमाणा ते देवा दुहं सेणिगे एवं वयंति-'जाव तुम्हाणं मणंसिणो सामिणो बोहावेमो ताव केणै न जुज्झियव्वं' एत्थ उसहसामिणो ANA सिया । एवं देवाणं वयणं सोचा तिजगभत्तुणो आणाए चित्त-लिहिया विव उभए वि सव्वे वि ते सेणिगा तहेव चिट्ठति । तहटिया ते सेणिगा 'इमे देवा किं बाहुबलिणो संतिआ ? किं वा भरहस्स 'संतिआ' ? ए चिंतन्ति । संपइ कज्जं न विणस्सेज्ज लोगस्स य भदं हौ त्ति बत्रमाणा ते गिव्वाणा पुव्वं भरहचक्कवहि समुवागच्छति । जयसु जयसु त्ति आसिसं दाऊण पियंचया देवा जुत्ति-जुत्तेण वयणेण मंतिणो इव वयंति-'नरदेव ! देवराएण असुरा इव छक्खंडभरह खित्तम्मि तुमए सन्चो भूवा विजिआ, राइंद ! तुम्ह परक्कमेण तेएण य तेसुं rAeK मिगेसु सरहस्स विव पडिमल्लो न कोवि सिया, महिएहिं जलकुंभेहिं मक्खणसद्धा विव तेहिं गुणं भवंतस्स रणसद्धा न हि पुण्णा जाया, तो तुमए अप्पणो बीएण भाउणा सह जुद्धं आरद्धं एयं स-हत्थेण स-हत्थस्सेव ताडणं, 1 पाणिः-पगनी पानी, / 2 शस्त्रास्त्रैः । 3 फणाटोपम् । 4 उपस्थिता भवन्ति । 5 विमृशन्तो-- विचारयन्तः । 6 सत्काः-संबन्धिनः । 7 आशीर्वादम् । Page #193 -------------------------------------------------------------------------- ________________ जुद्धनिवारणटुं देवाणं विण्णवणं । राय ! महातरुधंसणम्मि इभस्स गंडकंडूई इव तुव जुद्धम्मि बाहुकंडू चेव धुवं कारणं, जह मत्ताणं वण-गयागं 'संफिट्टो वणभंगस्स हेऊ तह तुम्हाणं भुयकीला वि विस्सस्स विणासाय चेव सिया, जह मंसभक्खिणा खणियमुहढें खगकुलं विणासिज्जइ तह तुम्हेहिं कीलानिमित्तं विस्सं संहरिउ~ कि आरद्धं ? / मयंकाओ अग्गिवुट्ठी विव जगरक्खगाओ किवालूओ उसहपहुणो जायजम्मस्स तुव किं इमं जुत्तं ?, तम्हा पुढविवै ! संगेहितो संजमीच इमाओ घोराओ संगामाओ विरमाहि, नियं गेहं वच्चाहि । तुमम्मि आगए तुम्ह अणुओ बाहुबली वि आगओ, तुमम्मि गए एसो वि जाही, कारणाओ खलु कज्ज हि होइ, जगक्खयपावपरिहाराओ तुम्हाणं मुहं हौ, दुणिं पि सेण्णाणं च रणचायाओ भई अत्थु, तुम्हेच्चय-सेण्ण-भार-भूमिभंगविरहाओ भूमिगभनिवासिणो भवणवैपमुहाऽसुरिंदाइणो सुहिणो संतु, तुम्हकेर-सेण्णविमदणाऽभावाओ इह भूमी पव्वया जलहिणो पयाओ सत्ताई च सव्वओ खोहं चयंतु, तुम्ह समर-संभावि-जग-संहार-संकाविरहिया सव्वे वि देवा मुहं चिटुंतु' इअ आगमणपओयणं वोत्तूणं विरएसु देवेसुं भरहेसरो मेहगज्जण गहीर-गिराए भासेइतुम्हेहिं विणा विस्सहियंगरं इमं वायं के बवितु, लोगो हि पाएण पर-कौहल्लं पेक्खि उदासीणो होइ । किंतु इह संगामुत्थाणकारणं अण्णहा चेव, हियकंखिरेहिं तुम्हेहिं जुत्तीए अण्णहच्चिय ऊहिय, 'कज्जमूलं अवियाणिऊण अप्पणा किंच अहिऊण सासगस्स सुरगुरुणो वि सासणं निष्फलं होज्जा' / अहं बलवंतो म्हि त्ति न खलु अहं संगामकरणाभिलासी जाओ, 'भूइटे तेल्ले समाणे 'सेलमर्पण किं विहिज्जइ' ? तह य छक्खंडभरहखित्तम्मि नरिंदे जिगंतस्स मज्झ पडिमल्लो न आसी तह अज्जावि न विज्जइ, पडिमल्लो उ जयाजयनिबंधणं सत्त चेव सिया, किंतु देव्वजोगाओ एव बाहुबलिणो मम य भेश्रो जाओ अस्थि । छहि~ वाससहस्साई दिसिविजयं काऊणं समागो समाणो अहं तं बाहुवलिं 'अण्णारिसं पिव पेक्खेमि, एत्थ भूइट्ठो कालो कारणं, तओ दुवालससु अभिसेगवासेसु सो राहुबली मज्झ समीवे नहि आगओ, तत्थ मए तस्स पमाओ तक्किओ, तत्तो तरस आहवणत्थं मए दए पेसिए वि जं सो न आगच्छिस्था तत्थ वि मंतीणं मंतणदोसो कारणं तक्किन्नै । एकं न लोहाओ न य कोवाओ आहबेमि, किंतु एगम्मि वि अणमिरे चक्कं अंतो न पविसेज्जा । चक्करयण नयरिं न पविसेइ, एसो य मं न नमेइ नि एयाणं परुप्परफद्धाए संकडम्मि पडिओ म्हि । सो 1 संयोगो-मिलनं च । 1 कुतूहलम् । 2 ऊहितम्-तर्कितम् । 3 शैल:-पर्वतः । 1 अन्य दृशमिव Page #194 -------------------------------------------------------------------------- ________________ 170 सिरिउसहनाहचरिए बाहुबली मणंसी वि मम भाया एगवारं आगच्छेउ, ममत्तो अतिही पुयं पिव अण्ण पुढवि पि गिण्हेउ, मम चक्कपवेसं विणा न अण्णं संगामकारणं, नएणावि अणएणावि तेण अणुजम्मेण मम न माणो सिया । अह सुरा बवन्ति-राय ! संगामकारणं महंतं, भवारिसाणं अप्पेण कारणेण एरिसी पौत्ती न सिया, तओ अम्हे बाहुबलिं समुवेच्च बोहावेमो, जुगक्खओ विव आगच्छंतो जणक्खओ रक्खणिज्जु त्ति, भवंतो इव सो वि जै उच्चएहिं कारणंतरं वएज्जा तह वि अहमेण जुद्धेण न जुज्झियव्वं, उत्तमेहि दिद्वि-वाया-बाहु-दंडाइजुद्धेहि जुज्झियव्वं, जह निरवराहाणं गयाईणं वहो न हि होज्जा। तहत्ति चक्कवट्टिम्मि अंगीकुणते ते देवा बीयसेण्णम्मि बाहुबलि-नरिंदै उवागच्छेइरे, अहो ! दिढ-अवट्ठभणमुत्तीए एसो अधेरिसणीओति अंतो विम्हयवंता ते तं एवं भासिंति-जगनयणचकोराणंदपयाणमयंक ! उसहसामिनंदण ! चिरं जयसु चिरं नंदसु, जलहीव तुमं कयावि मज्जायं न उल्लंघेसि, संगामाओ कायरुप अवण्णवायाओ बीहेसि, नियसंपयासु अगबिरो, परसंपयासु अमच्छरी, दुविणीयाणं सासगो, गुरूमुं पि विणमिरो, विस्साभयदाणपरस्स पहुणो अणुरूवो तुं तणओ असि, अवरस्सावि विणासाय मणयं पि न पवहित्था तया जिट्ठम्मि भायरम्मि तुव किं अयं भयंकरो आरंभो ?, सुहाओ पंचरणं पिव तुवत्तो एसो न संभाविज्जइ, एत्तिए वि गए मणयं पि कज्जं न विणटुं, तम्हा खलमेत्तिमिव रणारंभ-संरंभं चयसु, नरेसर ! मंतेण महोरगे विव नियाणाए संगामारंभाभी वीरसुहडे निवारेसु, जिलभरहभायरं अभिगंतूण वसंवओ होहि, एवं च कए 'सत्तिमंतो वि अयं विणयवंतो' इअ अच्चंतं सिलाहिज्जसि, तो bharaha'jjiyaM इमं छक्खंडभरहखित्तं सो-बज्जियं पित्र भुंजसु, तुम्हाणं दुण्हं किं अंतरं ? इअ वोत्तूणं वरिसिऊण जलहरेसु विव विरएम देवेसु वाहुबली किंचि हसिऊण गहीरगिराए वएइ-देवा ! अम्हाणं विग्गहकारणं परमत्थेण अविण्णाय निय-निम्मलासएण एवं वएह-तायभत्ता सइ तुम्हे' अम्हे वि य तायस्स तणया इअ संबंधाओ वि तुम्हेहिं एरिसं वुत्तं तं जुत्तं, पुरा हि दिक्खासमए अत्थीणं हिरण पिव देसे विभइऊण अम्हाणं भरहस्स य अप्पित्था, निय नियदेसेण संतुट्टा सव्वे वि अम्हे चिट्ठामो, धणनिमित्तं हंत ! पर-दोहं को कुणेइ ?, असंतुट्टो उ भरहो भरह-खित्तमहोदहिम्मि महामच्छो अण्णे मच्छे विव समग्ग-नरवईणं रज्जाई गसित्था, तेहिं पि रज्जेहिं भोयणेहिं ओरिओ विव असंतुट्ठो सो नियलहु 1 नतेनापि । 2 दृढावलम्बनमूर्त्या । 3 असहनीयः । / पंचत्वम्-मरणत्वम् । 5 इयति । 6 स्वोपार्जितमिव । 7 औदरिकः-उदरपूरकः । Page #195 -------------------------------------------------------------------------- ________________ बाहुबलिस्स पडिवयणं । बंधुणं रज्जाई अच्छिंदित्था, जो भाऊणं पिउदिण्णाइं रज्जाई अच्छिंदेज्जा तेण अप्पणा चेव अप्पणो गुरुत्तणं निवारिअं, वय-मेशेण न गुरू किंतु गुरुणो विव आयरमाणो गुरू होइ, तेण लहुबंधुनिक्कासणाओ नणु गुरुत्तणं दंसियं, एत्तियकालं विन्भमेण मए अयं सुवण्णबुद्धीए पित्तलव्य मणिबुद्धीए य कच्चव्य गुरुबुद्धीए दिट्ठो, पिउणा नियवंसजाएण वा दिणं निरवराहिणो अण्णस्साऽवि पुढविं अप्परज्जो वि न हरेज्जा, किं पुणो भरहेसरो ? / नूगं एसो कणिट्ठागं रज्जाई हरिऊण न लज्जिओ, जओ अहुणा जयणसीलो रज्ज करणं मं पि आहवेइ । जह पोओ अंभोनिहिं तरिऊण समुदतडत्थियगिरिणो दंतग-भागेसु अप्फडिज्जइ तह अयं भरहो सव्वभरहखित्ते जिणिऊण वेगेण मै अप्फडिओ । लुद्धं मज्जायारहियं रक्खसं पिव निग्घिणं अमुं भरहं मम कणिबंधवो वि लज्जाए नहि सेवित्था, तस्स केण गुणा अज्ज वसंवओ हवेमि ?, अमरा ! सम्भा विव मज्झत्थं धरिऊण ब्वेः। अह सो निय-विक्कमेण मं वसाइत्तं करेइ, तं तु करेउ, खत्तियाणं हि एसो आहीणो पहो । एवं ठिए वि हि आलोइऊण जै पच्छा गच्छेज्जा तया खेमेण एसो गच्छेउ, एयारिसो हं न लुद्धो । भरहदि सव्य मरह खित्तं अहं भुंजेमि त्ति कयावि किं होज्जा ?, केसरिसीहो केणै दिण्ण कथाइं किं भुंजेइ ?, तस्स भरहखित्तं गिण्हंतस्स सहिवास-सहस्साइं गयाई, जै इमं अहं घेत्तुं इच्छिस्सं तया विहि गिण्हिस्सं, एत्तियकालेण तस्स समुप्पण्णभरह विभूई किवणस्स धणं पिव तस्स भाया अहं कहं हरामि ?, जै जाइफलकवलेण हत्थीव सो अमुणा वेभवेणं अंधो जाओ तया वि सो सुहं अच्छिउं न सक्को, जओ भरहेसरस्स एवं भरहक्खेतेस्सरियं मए हियं चित्र मए अणिच्छाए उविक्खियं ति जाणेह, किंतु मज्झ कोसं हथि-तुरंगाइअं जसं पि य अपि पंडिभूहि पिव अप्पसरिसेहिं मंतीहिं एसो इहं आणीओ अत्थि, तुम्हे जै इमस्स हियाभिलासिणो तया इमं संगामाओ निसेहेह, अजुज्झमाणेण अण्णेणावि सह अहं कयाइं न जुज्झामि । ते देवा जलहरस्त गज्जियं पिव तस्स उज्जियं वयणं सोचा विम्हयचित्ता भुज्जो वि एवं वयंति-इओ जुद्धम्मि चक्काऽपवेसणं हेउं जपंतो चक्कवट्टी अणुत्तरीकाऊगं निरोद्धं सुरगुरुणावि असक्कणीओ, जुज्झमाणेग सह अहं जुज्झामि त्ति जपतो भवंतो जुद्धाओ निरोद्धं निययं सक्केणावि न स्क्किज्जि। उसहसामिदिढ-संसग्गसालीण महाबुद्धीगं विवेगवंताणं जगपालगाणं दयालूणं तुम्हाणं दुण्डंपि विस्सस्स दुद्दैव्वजोगेण जुद्धस्स उप्पाओ उवस्थिओ, तह वि पत्थियदाणकप्पपायव ! वीर ! तुमं पत्थिज्जसि 'उत्तमेण चिय जुद्धेण जुज्झाहि न उ अहमेण' उग्गतेयंसीणं तुम्हाणं 1 भाच्छिनत्-बलात्कारेण अगृहणात् । 2 का चवत् । 3 दन्तकाः-पर्वतस्य दन्ता इव निर्गता भागाः। / सभ्या इव माध्यस्थ्यम् । 5 vshaayttm। 6 हृतमेव । 7 उपेक्षितम् । 8 प्रतिनिधिभिरिव । Page #196 -------------------------------------------------------------------------- ________________ 172 सिरिउसहनाहचरिए अहमेण हि जुद्धेण भूइट-लोग-पलयाओ अकालम्मि पलओ भवे । तओ दिटिजुद्धा ईहिं जं झुझियव्यं तं सोहणं, तेसु हि जुद्धेसु अप्पणो माणसिद्धी लोगाणं च पलओ न सिया । आम त्ति बाहुबलिम्मि वयंते ते देवा ताणं दुण्हं जुद्धं दट्टुं पौरा विव नाइदुरे चिटेहरे । अह बाहुबलिस्स आणाए गयत्थिओ ओयंसी पडिहारो गयन्च गर्जतो नियसेणिए एवं वएइ-भो भो ! सव्वसामंतरायागो ! सुहडा ! य चिरं चिंतमाणाणं तुम्हाणं पुत्तलाहो वित्र अभिडं सामिकज्ज उवटिंअं, परंतु तुम्हाणं मंदपुण्णत्तणेण देवेहि महाबाहू अयं देवो भरहेण सह दंदजुद्धनिमित्तं पत्थिओ, सयं पि दंदजुद्धाभिलासी सिया, तत्थ सुरेहिं पत्थिओ पुणो किं ? तओ इंदतुल्लविक्कमो बाहुबलिनरिंदो तुम्हे जुद्धाओ निसेहेइ, तम्हा मज्झत्थदेवेहिं पिव तुम्हेहिं हत्थिमल्लो विव अबीयमल्लो जुज्झिज्जमाणो एसी सामी पेक्ख्न्नीओ। तओ महोयंसिणो तुम्हे रहे आसे कुंजरे य वालिऊण 'वंकीभूया गहा विव अवक्कमेह, करंडगेसु पन्नगे इव कोसेसु खग्गे खिवेह, के उणो विव उद्धीमुहे कुंते कोसएसुं विमुंचेह, महागया करे इव उड्ढीकए मोग्गरे अवणमेह, गडालाओ भुभयं पिव धणुकाओ जी उत्तारेह, अत्थं निहाणे पिव वाणं तोणीरे "निहेह, जलहरा विज्जूओ विव सल्लाइं च संवरेह । वैरनिग्योसेणेव पडिहारगिराए घुण्णिआ बाहुबलिणी सेणिगा चित्तम्मि एवं चिंतेइरे-"अहो भाविरणाओ वणिएहिं पिव भीएहि, भरहेसरसेण्णेहिंतो उच्चएहिं . लद्धलंचेहिं पिव, अम्हाणं पुन्वभववेरिहिं पित्र अकम्हा आगएहि विबुहेहिं हा ! पहुं पत्थिऊण अहुणा जुद्धसवो निरुद्वो, भोयणाय उवविद्वाणं अग्गओ भायणं इव, लालणाय उवसप्पंताणं पेलिअंकाओ मुत्तो विव, अहो ! कूवाओ निग्गच्छमाणागं आयड्ढणी रज्जू विव अम्हाणं आगओ वि रणसवो दैव्वेण हरिओ । भरहतुल्लो अण्णो को पडिपक्खो होही, जेण अम्हे संगामे सामिणो रिणरहिया होहिस्सामो । "दायादेहिं पिव चोरेहिं पिव सुवासिणीपुत्तेहिं पिव अम्हेहिं बाहुबलिस्स धणं मुहा गहियं । नूणं अम्हाणं इमं बाहुदंडवीरिअं अरण्णसमुभवरुक्खाणं पुप्फसोरहं पिब मुहा गयं । कीवेहि इत्थीणं पिव अम्हेहि "अत्थाणं संगहो, तह य सुगेहिं अत्यन्भासो विव सत्थब्भासो मुहा विहिओ । तावसदारगर्हि कामसत्थपरिन्नाणं पिव अम्हेहिं इमं पाइक्कत्तणं पि निष्फलं गहियं । एए मयंगया संगामभासं तुरंगमा य परिस्समजयन्भासं हयबुद्धीहिं अम्हेहिं मुहेव कारिया । 1 वक्रीभूताः । 2 अपकामत । 3 केतून् । 4 ऊर्ध्वमुखान् । 5 ध्रुवम् भवां । 6 ज्याम् धनुर्जीवाम् । 7 निधत्त । 8 घूर्णिताः भ्रान्ताः । 9 पर्यङ्कात् plNgthii। 10 आकर्षणी-खेंचनारी । 11 दायादैः= पैतकसम्पत्तिभागहरैः । 12 चिरपितृगृहनिवासिन्याः पुत्रौः । 13 क्लीवैः । 14 अस्त्राणाम् । 15 शास्त्रा भ्यास इव शस्त्राभ्यासः । Page #197 -------------------------------------------------------------------------- ________________ भरहरायस्स नियबलपयंसणं । 173 सरय-समुभववारिएहिं पिव अम्हेहिं मुहा गज्जियं, रायपत्तीहिं पिव अम्हाहिं मुहा विअडं कड क्खिरं ?, सामग्गीदंसगेहिं पिव अम्हेहिं मुहासंनद्धं, जुद्धमणोरहे अपुण्णे अम्हाणं अहंकारधारितणं निष्फलं चिय गयं" एवं विचिंतमाणा विसायविसगभिया स-मुक्कारा स-फुक्कारा सप्पा इव ते अवसप्पंति । ताहे खत्तियमहाधणो भरहेसरो वि महण्णवो वेलं पिव नियं सेणं अवसारेइ । महोयंसिणा चक्किणा अवसारिज्जमाणा नियसेणिगा पए पए समूहीभूय एवं आलोयंति-"मंतिमिसेण कस्स वेरिणो मंतेण अम्हाणं सामिणा दुबाहुमेत्तेण इस दंदजुद्धं अणुमयं, सामिणा जो हि संगामो अभिमओ, तं तु तक्केण भोयणं पिव, तम्हा अहो ! अलाहि एएण, अभओ परं अम्हाणं किं कज्जं ? / छक्खंडभरहखित्तनरवईणं रणकम्ममुं अम्हाणं किं को वि अवकतो ?, जेण अज्ञ रणकम्माओ अम्हे निसिहिज्जामो । जै सुहडेसु नटे सु विजिएसु हएसु बा सामिणो जुद्धं जुत्तं, अण्णह न u, रणे हि विचित्ता गई । जै एगं बाहुबलिं विणा अण्णो को वि पंडिवक्खो होज्जा, तया सामिणो जुद्धम्मि कयाई न हि संकामहे । उदग्गबाहुणा बाहुबलिणा सद्धिं आहवम्मि पागसासणस्सावि विजयम्मि संसओ होज्जा, तया के अण्णे ? / महानईपूरस्स इव दुस्सहवेगस्स तस्स बाहुबलिणो जुद्धम्मि पढमं भत्तुणो ठाउं न जुज्जइ । पुव्वं आसदमेहिं दमिए आसे अहिरोहणं पिव पुव्वं अम्हेहिं जोहिए तो सामिणो रणो उइओ," एवं अण्णुण्णं बवमाणे सेणिगे पेक्खिऊण इंगियागारेहिं ताणं मगोगयभावजाणगो चक्कबद्दी समाहविऊण इअ भासेइभरहस्स नियसेण्णाणं पुरो घलपयंसणं । ___ जहेब तमबुंदविणासणम्मि भाणुणो किरणा अग्गेसरा तहेव तुम्हे सत्तु. संमद्दणम्मि मम अग्गेसरा सुहडा हवेह । जह अगाह-परिहाए हत्थी चप्पतडं नाभिगच्छेज्जा तह तुम्हेसु सुहडेसु समाणेसुं को वि रिऊ मं पइ न आयाइ, मम जुद्धं अद्विपुग्विणो तेण तुम्हे एरिसं मुहा आसंकेह, भत्ती हि अपए वि भयं पेक्खेइ । सुहडा ! सत्वे तुम्हे संमिलिऊण मज्झ बाहुबलावलोयणं कुणेह, जेण तुम्हाणं संका ओसढेण रोगोव्व खणेणं पणस्सइ, इअ वोत्तूणं चक्कवट्टी खणगपुरिसेहिं खणेणाऽवि ऐवित्थिण्णगहीरं एगं गड्डं खाणेइ, दाहिणवारिहिणो तीरम्मि सज्झगिरी इव तस्स गड्डस्स तडम्मि भरहेसरो उवविसइ, स वामबाहुम्मि वडरुक्खम्मि जडाओ 1 वारिदैः । 2 विकट कटाक्षितम् । 3 तस्मिन्काले । 4 अपक्रान्तः । 5 प्रतिपक्षः-शत्रुः । 6 पाकशासनस्य-इन्द्रस्य । 7 अपदे-अस्थाने । 8 सह्यगिरिः । Page #198 -------------------------------------------------------------------------- ________________ 174 सिरिउसहनाहचरिए इव लंबमाणाओ निविडाओ संकलाओ पैसंकलाओ य बंधेइ, सहस्ससंखाहिं ताहिं संखलाहिं स चकाट्टी अहिं सहस्संस विव वल्लीहिं महातरू विव रेहेइ । अह सो सुहडे बएइ-सबलवाहणा तुम्हे महासगडं वसहा विव निभयं मं समाकरिसेह, सव्वे सबबलेण में कढिऊण इह गइडाए पाडेह, इमं मज्झ बाहुबलपरिक्खणटुं न तुम्हाणं सामि-अवण्णच्छलं । अम्हेहिं इमो दुसुमिणो दिट्ठो तं पडिहणिज्जाउ, सो हि दुसुमिणो चरियस्थकरणेण सयं चिय निप्फलो होज्जा ए भुज्जो मुज्जो चक्कपट्टिणा आइटा स-सेणिगा ते कहंचि तस्स वयणं अंगीकुणेइरे, 'जओ सामिणो ANA बली यसी' / तओ ते सव्वे सेण्णसुहडा मन्दरगिरिणो मंथणदवरिगाभूयं सप्पं पिव चकवटिभुयस्स संखलाबुंदं समाकरिसेइरे । तैया पलंबिरासु चक्कवट्टियबाहुसंखलासु गाढविलग्गा ते उत्तुंगतरुसाहग्गेमुं साहामिगा विव भासेइरे, चक्कवट्टी सयं अप्पाणं करिसमाणे निय-सेणिगे गिरि भिंदमाणे गए इव कौंग पेक्खणडं उविक्खेइ । अह चक्की तेण च्चिय बाहुणा हिययम्मि अंगरागं कुणंतो विव तं बाहुं हियए ठवेइ । तया ते मुहडा मालाबद्धघडीनाएण सव्वे सह पडन्ति, तया चकाट्टिणो वाहू निरंतरं लंबमाणेहिं तेहिं सेणिगेहिं खज्श्2अरेहिं खज्जरतरुसाहा विव छज्जेइ । सामिणो विकमेण हरिसन्ता ते सेणिगा पुनकय-दुस्संक पिव ताओ बाहुसंकलाओ खणेण उज्झेइरे, तओ चक्कवट्टी कुंजरारूढो भुज्जो वि समरंगणं आगच्छेइ, तैया उभण्हं सेण्णाणं मज्झम्मि विउलं भूमियलं गंगा-जउणाणं मज्झे ऽअंतावेइदेसो इव विरायै, तओ जगसंहार-रक्खणाओ पमुइया देवा नियो. गिणो इव सणियं तत्थ पुढवीए रयाई हरिति । विवेगवन्ता ते समोसरणभूमि पित्र गंधंबुवुट्ठीए समन्तओ तं भूमि अहिसिंचेइरे, तत्थ रणाऽवणीए मंतवाइणो मण्डलावणीए विव ते सुरा वियसियाई कुसुमाई खिवंति । / भरह-बाहुबलीणं दिद्विपमुहजुद्धं । अह ते उभे वि रायकुंजरा कुंजराओ ओयरिऊण कुंजरा विव गन्जंता समरभूमि पविसंति, उभे वि महोयंसिणो लीलाए चलंता पए पए कुम्मराय पि पाणसंसए आरोविति । पढम दिहि जुद्धेण जुज्झियव्वं ति पइण्णं काऊण ते अवरे सक्कीसाणा इव अनिमेसनयणा संमुहा चितुइरे, 'उभयत्थ थिअ-भाणु-मयंकसंझासमयगयणसोहाधरा ते अरुणनेत्ता संमुहा अण्णोण्णस्स मुहं पेक्खेइरे, एवं झायन्ता 1 अंशुभिः । 2 दुःस्वप्नः । 3 सार्थककरणेन । 1 मन्थनरज्जुभूतम् । 5 शाखामृगाः-वानराः 6 गङ्गायमुनामध्यभागः । 7 रजांसि । 8 उभयत्र । Page #199 -------------------------------------------------------------------------- ________________ भरहवाहुबलीणं दिट्टिपमुहजुद्धं । 175 जोगिणो विव उभे निच्चललोयणा मिहो निज्झायंता ते चिरकालं संचिढेइरे, तया जिट्ठस्स उसहसामिनंदणस्स भरहस्स नेत्ताई आइच्चकरकंतनीलुप्पलुव्व निमीलेइरे । भरहछक्खंड विजयलद्धाए महईए कित्तीए चक्कवट्टिणो अक्खीई अंसुयजलमिसाओ जलं दितीव । तया सिराइं धुणंता अमरा पभायम्मि पायवा इव बाहुबलिम्मि पुप्फबुढेइ विहेइरे । बाहुबलिणो सोमप्पह-पमुहवीरेहिं आइच्चोदए पक्खी हिं पिव हरिसकोलाहलो कुणिज्जइ, तकालम्मि उज्जयनद्यारंभे कित्ति-नट्टगीए इव वाहुब लिस्स रणो बलेहिं जयतुरियाई वाइज्जति, भरहस्सावि सुहडा मुच्छिया इव संसुत्ता इव रोगाउरा इव मंदतेआ हवंति, अन्धयारपया सेहिं मेरुस्स उभे पासा विव ताई दोणि बलाई विसायहरिसेहिं जुज्जंति । तैया बाहुबली 'कागतालिजनाएण मए विजियं' ति मा वएसु, अहुणा वायाजुद्धेणा वि जुज्झाहि त्ति चक्कवष्टि वएइ । बाहुबलिणो वयणं सोच्चा चरणटो अहीच सामरिसो चक्की वि जयणसील ! 'एवं हवेउ' ति बाहुवलिं भासेइ । ईसाणिंदस्स वसहो विव निणायं, सक्कस्स एरावो इव विहियं, वारिधरो विव थणियं उच्चएहिं भरहो सीहनायं कुन्नेइ। तस्स सिंहनाओ जुद्धपेक्खगाणं देवाणं विमाणे पाडितो विव, गयणाओ गह-नक्खत्त-तारगाओ संसमाणो इव, कुलाऽयलाणं अच्चुच्चएहिं सिहराई चालितोव्व, समंताओ जलहीणं जलाई उच्छालितो विव, महानईए पूरजलं अभिओ तीराइं पिव पसरंतो सग्ग- भूमिसुं वावेइ । तेण नाएण दुब्बुद्धिणो गुरुणो आणं पिव रहजोइयतुरगा वैग्गं न गणिति, पिसुणा सुगिरं पिव हत्थिणो अंकुसे न माणेइरे, 'सिंभरोगिणो कडुत्तणं पिव आसा कसं न जाणेइरे, जारपुरिसा लज्ज पिव उट्टा नासारज्जु न गणेइरे, भूय-गसिया विव वेसरा कसाघायं न वेयंति, के वि तेण नाएण तसन्ता थिरयं न धरेइरे । ___ अह बाहुबली वि सिंहनायं विहेइ-सो एरिसो, आगच्छंत-गरुल-पक्ख-निग्योसबुद्धीए पायालाओ वि पायालं पविसिउं इच्छमाणेहिं पिव उरगेहि, जलहिमज्झम्मि य अभंतरपविट्ठ-मंदरायल मंथण-सह-सकाए सव्वओ वि तसमाणेहिं जलजंतूहि, भुज्जो इंद-विमुत्त-दभोलि-निणाय-भरेण अप्पणो विणासं आसकमाणेहिं कंपमाणेहिं कुलायलेहि, कप्पंतकाल-पुक्खलावद्द्य-मेह-मुत्त-विज्जुझुणिभमेण भूमिपीढम्मि लुढं तेहिं मझलोगनिवासीहिं, असमय-समागय-दैच्चावक्खंदकोलाहलब्भमाओ य वाउलेहिं अमरगणेहिं ऐदुस्सवो सुणिज्जमाणो लोगनालिफद्धाए अर्हरुत्तरं वड्ढमाणो बाहुबलिणा ऐभैरवो 1 पार्वाविव । 2 स्पृष्टः । 3 संस्रयन्-भ्रंशयन् । 4 व्याप्नोति । 5 वल्गाम-लगाम । 6 लेष्मरोगिणः । 7 कशाम्-चाबूक । 8 अधरोत्तरम्-अध उपरि । Page #200 -------------------------------------------------------------------------- ________________ 176 सिरिउसनाहचरिए सिंहणाओ विहिज्जइ । भुज्जो वि महाबलो भरहनरिंदो हरिणीओ इव वेमाणिआण 'विलयाओ तासितं सीहणायं विहेइ, एवं कीलाए इमस्स मज्झलोगस्स भयजणगा विव कमेण भरह-बाहुबलिणो महज्युणिं कुणेइरे, तत्थ भरेहसररस सदो कमेण हस्थिणो हत्थो इव सप्परस य सरीरं पिव ऐसएण हीणो हवै, बाहुबलिणो उ सिंहनाओ सज्जणस्स सोहदं पिव सरियाए पवाहो विव अहिगाऽहिगं पवढेइ । एवं सत्थवाए वाइणा पडिवाई इव वायाजुद्धे वि वीरेण बाहुबलिणा भरहेसरो विनिओ। अह ते उभे बंधवा बाहुजुद्धदं बद्धकच्छ-गयवर-सरिसा पएण्रिअरं बंधेइरे । तैया वाहुबलिणो सुवण्णदंडधरो पडिहारप्यहाणो उच्छलिअबारिही विव वएइ--पुढवि ! वैरखीलगे इच गिरिणो अवलंबित्ता असेसंपि सत्तं धरिऊण थिरीभव, नागराय ! परिओ मारुयं पूरिऊण थंभाविऊण य गिरिव्व दिढीहोऊण पिच्छि धराहि, महावराह ! वारिहिणो पंकम्मि पलोडिऊण अग्गेयणं परिस्समं विहाय पुणो नविओ होऊण पुहवि अंगीकुणसु, कुम्मसे? ! वज्जमाणि ! परिओ वि अप्पणो अंगाई संकोइऊण नियपीइंढ दिदं काऊण पुहुविं वहसु, दिसिगया ! पुव्वं पिव पमाथाओ अहिमाणाओ वा निदं मा धरेह सबप्पणा सावहाणा होऊण वसुहं धरिज्जाह, जम्हा अयं वैरसारो बाहुबली वैरसारेण चक्कवट्टिणा सह मल्लजुद्धेणं जुज्झिउं अहुणा उच्चिढेइ । अह ते महामल्ला विज्जुदंड-ताडिय-गिरिरवसरिसं करप्फोटणं विहिंता मिहो आहवेइरे । चंचलकुंडला धायैखंडाओ आगया दिणयर-मयंकसहिया चुल्लमेरुणो इव ते सली लपयन्नासं चलंति, नयंता ते दंतिणो दंतेहिं दंते विव अण्णुण्णं करहिं करे बलेण अप्फालंति, पर्यडानिलपेरिआ आसण्णमहातरुणो विव ते खणेणं पि जुज्जंति, खणेण य विउज्जति, दुद्दिणु-म्मत्त-महासमुद्दतरंगव्य ते वीरा खणेणावि उप्पडंति य निवडंति, अह ते उभे महावाहुणो सिणेहाओ विव अमरिसाओ धाविऊण अंगेण अंगं पीलमाणा सिलिसति, कम्माहीणजीवो विव "नि उद्धविण्णाणवसेण कयाई को विखणेण हिटुं खणेण उइढं हवेइ, जलमज्झमच्छव्व वेगेण मुहं विपरिअट्टमाणा ते 'इमो उपरि इमो हिटम्मि' ति जणेहिं न नजन्ति, महाहिणो इव मिहो ते बंधणविण्णाणं कुणंति, सज्जो वि ते चंचला वाणरा इव विउंजंति. मुहूं पुढवीपलोट्टणाओ धूलिधूसरा उभे पत्तधुलीमया मेयकला इव पभासिंति, सप्पताणं सेलाणं पिव ताणं भारं असहिण्हू पुहवी पायनिग्धायनिग्घोसानो आरडै इव, अह उदगविक्कमो कुद्धो बाहुबली एगेण हत्थेण चक्कवहि सरहो कुंजरं पिव गिण्हेइ, गिहिऊण गओ 1 वनिताः । 1 सौहद-मित्रता । 2 शास्त्रोदे । " कक्षा-उरोबन्धनम् । 5 परिकरम्-कटिबन्धनम् । 6 नव्यो भूत्वा। क्षुद्रमेरू इव्। 8 नदन्तौ । 9श्लिष्यन्ति । 10 नियुद्धं-बाहयुद्धं । 11 प्राप्तधूलीमदाः । 12 मदकला हस्त्तिनः । 13 शरभोऽष्टापदः । Page #201 -------------------------------------------------------------------------- ________________ भरहबाहुबलीणं जुद्धं 177 पसुं पिव गयणम्मि तं उल्लालेइ, 'बलीणं पि बलिणो उप्पत्ती अहो ! निरवही सिया' धणुक्काओ विमुक्को बाणो इव, जंताओ विमुक्को पाहाणो इव तैया सो भरहेसरो गयणपहम्मि दूरं गच्छेइ, सक्क-विमुत्त-बज्जाओ विव तो आवडंतभरहाओ जुदपेक्खिणो सम्बे खेयरा पलायंति, उभेसु सेण्णेसु महंतो हाहारवो जाओ, महंताणं हि आवयागमो कास पडिकूलं दुक्खकारण न सिया ?, तैया बाहुबली विचिंतेइ-मज्झ इमं बलं घिरत्थु, बाहुणो धिरत्थु, अवियारियकारगं च मं धिरत्थु, एयकम्मुविक्खगे रज्जदुगमंतिणो धिरत्यु, अहवा विगरिहिएहिं एएहिं किं?, अज्जवि जाव मे अग्गो पुढविपि हम्मि पडिऊण कणेसो न विणसेज्जा ताव गयणाओ पडिच्छामि त्ति चिंतिऊण बाहु बली पडंतस्स तस्स हिम्मि सेज्जसरिसे नियभुए धरेइ, उड्ढबाहू संजमीव उड्ढचाहू बाहुबली आइच्चावलोयणवयधारी विव तैया उड्ढमुद्दो चिटै, उड्ढगमणिच्छ इव पायग्गबलेण चिट्ठमाणो सो निवडतं भरहं गेंदुयलीलाए षडिच्छेइ । तैया दुण्णं सेण्णाण भरहुक्खेवणजायं विसायं तस्स रक्खणसभुप्पण्णो हरिसो उस्सग्गं अवधाओविव सिग्धं अवसारेइ, बाहुबलिणो भाउरक्खणजायविवेगेण सीलगुणेण विज्जा विव जणेहिं बाहुबलिणो पंउरिसं थुणिज्जइ, सुरा बाहुबलिस्स उवरिं पुप्फवुट्टि विहेइरे, अहवा तारिसवीरवयजुत्तस्स तस्स कियंत इमं ? / तया भरहेसरो जुगवं लज्जाकोवेहिं धूमजालाहिं वन्हीव जुज्जइ । अह लज्जानमंतवयणपंकओ बाहुबली जिट्ठस्स भरहस्स वेलक्खं हरिउ संगग्गरं एवं वएइ-जगनाह ! महावीरिअ ! महाभुय ! मा विसीएसु, देव्वजोगेण कयाई केण वि विजई वि विजिणिज्जइ, एयावंतेण तुमं न जिओ सि अहं च अणेण विजई न अम्हि, घुणक्खरनारण अज्ज वि अहं अप्पणो जयं मण्णेमि । अओ भुवणेसर ! तुम चिय इक्को वीरो असी, जओ देवेहि महिओ वि वारिही वारिही चेव, न 'दिग्घिआ, छखंडभरहेसर ! फालचुओ वग्यो विव किं चिठेसि ? रणकम्मटुं उच्चिसु उचिट्ठसु । एवं सोच्चा भरहो वि एवं भासेइ-अयं मे बाहुदंडो मुठ्ठि पगुणंतो नियदोसस्स पमज्जणं करिस्सइ च्चिय, तओ चक्कवट्टो फणीसरो फणं पिव मुहि~ समुज्जमिऊण कोवतंवनयणो अवसरिऊण बाहुबलिं अभि धावेइ, भरहो तेण मुहिणा बाहुबलिणो उरत्यलं मयंगओ दंतेण गौरस्स कवाई पिव आहणेइ, चक्कवट्टिणो बाहुवली--उरत्थलम्मि सो मुट्ठिप्पहारो कुपत्ते दाणं पिव बहिरे कण्णजावच पिसुणम्मि सकारुव्व खारभूमीए जलवुट्ठीव रणम्मि संगीयं पिव हिमम्मि चन्हिपाओ विव मुहा होत्था । अह 'अम्हाणं पि किं 1 knnshH-khnnddshH| 2 क्न्दुक्लील्या। 3 पौरुषम् । 4 वैलक्ष्य-लज्जाम् । 5 सगद्गदम् । 6 दीपिकापापी। 7 समुद्यम्य । 8 उरःस्थलम् । 9 गोपुरस्य-नगरद्वारस्य । 23 Page #202 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिप कुद्धो' इअ आसंकिऊण देवेहिं पेक्खिओ सुणंदानंदणो उच्चएहिं मुटिं उक्खेवेइ, तेण मुट्ठिणा सो महामत्तो अंकुसेण गयं कुम्भत्थलम्मि इव चक्कवहि उरत्थलम्मि ताडेइ । तेण घाएण दंभोलिपारण गिरिव भरहेसरो मुच्छाविहलो भूयलम्मि पढेइ, पडतेण तेण सामिणा कुलंगणा इव भूमी कंपेइ, बधुणा बंधवो विव पव्वया वि वेवंति । मुच्छियं नियजिट्ठभायरं दट्टणं बाहुबली चिंतेइ-खत्तियाणं वीरवयनिबंधम्मि को इमो ऽकुहेवागो ?, जहिं नियभायरम्मि एरिसो निग्गहंतो विग्गहो होइ, जै जिहो बंध न जीवेज्जा ता मज्झ वि जीविएण अलं एवं मणसि कुणभाणो नयणजलेहिं तं सिंचंतो बाहुबली नियं उत्तरिज्जं वीणीकाऊण तओ भरहं वीअइइ । अह चक्कवट्टी खणेण लद्धसण्णो सुत्तो विव उट्ठाइ, पुरओ य भिच्चं पिव ठिअं बाहुबलि पासेइ, खणं ते उहे वि बंधवा हिटमुहा चिट्ठति, अहो ! महंताणं पराजओ जओ य वि लज्जाइ सिया । तो चक्कवट्टी किंचि पच्छा अवक्कमेइ 'ओयंसीणं पुरिसाणं इमं हिं जुद्धिच्छालक्खणं' / पुणो वि अज्जो भरहो केणै जुद्धेण जुज्झिउ इच्छेइ, 'माणिणो जावज्जीवं मणय पि माणं न उज्झंति' / बाहुबलिस्स खलु भाउहच्चाभवो बलवंतो अवण्णवाओ होही त्ति मण्णेमि, एसो आमरणंते वि नेव विरमिस्सइ इअ जाव खणं वाहुबली चिंतेइ ताव चक्कवट्टी जमराओ विव दंडं उवादेइ। चक्कवट्टी उक्खित्तेण तेण दंडेण चूलाए अयलो विव सो रेहेइ । ___ अह भरहभूवई उप्पाय केउभमकारणं तं दंडं नहंसि भमाडेइ, सीहजुवा पुच्छदंडेण महीयलं पिव तेण दंडेण बाहुबलिं सिरम्मि ताडेइ, सज्झगिरिम्मि अप्फलंतीए जलहिणो वेलाए विव तस्स सिरम्मि चकिणो दंड घाएण महंतो सदो होज्जा। चक्कवट्टी दंडेण बाहुब लिस्स मत्थय-थिअ-मौडं लोहघणेण अहिगरणीए अवस्थिअं लोहं पिव चुण्णेइ । बाहुबलिमुद्धाओ मौड-रयण-खंडाई वायंदोलियरुक्खग्गाओ पुप्फाइं पित्र भूयले पडेइरे, तेण घाएण-बाहुबली खणं मौलियनयणो जाओ, तस्स भयंकरेण निग्योसेण लोगो वि तारिसो जाओ । तओ खणेण बाहुवली वि नयणाई उम्मीलिऊण हत्थेण पयंडं लोह दंडं गिण्हेइ, तैया अयं मं किं पओण्डिस्सइ, कि ममं उप्पाडिस्सइ ति सग्ग-पुढवीहिं जहक्कम सो आसंकिज्जइ, बाहुबलिणो मुट्ठीए सो आयो लोहदंडो पव्वयस्स अग्गभागस्थिअ-म्मिए उरगो विव छज्जइ । अह तक्खसिलावई तं दंडं दूरओ अंतगा'' महामात्रो-हस्तिपकः । 2 कुस्वभावः । 3 निग्रहान्तः । 5 व्यजनीकृत्य । 5 वीजयति । 6 उभौ। आर्य्ः। 8 अधिकरणी-एरणैति भाषायाम् । 9 उन्मील्य । 10 पाटयिष्यति विभागं करिष्यति । 11 उत्याटयिः यति-उन्मूलयिष्यति । 12 वल्मीकः राफ्द्दो। 13 यमाह्वनसंज्ञापटमिव । Page #203 -------------------------------------------------------------------------- ________________ भरहबाहुबलीणं जुद्धं । 279 इवणसण्णापडं पिव भिसं भमाडेइ, तओ बाहुबली तेण दंडेण चक्वहिं हिययम्मि निदयं लौडेण कणमूढयं पिव ताडेइ । तेण घाएण चक्वहिणो दढयरो वि सण्णाहो घडुव्व खंडसो सहसा विणढो, तया जिण्णकवओ चक्कवट्टी मेहरहिओ आइच्चो इव धृमरहिओ पावगो विव अमरिसेण अहियं पयासइ, सत्तममयावत्थापत्तो गओ इव खणद्धं विहलीहओ किंपि न चिंतेइ, चक्कवट्टी पुणो सावहाणो समाणो अविलंबेण पियमित्तं पिव बाहुपोरिसं आलंबित्ता दंडं घेत्तणं भुज्जो बाहुबलिं अभिधावेइ, दंतेहिं अहरं पीलंतो भिउडीभंगभीसणो भरहो वडवानलविडंबगं दंड भमाडेइ, चक्कपाणी तेण दंडेण कप्पंतकालमेहो विज्जुदंडेण पव्वयं पिव वाहुबलिं मुद्धम्मि ताडेइ । तेण घारण वाहुबली. लोहाहिगरणीमज्झम्मि आहओ बेइरोवलो वित्र भूमिम्मि आजाणुं मज्जेइ, सो भरहदंडो वैरसारे वाहुबलिम्मि अप्फालिऊण तेण नियावराहेण भीओ विव विन्न्त्त्त्थो। भरहस्स चक्मोयणं __पुढवीए आजाणुं मंग्गो वाहुवली तैया पिच्छाए अवगाढो अयलो विव पुढ. वीओ निग्गयसेसो सेसनागुव्व रेहै, जिट्ठवंधुविक्कमेण अंतो विम्हयपत्तो विव तीए घायवियणाए स मत्थयं धुणावेइ, ताहे तेण घाएण पत्तवेयणो वाहुबली खणं अज्माप्परओ जोगिव्य न किंचि सुणेइ, तओ सुक्क-सरिया-तड-पंकमज्झाओ हत्थीव पुढवीमज्झाओ सुणंदानंदणो निज्जायै, अमरिसणप्पहाणो सो लक्खारसाऽरुणदिहिपाएहि तज्जयंतो विव नियबाहुदंडे दंडं च पासेइ, तो तक्खसिलावई तक्खगनागं पिव दुप्पेक्खणिज्जं तं दंडं एगेण हत्थेण अभिक्खणं भमाडेइ, सुणंदातणएण ऐवेगेण भमाडिज्जमाणो सो दंडो राहावेहपरिभमंतचक्कसोहं वहेइ, भमंतो पेक्खिज्जमाणो वि सो दंडो पेक्खगाणं नयणाणं भमणं विहेइ । जै अमुणो हत्थाओ एसो दंडो पडिस्सइ तया उप्पडंतो एसो कंसपत्तमिव आइच्चं फोडिस्सइ, भारुडपक्खिणो अंडगं पिव चंदमंडलं चुण्णिस्सइ, आमलगतरुणो फलाई पिव तारागणे भंसिस्सइ, 'निड्डाई पिव वेमाणियविमाणाई पाडिस्सइ, वम्मीअन्य पव्वयसिंगाई दलिस्सइ, तिणबुंदं पिव महातरुनिउंजाइं पिसिही, अपक्क-मट्टिया-गोलग पिव मेइणि भिंदिस्सइ ति सइण्णेहि अमरेहिं च पेक्खिज्जमाणो बाहुबली भूवई तेण दंडेण चक्कवटि सिरम्मि निहणेइ । महंतेण तेण दंडाभिघाएण चक्कवट्टी मोग्गराहयखीलव्य आकंठं उब्वीए 1 वज्रोपलः-वज्रमणिः । 2 पक्षिगृहाणि । 3 कीलकवत् । Page #204 -------------------------------------------------------------------------- ________________ 180 सिरिउसहनाहचरिए पविसेइ, तैया विसण्णा चक्किसेवगा 'अम्ह सामिणो दिणं विवरं अम्हाणं देसु' त्ति पत्थमाणा इव मेइणीए पडंति । राहुगसिए आइच्चे इव भूमिमग्गे चक्कवटिम्मि 'भूमीए नराणं गयणम्मि य देवाणं महंतो कोलाहलो होत्था। निमीलियनेत्तो साममुहो छक्खंडभरहेसरो महीमज्झम्मि लज्जाए इव खणमेगं अवचिद्वेइ, अह एगस्स खणस्स अंते तेएण ऐभासुरो निसाइ अंते दिणगरो इव मेइणीमज्झाओ निग्गच्छेइ, निग्गच्छिऊण अह सो एवं चिंतेइ-'निहिलेसुं जुद्धेसुं जूएस अधयकारगो विव अहं अमुणा विजिओ, गावीए भुत्तं दुव्वातिणादियं गोदोहगस्स इव मए साहियं भरई किं इमस्स उवओगाय सिया, एगम्मि भरहक्खित्तम्मि जुगवं उभे चक्कवट्टिणो कोसम्मि दुवे असिणो विव न दिट्ठा न य सुणिआ, देवेहिं इंदो पत्थिवेहिं च चक्कवट्टी विजिणिज्जइ इमं अणायण्णियपुव्वं खर-विसाणव्व सिया, अमुणा विजिओ किं अहं चक्कवट्टी न भवामि ! मए वि अविजिणिओ वीसाऽजयणिज्जो इमो तम्हा किं चक्कवट्टी ! एवं चिंतमाणस्स तस्स भरहस्स करम्मि चिंतामणिविडंबगेहिं जक्खराएहि समाणेऊण चक्कं समप्पियं । तस्स पच्चयाओ चक्कवट्टी अहं ति माणी सो भरहो चक्कं घाउलावट्टो अंभोयरय मंडलं पिच गयणम्मि भमाडेइ, तैया आगासम्मि अकालम्मि पलय-कालानलो इव अवरो वडवानलो विव वैरानलो ब, अकम्हा उच्चएहिं समुप्पऊणुक्कापुंजो विव भसमाणं रविविम्बं पित्र विज्जुगोलगो विव जालाजालकरालं भमंतं तं चक्कं लक्खिज्जइ । चक्कवट्टिणा पहारटुं भमिज्जमाणं तं चक्कं दट्टण मणंसी बाहुबली मणंसि वियारेइ, अस्स ताय-पुत्ताभिमाणितणं घिरत्यु, मए दंडाउहम्मि समाणंमि जं भरहेसरस्स चक्कगहणं तओ य तस्स खत्तवयं धिद्धी, अहो ! बालगस्स उत्तरिज्जवत्थगहणसरिसं देवाणं समक्खं इमस्स उत्तमजुद्धपइण्णं घिरत्थु, रुहो भरहो तवंसी तेउलेसं पिब चक्कं पयंसंतो जह विस्सं बीहावित्था तह मंपि बीहाविउं इच्छेइ, जह एसो नियबाहुदंडाणं विक्कम जाणित्था तह चक्कस्स वि अस्स विक्कम जाणेउ एवं चिंतमाणस्स बाहुबलसालिणो बाहुबलिस्स उवरिं सव्वबलेण भरहो चक्कं विमुंचेइ । समागच्छंतं चक्कं दट्टणं बाहुबली चितेइ-इमं चक्कं जिण्णभायणं पिव दंडेण किं सिग्धं दले मि ! 'गेंदुअव्व हेलाए आहणिऊण किंवा पच्छा खेवेमि ! अदुव कमल-पत्तव्व लीलाए गयणम्मि किं उल्लालेमि ! जै वा सिसुनालं इव मेइणीमज्झम्मि कि नसेमि ! अहव चवल-चडग-पोयं पिव किं हत्थेण गिण्हामि, अदुवा अवज्झावराहि 1 अनाकणितपूर्वम् । 2 वातसमूहावर्त्तः । 3 समुत्पन्नोल्कापुञ्ज इव । 1 मनस्वी । 5 प्रदर्शयन् । 6 कन्दुकवत् । 7 न्यस्यामि । Page #205 -------------------------------------------------------------------------- ________________ 181 बाहुबलिस्स दिक्खा। पुरिसं पिच पुव्वं चिय दूराओ अवसारेमि, कि अहवा घरट्टेण धण्णकणे विव अस्स चक्कस्स अहिहायगसहस्सजक्खे दंडेण सिग्धं दलेमि किं !, अहवा अमुणो हि पच्छा सव्वं इमं विहेयव्वं, पढमं ताव इमस्स परकमावहिं जाणामि एवं चिंतमाणस्स बाहुबलिणो समीवम्मि तं चकं उवेच्च सीसो गुरुणो विव पयक्खिणं कुणेइ । जो चक्किस्स चक्कं सामण्णओ नियगोत्तसमुपण्णे पुरिसे न सक्कै । तया विसेसेण तारिसचरिमदेहे नरे कह सक्केज्जा ? / तओ पुणो वि तं चक्कं पक्खी नीड्डे पिव तुरंगमो आससालं व चक्कवहिणो हत्थं आगच्छइ । विसहरस्स विसं पिब चक्कवट्टिणो मारणकम्मम्मि अमोहं सत्थसव्वस्सं इमं चेव अओ परं न अण्णं, दडाउहम्मि मै चक्कमोअणाओ अणीइकारगं चक्कसहियं एणं मुट्ठिणा मुद्दमि त्ति अमरिसेण चिंतिऊण बाहुवली जमुव्व भीसणी दिदं मुहि उज्जमिऊण भरहं अभिधावेइ, उन्नयमोग्गरकरो करी विव कयमुहिकरो बाहु. बली दुयं भरहाहीसस्स अंतियं गच्छेइ, किंतु महोदही मज्जायाभूमीए इव स तत्थ संचिटै, महासत्तमंतो तत्थ चिट्ठमाणो सो मणम्मि एवं चिंतेइ-अहो में घिरत्थु, जओ रज्जलुद्धण अमुणा विव लुद्धगाओ वि पाविणा मए भाउवहो समारद्धो, तत्थ सागिणी मंतव्य पढमंपि भाउ-भाउपुत्ताइणो हणिज्जति तस्स रज्जस्स करणं को जएज्जा ? पत्ताए रज्जसिरीए वि जहिच्छं च भुत्ताए वि मैरापाणकारगस्स मैराए इव पाणिणो तित्ती न जायए, आराहिज्जमाणावि रज्जलच्छी थोवं पि छलं पावित्ता खणेण खुद्ददेवया विव परंमुही होज्जा । अमावस्सारत्तिव्य भूरि-तामसगुणोवेआ रज्जलच्छी अत्थि, अण्णहा ताओ तिणमिव कहं एयं उज्झित्था । तस्स तायस्स पुत्तेण समाणेण वि मए एसा रज्जलच्छी चिरेणं दुरायारत्तणेग विण्णाया, अण्णो हि कहं अमुं जाणिस्सइ ?, सव्वहा इयं हेयत्ति मणम्मि निण्णेऊण महामणा बाहुबली चकवटि वएइ-खमानाह ! भायर ! रज्जमेत्तकए वि सत्तूविव जं मए तुमं एवं खेइओ सि, तं खमसु, इमम्मि महाभवहूदम्मि तंतुपाससरिसेहि भाउ-पुत्त-कलत्तेहि रज्जेण य मम अलाहि, संपइ एसो अहं तिजगसामिणो विस्साभयदाणिक्क-सत्तागारस्स तायस्स पहम्मि पहिओ होस्सामि त्ति वोत्तूण महासत्तसाली साहसियपाणीणं अग्गणी सो तेणच्चिय मुट्ठिणा सिरस्स केसे तिणमिव लुंचेई । तैया 'साहु-साहु' त्ति साणंदं निगयंता अमरा वाहुबलिणो अवरिं पुष्फबुद्धि विहेइरे । पडिवण्ण-महब्बओ सो बाहुबली एवं चिंतेइ-'संपइ अहं किं तायपायपौ. माणं समीवम्मि गच्छामि ! अहवा नो गच्छिस्सं, जओ पुन्बपडिवण्णमहव्वयाणं नाणसालीणं कणिहाणं पि भाऊणं मज्झम्मि मम लहुत्तणं होस्सइ, तओ इहेव 1 यतेत । 2 सताऽपि । 3 सत्रागारस्य । Page #206 -------------------------------------------------------------------------- ________________ 282 सिरिउसहनाहचरिप झाणानलेण घाइकम्माइं डहिऊण संपत्तकेवलनाणो सामिपरिसाए गमिस्सामि' एवं मणंसि चिंतमाणो बाहुबली पलंबियवाहू रयणपडिमव्व काउसग्गेण तत्थच्चिय चिठेइ । भरहो तं तारिसं ददतॄण अप्पणो य कुकम्मं वियारिऊण नमिरग्गीवो पुढवि पवेढे इच्छंतो विव होत्था, ईसि उण्हेहिं नयणमूहि कोवसेसं चयंतो इव भरहो सक्खं संतरसमुत्तिं पिव बाहुबलिभायरं नमसेइ, तस्स अहिगुवासणेच्छाए पणमंतो भरहो नहाऽऽयंसेसु संकंतीए नाणाख्वधरो संजाओ, अह भरहनरिंदो बाहुबलिणो गुणत्यु. इपुव्वयं नियावराह-रोगोसहिसरिस-स-निंदं एवं कुणेइ-'तुमं धण्णो सि जेण मज्झाणुकंपाए रज्जं चत्तं, अहं तु पावो उम्मत्तो अम्हि जेण असंतुहो तुम उबद्दवित्था । जे ससत्ति न जाणेइरे, जे य अनीइं कुणेइरे, जे य लोहेण जिणिज्जति ताणं धुरंधरो है होमि । भवतरुणो बीयं रज्जं ति जे न जाणंति. ते अहमा, तेहितो वि अहं अहमयमो, जओ जाणमाणो वि अहं न जहामि । तुम चिय तायस्स पुत्तो, जो तुमं तायपहं अणुगच्छित्था, जै अहं पि भवारिसो भवाभि तया तस्स पुत्तो होज्जा' एवं पच्छातावजलेहिं विसायपंकं उम्मूलित्ता बाहुबलिस्स पुत्तं सोमनस तस्स रज्जम्मि निवेसेइ । तो पभिई ताण ताणं पुरिसरयणाणं अबीयं उप्पत्तिकारणं साहा-सय-समाउलो सोमवंसो समुप्पण्णो । तओ सयलपरिवारसहिओ भरहो बाहुवलिं पणमित्ता सम्ग-रज्जसिरि-सरिसिं औज्झापुरि गच्छेइ । भयवं बाहुबली मुणी वि भूमीओ समुभूओ इव गयणाओ ओइण्णो इव तत्थ एगो संचिट्ठइ, झाणिक्कमग्गो नासिगंत-वीसंतनयणजुगो निक्कंपो सो मुणी दिसिसाइणसंकू इव सोहै, सो वणरुक्खव्व देहेण वन्हिकणे इव उण्हे वालुयाकणे विकिरतं गिम्हवायसमूहं सहेइ, सो सुहज्ज्ञाणसुहामग्गो मुद्धम्मि वि संठियं अग्गिकुंडं पित्र , गिम्ह-मज्झहदिणयरं च न जाणेइ, स मत्थयाओ पायपज्जतं जाव गिम्हतावाओ रय-पंकीभूयसेय-जलेहिं पंकनिग्गओ कोलो इव विभाइ, एसो पाउसम्मि महाझंझावायानिल-घुण्णियपायवेहिं धाराऽऽसारेहिं गिरी विव मणयं न भिदिज्जी, एस विज्जुपाएमु निग्घाय-कंपिय-गिरिसिहरेसु वि न काउस्सग्गाओ नावि झाणाओ चलेइ, तस्स चरणजुगं हिट्ठवहंतवारि-समुप्पण्णसेवालेहिं निज्जणगामवावीसोवाणं व लिपिज्जइ, हेमंतम्मि हिमरूवजायहत्थिमेत्तजलसरियाए वि कम्मिधण-डहणुज्जुत्तज्झाणग्गिणा सो सुहं चिओइ, हिमदद्धतरूमुं 'हेमंतराईसुं कुन्दपुप्फर बाहुबलिणो धम्मज्झाणं विसेसेण वढइ, रण्णमहिसा महतरुक्खंधे विव सिंगघायपुटवयं तम्मि खंधकंडूयणं विहेइरे, गंडयपसवो . 1 नखादशेषु । 2 शूकरः । 3 प्रकम्पित । 1 वेग्व्द्धारावृस्स्त्तिभिः। 5 वापीसोपानवत् । 6 हेमन्तरोत्रिषु । 7 गण्डका गेण्द्दो। Page #207 -------------------------------------------------------------------------- ________________ माणिक्कमग्गस्स बाहुबलिस्स सरूवं । रत्तीए गिरितडं पिव देहेण तस्स देहं अवटुंभित्ता निहासुहं अणुभवेइरे, करिणो सल्लैतरुपल्लवभमेण तस्स पाणि-पाए मुहं करिसंता करिसिउं असक्का 'वेलक्खं पत्ता गच्छति, चमरीगावीओ वीसासमावण्णाओ उड्ढमुहीओ करपत्तव्व कंटकसरिसकरालजीहाहिं तं लिहंति, उच्चएहिं पसरंतीहिं सयसाहाहि लयाहिं चम्म-रज्जूर्हि 'मुअंगो वित्र सो सव्वओ वेढिज्जइ, पुन्वसिणेहवसागयसरपुण्णतोणीरसरिच्छा सर-थंबा तं निरंतरं परिओ परोहंति, पाउसपंक-निमग्गेमुं तस्ससुं पाए अणप्पाओ चलंत-संयपैगभियदब्भसईओ उग्गच्छंति, वेल्लि-संकुले तस्स देहम्मि परुप्पराविरोहेण सेण-चडगाइपक्खिणो निड्डाई कुणेइरे, तस्स वल्ली-वित्थार-गहणे सरीरे सहस्ससो महोरगा अरण्ण-मोर-सद्देण तसिया समाणा समारोहंति, देई अहिरूदेहि पलंबमाणेहिं तेहि भुजंगमेहिं बाहुवली बाहुसहस्सं धरंतो विव विराएइ, स चरणेसुं पायसमीव-थिअ-वम्मीअविणिग्गएहि महोरगेहिं पायकडगेहिं पिव वेढिज्जइ, इत्थं झागेण संठियस्स तस्स बाहुबलिणो आहारं विणा विहरंतस्स वसहसामिणो इव एगो वरिसो गो। पुण्णे उ संवच्छरे बीसवच्छलो भयवं वसहसामी बंभी-सुंदरीओ आहविऊण आदिसेइ-:एण्डिं सो बाहुबली खीण-पौरकम्मो सुक्कचउद्दसीरत्ती विव पारणं तमरहिओ जाओ, केवलं सो मोहणीयकम्मंस-माणाओ केवलनाणं न पावेइ, जओ खंडपडेणावि तिरोहिओ अत्थो न हि दीसइ, तुम्हाणं वयणेण सो माणं चइस्सइ । तुम्हा अज्ज तम्हे तत्थ गच्छेह, तस्स उवदेसदापढें खलु अहुणा समओ वट्टै, तओ बंभीमुंदरीओ पहुणो आणं सीसैण घेत्तूणं चलणाइं च वंदिऊण बाहुबलि पइ गच्छेइरे । पहू णच्चा वि तस्स माणं संवच्छरं जाव उविक्खित्था, जओ अमूढलक्खा अरिहंता समए उवदेसगा हवेइरे । ताओ अज्जाओ तत्थ देसे गयाओ, किंतु र्रयच्छण्णरयणं पित्र वल्लीतिरोहिअं तं मुणिं न पासिंति, अह मुहं अण्णेसंतीहिं तीहिं तहत्थिओ तरुस रिसो सो कहंचि उवलक्खिओ, निउणभावेण तं उवलक्खिऊर्ण पयाहिणतिगं काऊण ताओ महामुणिं बाहुबलिं वंदिऊण एवं वयंति-जेहज्ज ! ताओ भयवं तुम इमं आणवेइ 'गय-खंधाहिरूढाणं केवलं न उप्पज्जेज्ज' त्ति वोत्तूण ताओ भगवईओ जहागयाओ तह पडिगयाओ । सो वि महप्पा अणेण वयणेण बिम्हय. मावण्णो एवं चिंतेइ-चत्तसावज्जजोगस्स तरुणो विव काउस्सग्गे संठियस्स मम एयम्मि रणम्मि गयारोहणं कत्थ ? इमीओ भगवंतस्स सीसाओ कत्थइ मुसं न 1 अवष्टभ्य-अवलम्ब्य । 2 वैलक्ष्यम् लज्जाम् । 3 मृदङ्गः । 4 तूणीरम्-बोणर्नु भाथु । 5 शरस्तम्बाःमुजतृणगुच्छाः । 6शतपदीगर्भितदर्भसूच्यः । 7 इदानीम् । 8 रज छन्न । 9 अन्विष्यन्तीभ्याम् । Page #208 -------------------------------------------------------------------------- ________________ 185 सिरिउसहनाहचरिप चयंति, अहो ! तं किं एयं ?, हुं चिरेण हि मए जाणिभं-को हि वयगरिहाणं कणिहाणं बंधूणं नमुक्कारं कुणेज्ज ति माणो चेव गेओ, तं माणगयं निब्भरं आरूढो म्हि तेण तिजगगुरुणो तस्स सामिणो चिरं सेवाकारगस्स वि मम जलंमि 'कुलीरस्स तरणं पित्र विवेगो न होत्था, जं पुव्वं पडिवण्णबएसु महप्पेसु नियमाजसुं एए कणि? त्ति चितिऊण मम तेसुं वंदणेच्छा न होत्था, इयाणि पि गंतूण ते महामुणिणो वंदिस्सं ति वियारिऊण स महसत्तो पायं उक्खेवै, तैया तम्मि चिय पयम्मि लयाबल्लिम्ब सव्वओ घाइकम्मेसुं tuhieK तस्स केवलनाणं उप्पज्जेई, अह सो उप्पण्णकेवलणाण दसणो सोम्मदंसणो ससी रविणो इव सामिणो अंतिगं गच्छेइ, तत्थ तित्थयरस्स पयक्खिणं काऊण तित्थं च नमंसिऊण जगवंदणिज्जो पुण्णपइण्णो अह सो बाहुबली महामुणी केवलिपरिसाए उअविसेइ पयक्खिणं तित्थवई विहाय, तित्थं नमित्ता य तिलोगपुज्जो । ' महामुणी केवलिणो सहाए तिण्णपइण्णो अह सो निसण्णो ॥ 1 ॥ नरवैबाहुबलिस्स वि संगामो संजमो य झाणं च । निक्कंपभावजुत्तं केवलनाणं च पंचमए ॥ 2 ॥ इअ सिरितवागच्छाहिवै-सिरिकयबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारिसूरीसरसेहरायरिय-विजयनेमिसूरीसरपट्टालंकार-समयण्णु-संतमुत्ति-बच्छल्लवारिहि आइरिय-विजयविण्णाणसूरीसरपट्टधर-सिद्धंतमहोदहि-पाइसभासाविसारय-विजयकत्थूरसूरिविरइए म्हापुरिस्च्रिए। पढमवग्गम्मि बाहुबलिसंगाम-पव्वजा- .. केवलणाणवण्णणरूवो पंचमो. उद्देसो स्म्म्त्तो। 1 गजः । 2 कर्कटस्य-करचलो । Page #209 -------------------------------------------------------------------------- ________________ छट्टो उद्देसो इओ य सामिणो सीसो नियनामं पिव इक्कारसंगाणं भणिरो समणगुणेहि सहिओ निसग्गओ सूमालो भरहपुत्तो मरीई जूहवइणा कलहो विव सामिणा सह विहरमाणो अण्णया गिम्हमज्झण्डसमए भीसण-रवि-किरणुक्रेहिं सुवण्णयारेहिं पिव अभिओ झामिएसु मग्गपंससु, अदंसणिजाहिं वण्डिजालाहिं पिव सव्वओ उण्हाहिं महावायरासीहिं खिलीभूएसुं मग्गेसुं आपाय-मत्थय-उन्भूय-सेय-धाराभरिए अग्गितत्तईसि-अल्लिधणसरिसे नियदेहे, जलसंसित्त-सुक्क-चम्मगंधव्व पस्सेय-किलिण्ण-वत्थ -देह-मलगंधे ऽय दूसहे निग्गए, pAeK डज्झभाणो तिण्हाए अक्तो "अवतवियपैम्मि नौलो विव पीडं सहमाणो मणसा एवं चिंतेइ--- मरीइणो वेसपरिवणं । केवलदसण-नाण-रवि-मयंक-मेरु-गिरि-सरिसस्स जगगुरुणो रिसहसामिणो ताव अहं पोत्तो म्हि अखंड छक्खंड-महीमंडल-महिंदस्स विवेगनिहिणो भरहेसरस्स पुत्तो म्हि, चउब्धिहसंघस्स समक्खं पहुणो य अंतियम्मि पंचमहव्यय-उच्चारपुव्वयं पञ्चज्जं गिण्हित्था, एवं समाणे इमाओ थाणाओ लज्जाए अवरुद्धस्स मज्झ समरंगणाओ वीरस्सेव गेहे गंतुं न जुज्जइ, महागिरि पिव दुव्वहं समरगुणभारं मुहत्तंपि वोढुं संपयं न सक्को म्हि, अओ इओ गिहगमणे कुलमालिण्णं इओ य वयं दुक्कर, ता इओ नई इओ संदलो हा ! संकड म्मि पडिओ म्हि । अदुवा आ जाणियं, इह विसमे वि संजममग्गे पव्वए दंडगपहो विव अयं खलु सुसमो मग्गो सिया-एए समणा हि मण-वयण-कायदंडेहिंतो विरया, अहं तु तेहिं विजिओ म्हि त्ति तिदंडिओ भविस्सामि । अमुणो साहयो सिर-केसलंचणि-दिय-निग्गई हि मुंडा हवन्ति, अहं पुणो खुरमुंड-सिहाधरो होहिस्सं । एए साहुणो थूल-सुहुम-पाणिवहाईहितो विरया संति, मम उ थूलपाणाइवायाइविरई हवेउ । एए हि अकिंचणा, मम सुवण्णमुद्दाई किंचण अत्थु, इमे उवाणहारहिया, अहं तु उवाणहाओ परिहिस्सामि । एए अट्ठारससीलंग-सहस्सेण ऐसुगंधिणो, अहं तु सीलेण दुग्गंधी तेण चंदणाइयं गिहिस्सं । 1 ज्वलितेषु । 2 स्वेद । 3 अग्नित्प्त्-iissdaanendhnmdRshe / 5 अवतप्तपथे । 5 पौत्रोऽस्मि । 6 शार्दूलो-व्याघ्रः । 7 उपानद्रहिताः । 24 Page #210 -------------------------------------------------------------------------- ________________ सिरिउसहनाहपरिए इमे साहवो ववगयमोहा संति, अहं तु मोहच्छण्णो म्हि, तओ तस्स चिण्हरूवच्छत्तयं मत्थयस्सोवरि धरिस्सं । सेयवत्थधरा एए, अहं तु कसायकलुसिओ अओ एयस्स मुमरणत्थं कासायवसणाइं इं परिहिस्सं । अमुणो सोहवो पावभीरवो बहुजीवं जलारंभं चएइरे, मम उ मिएण पाणिएण सिणाणं पाणं च अत्थु एवं मरिई स-बुद्धीए अप्पणो लिंगं कप्पिऊण तारिसवेसघरो सामिणा सह विहरेइ, जहा वेसरो न आसो न य खरो किंतु उभयसरुवो तह मरिई न संजओ न य गिहत्यो नववेसधरो होत्था । मरालेमुं वायसं पिव महरिसीसुं भिण्णजाइमंत तं निरिक्खिऊणं भूइट्ठो जणो कउगेण धम्म पुच्छेइ । सो मूलत्तरगुणसंजुअं साहुधम्मं उवादिसेइ । सयं च अणायारे किं पवटेसि ? ति पुट्ठो स अप्पणो असत्तिं निवेएइ, समागयभव्यजीवे पडिबोहिऊण पव्वज्जागहणाभिलासिणो समाणे ते भविए मरिई सामिपायाणं समीवम्मि. पेसेइ । निकारणोवयारिकवंध य रिसहसामी पडिबुज्झिऊण समागयाणं ताणं संयं दिक्खं देइ । मरीइसरीरे पीडा, कविलरायपुत्तस्सागमणं च । / अण्णया पहुणा समं एवं विहरंतस्स मरीइणो सरीरे कट्टम्मि घुणो इव 'उल्लणो रोगो समुप्पण्णो, तैया पालंबभदठवानरो विव वयभट्ठो बाहिरकओ मरीई नियबुंदसंजएहि नेव परिपालिज्जइ, असंजायपैडियारो मरीई वाहिणा सूअराइणा आरक्खगवज्जिओ इवखुबाडो विव अहिंगं वाहिज्जइ, घोरे महारणे असहेज्जो विव रोगम्मि निवडिओ मरीई नियहिययम्मि एवं चिंतेइ-अहो ! मम इहच्चिय भवे असुई कम्मं उइण्णं, जं अप्पणो वि साहवो एए अण्णं पिव में उविक्खेइरे, अहवा उलूगम्मि अणालोयकारिणो दिवागरस्सेव ममंसि अपडियारिणो कास वि साहुणो दोसो न सिया, ते हि साव उजविरया साहवो सावजनिरयस्स मज्झ मिलिच्छस्स महाकुला विव वेयावच्चं कहं कुज्जा, मज्झ वि तेहिं वेयावडियं कराविउं नहि जुत्तं, जं हि साहूणं पालाओ वेयावच्चकरावणं तं वयंभंसोत्थपावस्स वुढडीए सिया, तम्हा अप्पणो पंडि यारद्वं ममेव मंदधम्मवंतं कंपि गवेसेमि, जओ मिगेहिं सह मिगा जुजंति एवं चिंतमाणो मरीई कालेण कहंपि नीरोगो जाओ, कालेण हि ऊसरभूमी वि अणूसरत्तणं पावेइ । अण्णया पहुणो पायपउमाणं अंतियम्मि दूरभविओ नामेणं कविलो रायपुत्तो समागच्छेइ, तेण कविलेण विस्सोवयारकरण-पाउसिय-जलहरसरिसवसहसामिणो 1 उल्बणः उत्कटः । 2 प्रालम्बः=आधारः । 3 प्रतिवारः रोगिसेवा । 1 शूकरादिना । 5 असहायः । भनालोककारिण:-अप्रकाशकारिणः । प्रतिचारार्थम-सेवार्थम् । 8 प्रावृषिक व्र्स्सास्म्ब्न्धि। .. Page #211 -------------------------------------------------------------------------- ________________ उसहसामिणो ऐसया । 187 धम्मो सुणिओ, जिणिंदकहिओ सो धम्मो कविलस्स चकवायस्स जोण्हा इव, ऊलूगस्स 'दिवायुहं पिव पहीणभागधेयस्स रोगिणो ऽभेसयं पिव, वायरोगिणो सीयलं पित्र, छागस्स घणागमो विव न रुइओ । तओ सो कविलो धम्मंतरं सुणिउ अहिलासी इओ तओ दिदि खिवंतो सामिसीसेहितो विलक्षणं मरीइं पेक्खेइ, सो धम्मंतरगहणिच्छाए सामिसगासाओ कइइगवालगो धणहढावणाओ दलिदइट्ट पिव मरीइं उवागच्छेइ, तेण कविलेण धम्म पुट्टो मरीई वएइ-इह धम्मो नत्थि, जै तुमं धम्मत्थी तया सामिणो समीवं गच्छाहि । सो भुज्जो उसहसामिपायसमीवं गच्छेइ, पुणो तत्थ तहेव तं धम्म मुणेइ । तह वि नियकम्मसियस्स अस्स पहुभासियधम्मो न हि रोएइ, वरागस्स चायगस्स संपुण्णसरेणावि किं !, भुज्जो सो मरीइणो समीवं आगंतूण इअ वएइतुम्ह समीवम्मि जारिसो वि तारिसो वि धम्मो किं न अत्थि !, धम्मरहियं वयं किं होज्जा ! / एवं सोच्चा मरीई चिंतेइ-को वि अयं ममाणुरूवो, अहो दैव्वेण सरिसाणं अयं जोगो चिरेण जाओ, सहेज्जरहिस्स मज्झ सहिज्जो अत्यु, इअ विचिंतिऊण सो एवं वएइ-'तत्थ वि धम्मो अस्थि, एत्य वि धम्मो अधि, अणेण एक्केण दुब्भासियवयणेणावि मरीई अप्पणो कोडाकोडिसागरुवमपमाणं उक्कडं संसारं उवज्जेइ । सो कविलं दिक्खेइ स-सहायगं च कुणेइ, तो य पभिई परिव्यायग-पाखंडं होत्था । उसहसामिणो ऐस्या। ___ अह सिरिउसहसामिणो विहाराऽइसया वणिज्जति-गामागर-पुर-दोणमुहपट्टण-मडंबाऽऽसम-खेडप्पमुहसंनिवेसेहिं परिपुण्णं महियलं विहरमाणो वसहनाहो पाउस-समय -जलहरो विव चउसु दिसामु पणवीसाहिगजोयणसय रोगाणं खएण तावसमणेण य जणाणं अणुगिण्हमाणो, पयंग-मूसग-सुगप्पमुह-खुद्दजंतुगण-कय-उवद्दवाणं निवारणेण अगीईओ भूवालो बिव सव्वाओ पयाओ सुहावितो ऽनेमित्तिआणं सासयाण च वेराणं पसमाओ, तमहरणाओ रवी विव पाणिगणे पीणमाणो जह पुन्वं सव्वसोक्खकारि-ववहार-मग्गपवट्टीए आणंद वित्था, तह अहुणा सवओ वि अमारिपउत्तीए पयाओ आणंदयंतो, ओसढेण अजिण्णाऽइखुहाओ विव नियपहावेण जगस्सावि ऐबुट्टि-अणावुट्ठीओ अवसारितो, अंतसल्लव्य अवगच्छंतम्मि सचक्क-परचक्क भयम्मि अच्चंतसंतुट्ठजणवएहिं किज्जमाणागममहूसवो, रक्खसाओ मंतजाणगपुरिसो विव सव्व-संहारग-घोरदुभिक्खाओ जगं रक्खेतो, अओ च्चिय 'भिसं जणेहिं थुणि. ज्जमाणो अणतं अंतो असंमायं केवलणाणजोई बाहिरभूयं पिव जियमायंडमंडलं भाम 1 दिवामुखम् -प्रभातम् । 2 भैषज-औषधम् । 3 क्रयिकबालकः । 1 सहायकरः । 5 उत्कटम्विस्तीर्णम् । 6 नैमित्तिकानाम् । 7 शाश्वतानां च । 8 भृशम् । Page #212 -------------------------------------------------------------------------- ________________ 288 सिरिउसहनाहचरिए डलं धरतो, गयणम्मि पुरओ चलंतेण असाहरणतेएण धम्मचक्केण चक्केण चक्कवट्टी विव रायमाणो, पुरओ तुंगेण लहुज्झयसहस्समंडियधम्मज्झएण सव्वकम्मजयत्थंभेण विव सोहमाणो, गयणे सयं सदायमाणेण दिव्य-दुंदुहिणा निन्भरं किज्जमाणपयाणारिहकल्लाणो विव, नहथिएण पायपीढसहिएण फलिहरयणसीहासणेण नियजसेण इव उवसोहिओ, अमरेहिं संचारिज्जमाणेसु कणयकमलेसुं रायहंसो विव सलीलं पायणासं कुणमाणो, भयेण रसायलं पविसिउं इच्छंतेहिं पिव अहोमुहेहिं तिण्हतुंडेहि कंटगेहि पि अणाकिलिट्ठपरिवारो, अणंगसहेज-जाय-पावस्स पायच्छित्तं काउं पिव सयले हिं पि u~UhiM जुग उवासिज्जमाणो, दुराओ उच्चएहिं सण्णारहिएहिं पि नामियसिहरेहिं मग्गतरूहि अभिओ नमंसिज्जमाणो विव तालवेटाणिलेण विव अणुऊल-मौयसीयलेण अणिलेण निरंतर सेविज्जमाणो, सामिणो पडिऊलाणं न सुहं होज्जत्ति नाऊण विव पयाहिणं उत्तरंतेहिं पक्खोहिं laMdhijjamANa'gga-मग्गो, वेलातरंगेहि सागरो विव गमणागमपरेहिं जहण्णओ कोडिसंखेहिं मुरासुरेहिं विरायमाणो, भत्तिप्पहाववसाओ दिवावि सप्पहेण चंदेण विव नहथिएण आयवत्तेण विराइओ, इंदुणो ऽपिह-क्कएहिं किरणसव्यस्स-कोसेहिं पिव गंगातरंग-धवलेहिं चामरेहिं वीइज्जमाणो, नक्खत्तेहि नक्खत्तनाहो विव तवसा दिप्तेहिं लक्खसंखेहिं सोमगुणजुत्त-समणोत्तमेहिं परिवरिओ, पैसिंधु पैसरं पंकयाई आइच्चो विव पइग्गामं पैपुरं भव्यजंतुणो पडिबोहितो वीसोवयारपवरो भयवं उसहसामी कमेण विहरंतो अण्णया अट्ठावयमहागिरि आगच्छेइ । अट्ठावयवण्णणं । अह अहावयपव्वयं वण्णेइ-सरयभवाणं मेहाणं एगहि कप्पियं रासिं पित्र, थिण्णीभूय-खीरसमुद्दवेलाकूडं पिव आहरियं, पहुजम्मणाभिसेयसमए पुरंदरविउन्चियवसहाणं एगं उत्तुंगसिंग वसह पिव संठिअं, नंदीसरमहादीव-वहि-वावी-मज्झटिआणं दहिमुहगिरीणं मज्झाओ एगयम एत्थ आगयं पिच, जंबूदीव-पंकयस्स उद्धरियं नालखंडं पिव, पुढवीए सेय-रयणमैयं उब्भडं मौडं पिव, निम्मलत्तणेण भासुरत्तणेण य निच्चं चेव देवबुंदेहिं जलेहिं हविज्जमाणं पिव, अंसुगेहिं च लुहिजमाणं पिव, निम्मलफलिहोवलतडेसु निसण्णंगणाजणेहिं पवणुच्छलियकमलरेणुणा उवलक्खणिज्जसरिआजलं, सिहरग्ग-भाग-बीसमिय-विज्जाहरललणाणं वेयड्ढ-चुल्ल-हिमवंतगिरि-विम्हारणभवंतरं, सग्ग-भूमीणं आयंसमिव, दिसाणं अणुवमं हासमिव, गह-नक्खत्त-निम्माणस्स. 1 अनाक्लिष्ट । 2 कामसहायजातपापस्य । 3 ऋतुभिः । 5 तालवृन्तानिलेन । 5 पृथक्कृतैः । shrsNbhvaanaam| 7 वसनैश्च मृज्यमानम् । 8 विश्रान्त । 9 आदर्शमिव । Page #213 -------------------------------------------------------------------------- ________________ उसहसामिणो अट्ठावयगिरिम्मि समागमणं । 189 * अक्खयं मटियाथलमित्र, मज्झभागसमासीण-कीला-संत-कुरंगेहिं सिहरेहिं दंसिआणेगमयलंछण-विब्भमं, निज्झरपंतीहि चत्तनिम्मलुत्तेरिज्जं पिव, उदचिरमरकंतमणिकिर णेहिं उड्ढपडागं पिव, तुंग-निम्मल-सिहर-ग-संकमिएण आइच्चेण मुद्धविज्जासिद्धबल्लहाणं दिण्णुदयगिरिभमं, मऊरपत्तरैहिं महंतेहिं आयपत्तेहिं पिव accaMta'ha-पत्तबह लेहिं तरूहि कयनिरंतरच्छायं, कउगेण खेयरीहिं लालिज्जमाणेसुं हरिणयालेसुं अओ चेव शरंतहरिणीखीरसिंचिज्जमाणलयावणं, परिहिये केलीपत्तवसणसवरी-नद पेक्खिउं सेणीकयनयणपत्ताहिं देवंगणाहिं अहिडियं, सुरय-संत-उरगी-पीय-मंद-मंद-वणपरणं, वणाणिल-नड-कीला-पणष्ट्रियलयावणं, किण्णरीगण-रयारंभ-मंदिरीभूयकंदरं, अच्छराजणमज्जणभरेण उत्तरंगिःसरोवरजलं, कत्थ वि सारि-जयकेलिपरेहिं कत्थइ पाणगोद्विरएहिं कत्थ य आबद्धपणिएहिं जक्खेहिं कोलाहलीकयमज्झभागं, कत्थइ सबरनारीहिं कत्थइ किण्णरीहिं कत्थ य विज्जाहरवल्लहाहिं पारद्ध-कीला-गीयं, कत्थ वि पक्क-दक्खाफल-भक्खणुम्मत्तसुगेहि कयारावं, कत्थ वि aMbaM'kurA'saNommatta-कोइल-कय पंचमसरं, कत्थ य नवमुणालाऽऽसायणमत्तहंससरुद्धरं, कत्थ सरियातडुम्मय-कोचकेंकार-रवमुहरं, कत्थ 'वि आसण्ण-जलहर-दंसणुम्मज्जंत-मोर-केकारवाउलं, कत्थ य सरोवरपरिसरंत-सारस-सर-सुंदरं, कत्थ वि रत्तासोगवणेहिं कोसुंभवसणं पिव, कत्थ य ताल-तमाल-हिंतालेहिं नीलंबरं पिव, कुसुमंचिय किसुयतरुहिं कत्थ वि पीयंमुगं पिव, मालै-मल्लिका-वणेहिं कत्थ वि सेयवत्थं पिव, एरिसं तं गिरिंगरिर्ट अटू-जोयणुस्सएण गयणपज्जंतुण्णयं अठावयगिरि जगगुरू आरोहेइ । सो गिरी वाउ-विकीपणेहिं तरुकुसुमेहिं निज्झरवारीहिं च तिजगसामिणो ऽअग्यं विहेइ इव । समवसरणं अह सामिपायपवित्तिओ सो अट्ठावयगिरी पहुजम्मणमहसवेण पवित्तीकयमेरुगिरित्तो अप्पाणं हीणं न मण्णेइ, पहरिसिय-कोइलाइ-कूइयमिसेण सो अट्ठावयाऽयलो जगणाहगुणे मुहु~ गायै इव । तत्थ चउन्विह-देवा समोसरणं विरयंति अह. वाउकुमारदेवा जोयणप्पमाणखेत्तम्मि संमज्जणीजीविणो विव खणेण तिणकट्ठाइयं हरेइरे, मेहकुमारदेवा सज्जो अभाई पाणियमहिसे विव विउव्विऊण गंधजलेहिं तं पुढविं सिंचेइरे, देवा विसालाहि 1 उत्तरीयं-उपरितनवस्त्रम् । 2 ऊर्ध्वगच्छत् । 3 आईपत्र । 4 क्द्लीप्त्र्-| 5 paashphlkgrtpraiH| 6 पणितैः । 7 kiNshukH-plaashvRkssH| 8 अर्ध्यम् । 9 संमार्जनी-सावरणी इति भास्सायाम्। Page #214 -------------------------------------------------------------------------- ________________ 190 सिरिउसहनाहचरिए मुवण्ण-रयणसिलाहिं आयंसतलं पिव समं धरणीयलं बंधेइरे । वंतरदेवा इंदधणुहखंडसोहाविडंबगाई जाणुप्पमाणाई पुप्फाई वरिसिति, चऊसु वि दिसासु अल्लेहिं तरुदलेहिं जउणानई-वीइ-सिरि-सरिस-सोहिराई तोरणाई, विहेइरे । तोरणाई अभिओ थंभेसुं सिंधुनई-उभयतडस्थिअ-मगर-सिरिविडंबिणीओ मगरागिईओ विरायंति, तेसु तोरणेसु चत्तारि सेयाऽऽयवत्ताई चउण्हं दिसादेवीणं रयय निम्मिया दप्पणा इव पयासिरे, तेसु पत्रणतरंगिया आगासगंगा तरलतरंगम्भमदा. इणो प्रयपडा रायंति, तोरणाणं हिट्ठमि हिमि विस्सस्स इहयं मंगलं त्ति चित्तलिविविन्भ मकारिणो मोत्तियसस्थिगाइणो संति । तत्थ पुढवीए रइयपीढम्मि वेमाणिया सुरा रयणागरसिरि-सव्वस्सं पिव रयणमैयं वप्पं विहेइरे, तत्थ वप्पस्सोवरि तेहि देवेहि माणुसोत्तरगिरिसीमम्मि चंदाइच्चमाला विव माणिक्क-कविसीसपरंपरा किज्जइ, तओ जोइ-. सियदेवा हिमगिरिणो मंडलीकयं इक्कं सिहरं पिव कंचणनिम्मियं मज्झमं पागारं रएइरे, तत्थ वप्पम्मि दीहकालं पेक्खगजणपडिबिबिएहिं चित्तसहियाइं पिच रयणमैयाई कविसीसाइं कुणेइरे, भवणवइणो देवा कुंडलीभूय-सेसाऽहि-सरीर-ब्भमकारगं तैयं रुप्पमैयं वप्पं विहेइरे, तत्थ ते खीर-समुद्द-जल-संथिअ-गरुल-सेणि विब्भम-हेउगं कंचणमैयं कविसीसपरंपरं कुणंति । पुणो तेहिं देवेहि वप्पे वप्पे य चत्तारि गौराई जक्खेहि विणीयानयरीपायारम्मि विव कयाई, गौरेसुं य तेहिं पसरमाण-नियकिरणेहि चिय सयगुणाई पिव माणिक्कतोरणाई कुणिज्जति, दारंमि दारंमि बंतरेहि चक्खु-rakkhaM'jaNa-लेहा-सरिसधृवउम्मिधारिणीओ धृवघडीओ निहिज्जति, मज्मवप्पभंतरम्मि पुव्युत्तरदिसाए पहुणो वीसमणत्यं गेहम्मि देवालयं पिव देवा देवच्छंद विहेइरे, वंतरदेवा समोसरणमज्झम्मि पवणमझे कूवयं पित्र तिकोसमाणं चेइयतरं विउचिरे, अह ते देवा चेइयदुमस्स हिम्मि तं मूलाओ किरणेहि पल्लवियं पिव कुणमाणं रयणमैयं पीढं विरएइरे, पुणो ते देवा तस्स पीढस्स उवरि मुहं चेइयरुक्खसाहापनंतपल्लवेहिं पमज्जिज्जमाणं रयगच्छंदयं विहेइरे, तस्स मज्झम्मि पुव्वदिसाए वियसियपंकयकोसमझे कणियं पिव सपायपीढं रयणसीहासणं कुणेइरे, तस्स सीहासणस्स उवरि अभिओ आवटियं गंगानईपवाहत्तयं पिव छत्ततिगं विउविति, पुवसिद्धं पिव कओ वि समाहरिऊण सुरासुरेहिं समोसरणं इह ठवियं पित्र । ___ तओ य जगवई पुब्वदुबारेण भव्वजीवाणं हिययं पिव मोक्खदुवारसमं तं समघसरणं पविसेइ, तो पहू तक्कालं कण्णाऽवयंसीभवंतसाहापज्जतपल्लवं तं असोग 1 आअः । 2 गोपुराणि-नगरद्वाराणि । 3 कूपकम् -कूपस्तम्मम् । 4 चैत्यतरुम् । 5 आवर्तितम्-चक्राकारेण भ्रमणशीलम् । Page #215 -------------------------------------------------------------------------- ________________ paaspkyushjinnthuii| .तरुं पदक्खिणेइ, अह विहू 'नमो तित्थस्स' ति वयंतो पुव्वदिसाभिमुहो रायसो पंकयं पिव सीहासणं उवविसेइ । वंतरदेवा अण्णासु वि तीसुं दिसामुं परमेहिणो रयणसीहासणत्थिआई पडिरूवाइं विउविति । तओ साहु-साहुणी-वेमाणियदेवीओ पुन्वदुवारेण पविसिऊण जिणं पयाहिणिऊण य भत्तीए जिणीसरं तित्थं च नमेइरे, तत्थ पढमपायारम्मि पुव्वदाहिणदिसाए धम्मुज्जाणमहातरुणो सव्वसाहवो अच्छेइरे । ताणं च पिट्ठओ उड्ढत्थिआ वेमाणियदेवीओ चिढेइरे, तासिं च पिट्ठओ तहच्चिय साहुणीओ चिट्ठन्ति । भवणवै-जोइसिय-वंतराणं देवीओ दाहिणदुवारेण पविसित्ता पुवमिव कमेण 'नेरईदिसाए चिढेइरे, तह भवणेस-जोइसिय-वंतरदेवा पच्छिमदारेण पविसिकण पुचविहिणा जिणं तित्थं च नमंसिऊण वायव्वदिसाइ कमेण उवविसंति, तैया तत्थ वासवो समोसरियं नाहं विण्णाय विमाणबुंदेहिं गयणं ढक्कतो सिग्धं समागच्छेइ, समागच्छिऊण उत्तरदारेण पविसित्ता सामिणो पयाहिणतिगं काऊण नच्चा य भत्तिमंतो सक्को एवं थुणेइउसहजिणस्स थुई। "हे भयवं ! जोगिपुंगवेहिं सव्वप्पणा वि तुम्ह गुणा जाणिउं असक्कणिज्जा, थुणिउ जोग्गा तुव गुणा कत्थ ? निच्चपमायपरो थुणिरो अहं कत्थ ? तह वि नाह ! तुम्हकेरगुणे थुणिस्सं, दीहपहम्मि वच्चंतो खंजो हि किं केणावि निवारिज्जइ ? / . हे पहु ! भवदुहाऽऽयव-किलेसविवसाणं देहीणं छत्तच्छाहीभूयपायच्छाय ! अम्हे ता रक्खाहि । नाह ! सयं तुं कयत्थो वि केवलं लोगस्स परुवयारट्ठं विहरसि, किं दिवागरो अप्पणो कए पयासेइ ?, मज्झण्हकालाऽऽइच्चो विव पहु ! तुमम्मि तवंतम्मि देहीणं देहच्छाया विव सबओ कम्मं संकुचेइ । जे उ तुम सव्वया पासंति ते हि तिरिअंचा वि धण्णा, भवंतदंसणरहिया सग्गनिवासिणो वि देवा न धण्णा । तिजगवै ! जाणं हिययचेइएसुं तुम एगो अहिदेवया सि, ते भविआ पक्किठेहितो पक्किट्ठा संति । हे नाह ! अच्चणिज्जपायाणं भगवंताणं समीवंमि एगं पत्थणं कुणेमि-गामाओ गामं पुराओ पुरं विहरंतो बि तुम कयाई मज्झ हिययं मा चयाहि" त्ति पहुं थुणिऊण सक्को पंचंगफरिसियभूमियलो पणमिऊण पुव्वुत्तरदिसाए अच्छेइ । तह य पहुणो समायारदाणत्थं तत्थ ठविआ अट्ठावयगिरिरक्खगा पुरिसा चक्कबहिस्स 'सामी एत्य समोसरिओ' त्ति कर्हिति । 1 अग्निकोणके । 2 भासते-उपविशन्ति । 3 नैऋतीदिशि । 4 स्तोता । 5 पागुः । 6 छत्र रछायीभूतपादच्छाय । / Page #216 -------------------------------------------------------------------------- ________________ 192 सिरिउसहमाहबरिष दाणसीलो स भरहचकवट्टी जिणीसरसमायारनिवेदगाणं ताणं सड्ढ-बारहसुवणकोडीओ देइ, तारिसपुरिसाणं हि तं थोकं चिय । तओ सो सीहासणाओ उठाय भगवो दिसाओ अहिमुहं सत्त अट्ठ पयाई गंतूण विणएण पणमेइ, पणमिऊग भुज्जो सीहासणम्मि उवविसिऊण सामिपायपासगमणत्थं पुरंदरो मुरे इव नरिंदे आहवेइ, भरहनरिंदाऽऽणाए सम्वे भूवा वेलाए उच्चएहि समुहवीइपरंपरा इव सव्वो समागया । तैया सामिसमीवगमणाय नियाहिरोहगे तुबरमाणा विव दंतिणो तारयरं गज्जंति, तुरंगमा य हेसिरे, रहिणो पाइक्का य पमोयपुलगंचिया गच्छंति । जओ भगवओ समीवगमणम्मि रण्णो ANA सुगंधिसुवण्णसंणिहा सिया। जह महानईपूरजलाई उभयकुले न संमायंति, तह अट्ठावयाओ औज्झानयरिं जाव थिआइंपि सेण्णाई न संमाइरे । तया गयणेवि सेयछत्तेहिं मऊरनिम्मियच्छत्तेहिं च मैदाइणीजौणनईणं वेणीसंगो विव होइ । आसारोहसुहडकर-ग्ग-स्थिआ कुंता वि faramANehiM अप्पणो किरणेहि अवरे समु. क्खित्तकुंता इव सोहेइरे। गयारूढेहिं वीरकुंजरेहिं हरिसाओ उज्जियं गज्जंतेहिं कुंजरा वि उव्बूढकुंजरा विव रेहिरे । सेण्णाई पि जगवई पणमिउं चक्कवट्टित्तो वि अईव U~suAI होत्था, जओ खग्गाश्रो खग्गकोसो वि अच्चंतं 'निसिओ होज्जा। दुवारपालेण विव ताणं महाकोलाहलेण सहामन्झत्थिअस्स चक्कवटिणो सव्वओ मिलिआओ सेण्णाओ निवेइज्जति । अह चकवट्टी जह मुणीसरो रागद्दोसजएण मणसुद्धिं कुणेइ तह सिणाणेण देहमुदि करेइ । तओ कयपायच्छित्तकौअमंगलो भरहेसरो नियचरितं पिव उज्जलाई वत्थनेवत्थाई परिहेइ । मुद्धम्मि सेयाऽऽयवत्तेण पासेसुं च सेयचामरेहि विरायमाणो सो गेरपज्जंत-वेइगं गच्छेइ, आइच्चो पुवायलं पिव तं वेइगं आरोहिऊण महीवई नहमज्झं पिव u~daggaM महागयं समारोहेइ । जंतधाराजलेहिं पिव भेरी-संखपडहाइपहाणतुरियमहारवेहिं गयणाभोगं भरंतो, जलहरेहिं पिव मयजलेहिं गएहि दिसाओ निरंभंतो, सागरो तरंगेहिं पिव तुरंगेहिं पुढवि ढकंतो, जुगलनरेहिं कप्पदुमो विव हरिस-तुरादि संजुओ संतेउरपरिवारो सो भरहनरीसरो खणेण अहावयगिरि पावेइ। सो गयाओ ओरुहिऊण महागिरि आरोहेइ, जह संजमेच्छू गिहत्थधम्माओ उत्तंग चारितं पिव । सो उत्तरदुवारेण समोसरणं पविसित्ता आणंद-कंदलुग्गम-वारिहरं पहुं पासेइ, पयाहिणतिगं च काऊण पहुणो य पायपंकयाइं नमंसिऊण सिरम्मि 1 स्वरयन्त इव । 2 गङ्गायमुनानद्योः । 3 उद्व्यूढकुजरा इव । 4 उत्सुकानि । 5 निशितः= तीक्ष्णः । 6 वननेपथ्यानि । * उदप्रम् -मनोहरम् । 8 हर्षत्वराभ्याम् । 9 भवरुण्य । . Page #217 -------------------------------------------------------------------------- ________________ भरावरिंदक्य-उपजिणीसरथुई । निबद्धंजली भरहो एवं थुइं आरभेइ-"सामि ! मारिसेहिं तव थवणं कलसेहिं अंभोहिणो माणसरिसं चेव, तहवि निरंकुसो हं भत्तीए तुमं थुणिस्सं, पहो ! जह दीवस्स 'संपक्काओ बट्टीओ वि दीवत्तणं पावेई तह तुमं आसिया भविणो तुमए तुल्ला हवंति, मत्त-इंदिय-गइंद-मयहरणोसलं मग्गसासणं तुव सासणं विजवै, तिहुवणेसर ! घाइकम्माई हंतूणं जं सेसकम्माई उविक्खसि, तं तु तिहुवणाणुग्रहण मण्णेमि, विहु ! तुम्ह चलणलग्गा भविणो गरुलपक्खमज्झगया जणा समुदं पिवे भवसमुई लंघेइरे, अणंतकल्लाणदुमोल्लासर्णदोहलं जग-महा-मोहनिदा-पंच्चूस-सरिसं तुम्ह दंसणं जयै, तुम्ह पाय-पंकय-फरिसाओ पाणीणं कम्माई दारिजंति, जंत्री चंदमौयकिरणेहिं पि दंतिदंता फुडन्ति हि : जगनाह ! जह वारिहरस्स वुट्टी मयंकस्स य चंदिमा तह तुम्हाणं पसाओ बि सव्वेसिं साहारणो चेव," एवं उसहणाई थुणिऊण पणमित्ता य भरहेसरो सामाणियसुरोव्व इंदस्स पिट्टीए निसीएइ, देवाणं पिट्टो अवरे नरा निसीएइरे, नराणं पच्छा नारीओ उड्ढटिआ एव चिटुंति । इत्थं पढमवप्षमज्मम्मि चउव्विहो संघो अणवज्जे सिरिजिणसासणे चउव्विहो धम्मो इव चिट्टेइ, बीयपायारम्मि विरोहिणो वि मिहो सोयरा विव ससिणेहा सहरिसा तिरिआ चिट्ठति, तैयपायारम्मि समुवगया नरिंदपमुहाणं देसणासवणुक्कण्णा गय-तुरंगाइ-वाहणपरंपरा चिति । तिहुवणसामी सव्वभासाणुगामि-मेह निग्योसगहीर-गिराए धम्मदेसणं विदेइ, तैया हरिसेण जिणदेसणं मुणमाणा तिरिअ-नरामरा अच्चंतभारविमुक्का इवे संपत्तवंछियपया विव कयाभिसेयकल्लाणा व झाणट्ठिय व्व अहमिंदत्तणं पत्ता इव परं बम्हपयं गया इव संजाया । देसणापज्जते भरहन रिंदो गहियमहव्वए नियभाउणी निरिक्खिऊण जायमणसंतावो मणंसि एवं चिंतेइ-एएसिं बंधणं रज्जं गिण्हमाणेण भस्सयरोगिणा विव निरंतरं अतित्तमणेण हा! मए कि कयं ?, भोगफलं इमं लच्छि अण्णेसि पि दितो म्हि, तं च दाणं मम मूढस्स भप्पम्मि हुयं पित्र निष्फलमेव । कागो वि कागे आहघिऊण अण्णाणं दाऊण उवजीवेइ, अहं तु कागेहितो वि हीणो, जो बंधुणी विणा भोगे भुंजामि । भुज्जो वि मम पुण्णोदएहिं जै पुणो इमे दिज्जमाणे भोगे मास-खवणया साहवो भिक्ख पिव गिण्हेज्जा तैया वरं एवं आलोइऊण भरहो जंगगुरुणो पायमूलम्मि गंतूण रइयंजली नियबंधुणो भोगाय निमंतेइ । तैया उसहणाहों 1 सम्पर्कात् । 2 आश्रिताः । 3 'मदहरणौषधम् । 4 दोहदम् । 5 प्रत्यूषसदृशम्-प्रभातसमम् । 6 दीयन्ते । 7 अनवद्य-निष्पापे । 8 भस्मनि । Page #218 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिय एवं वएइ-महीवै ! सरलासय ! तुम्ह बंधवो महासत्तसालिणो पइण्णाय-महव्वया संसारासारयं नच्चा सव्वओ चत्तपुव्वभोगा एए वंतं पिव भुज्जो वि भोगे न खलु पडिगिण्हेइरे, एवं सामिणा भोगेसु निसिद्धो भरसेसरो साणुतावेण मणेण भुज्जो चिंतेइ -जै ताव चत्तसंगा इमे भोगे न मुंजेइरे, तह वि एए पाणधारणं आहारं तु भुंजिस्सन्ति एवं चिंतिऊण उच्चएहिं पंचहि सयडसएहिं आहारं आणाविऊण सो भरहो पुव्वं पिच बंधुणो निमंतेइ । पहू भुज्जो वि एवं. वएइ-'भरहेसर ! "आहरियं आहाकम्मं अण्णाई मुणीणं न हि कप्पइ' एवं निसिद्धो भरहो मुज्जो वि अकयाऽकारियाऽसणाइणा आमंतेइ, जो ऽअज्जवम्मि सव्वं सोहै । धम्मचक्किणा 'राईद ! महारिसीणं रज्जपिंडो विन कप्पई' एवं भुज्जो वि चक्कवट्टी 'निराकरिओ । तैया सामिणा अहं सव्वहा पडिसिद्धो म्हि त्ति महंतेण. अणुतावेण राहुणा निसागरो विव दुहिओ । तया सहस्सक्खो भरहनरिंदस्स विलक्खत्तणं उवलक्खित्ता पहुं पुच्छेइ--'कैविहो अवग्गहो सिया' / सामी विवएइ-इदंचक्कि-नरिंद-गिहत्य-साहुसंबंधिभेयाओ पंचहा ओग्गहो सिया, एएसिं उत्तरेण उत्तरेण पुब्यो पुव्वो ओग्गहो बाहिज्जइ, जओ पुव्वुत्तपरुत्तविहीसुं परुत्तो विही बलवंतो सिया, तया सक्को वि कहेइ-देव ! जे साहयो मम उग्गहे विहरेइरे ताणं मए निओ अवग्गहो अणुण्णाओ ति वोत्तूणं सामिपाए बंदिऊण सके अवट्टिए समाणे भरहेसरो भुज्जो वि एवं चिन्तेइ एएहिं मुणीहिं जैवि मईयं असणाइयं न गहियं, तहवि अहं नियावग्गहाणुण्णाए कयत्थो होज्जा इअ हिययम्मि वियारिऊण पसण्णहियो महीवई सक्को विव सामिपायाणं पुरओ नियं ओग्गहं अणुजाणेइ, तो सो भरहो साहम्मियं वासवं पुच्छेइ-अहुणा अणेण भत्तपाणाइणा मए कि कज्ज ? / इभं भत्तपाणाइयं गुणुत्तराणं दायव्वं ति सक्केण भासिए समाणे स एवं झियाइ-साहुणो विणा के अण्णो गुणुत्तरा ?, आ ! जाणियं अहवा देसबिरया खलु सावगा ममाओ गुणुत्तरा संति, तागं मर इमं दायर, एयं च कायव्वं ति निण्णेऊण चकवट्टी सकस्स भासुरागीवतं रूपं दागं विम्हिओ समाणो पुच्छेइ-देववै ! तुम्हे देवलोगे वि किं एरिसेण स्वेण चिढेह ? अहवा रूवंतरेण, जओ देवा कामरूविणो संति । देवराओ बवेइ-राय ! एरिसं रूवं तत्थ अम्हाणं न सिया, जं तत्थ रूवं तं मासेहि दटुं पि न पारिज्जइ । भरहो वएइ-सुरवै ! अप्पणो तीए दिव्यागिईए दंसणेण चंदो चकोरं पिव मम नयणाई परिपीणाहि । ____ 1 सानुतापेन-सपश्चात्तापेन । 2 साधुनिमित्तकृतं स्मानीत्म्न्नादि। 3 आज्वे। 4 निराकृतः-निषिद्धः । 5 पूर्वोक्त-परोक्तविध्योः । 6 समानधर्मवन्तम् । 7 शक्यते । Page #219 -------------------------------------------------------------------------- ________________ भरहेण सावगाणं भोयणदाणं । तैया वासवो बवेइ-भूवई ! तुमं पुरुसोचमो सि त्ति तुम्ह पत्थणा मुहा न होज्जा तो इक्कं अंगावयवं दंसिहिस्सामि त्ति उदीरिऊण सक्को उइयालंकारसालिणि जगगेहिक्कदीविगं अप्पणो अंगुलिं दंसेइ । भरहनरिंदो समुदो पुण्णिमाचंदं पिव वियसंतभासुरज्जुई तं महिंदंगुलिं दणं पमुइअचित्तो जाओ। अह वासवो भगवंतं पणमिश्र नरिंदं सम्माणिऊण तक्खणेण संझाए अब्भ पिव तिरोहिओ होत्था । अह चक्कबट्टी वि वासवो विव पहुं पंणिवइऊण चित्तम्मि नियकिच्चाई चिंतंतो विणीयानयरिं गच्छेइ, तत्थ रयणनिम्मियं सकगुलिं ठविऊण भरहनरिंदो अट्टाहियमहसवं कुणेइ, सज्जणाण हि भत्तीए सिणेहे वि य तुलं चेव कायव्वं । तओ पभिई इंदत्थंभं समुत्थंभिऊण लोगेहिं इंदमहसवो समाढत्तो, सो अज्जवि वट्टै । तओ भयवं नाहि. नंदणो भवियपंकयबोहगरो अट्ठावयगिरित्तो अण्णत्थ आइच्चो खेत्ताओ खेत्तरं पिव विहरेइ । भरहेण सावगाणं भोयणदाणं । ___ अह भरहनरिंदो सावगे समाहविऊण इमं बवेइ-तुम्हेहिं पैदिणं मईए गेहम्मि भोत्तव्वं, किसिकम्माइयं न विहेयव्यं, किन्तु अपुव्वणाणगहणं कुणमाणेहिं सज्झाणपरेहिं अणुदिणं थेयं, भोत्तूण य मज्झ गयगएहिं तुम्हेहिं इमं सइ पढणिज्ज जिओ भवं, वड्ढइ भयं, तम्हा मो हणाहि मा हणाहि त्ति । ते समणोवासगा तह ति पडिबज्जिऊण भर हनरिंदस्थ अगारम्मि भुंजंति, तह य तं वयणं सज्झायं पिव तप्परा पढेइरे । देवो बिब कामभोगासत्तो पमत्तो सो नरदेवो तस्सद्दसवणेण चिय एवं विचिंतेइ-केण हैं जिओ म्हि ? हु~ जाणियं कसारहिं अहं विजिओ, कत्तो मम भयं अत्थि ?, तेहितो कसाएहितो एव, तओ पाणिणो मा हणेज्जा, एवं एए विवेगवंता सावगा निच्चमेव सुमराविति, अहो ! मम पमाइत्तणं, अहो ! मम विसयलुद्धया, अहो ! धम्मम्मि वि उदासित्तणं, अहो ! संसाररागिया, अहो ! महापुरिसोइयायार-विवरीयत्तणं, इमाइ चिंताइ गंगापवाहो लवणसमुद्दे विव पमायपरम्मि तम्मि खणं धम्मज्माणं पवट्टेइ, किन्तु अणाइकालमोहब्भासेण भुज्जो वि भूवो सदाइ-इंदियविसएसु पसज्जइ, जओ भोगफलं कम्मं अण्णहा काउं को वि न सक्को । अह अण्णया सूयाहिवईहिं भूवई विण्णत्तो, सावगो असावगो वा बहुलत्तणेण नो उव्ल्क्खिज्जि। भरहो सूअवरे आदिसइ-जं तुम्हे सड्ढा अत्थि, अओ इओ पमीं परि '1 प्रणिपत्य । 2 समुत्तभ्य-ऊर्ध्वं कृत्वा । 3 भवान् । 4 सूदाधिपतिभिः-पाचकाध्यक्षैः । 5 सूदवरान् । Page #220 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिय क्खापुव्वयं भोयणं दायव्यं, एवं सोच्चा ते sU'vakArA पुच्छंति-के भवंता !, ते bavanti'amhe सावगा अत्थि,' सावगाणं कई वयाई संति ?, ताई अम्हाणं संसेह । अह ते कहिति-अम्हाणं सावगाणं ताई न होज्जा, किंतु अम्हाणं सया वि हि पंच अणुव्बयाई सत्त सिक्खावयाइं च संति, एवं पैरिक्खानिव्वूढा ते सूवकारेहिं भरहभूवइणो दंसिज्जंति । भरहनरिंदो ताणं कागिणीरयणेण नाण-दसण-चरित्तलिआं रेहातिगं 'वेगच्छंपिव सुद्धिनिमित्तं विहेइ, एवं अट्ठवरिसे अहवरिसे य परिक्खं ते कुणंति, तहेव हि सावगा कागिणीरयणेण लंछिज्जति, काइणीरयणलंछिया ते भोयणं लहेइरे, अह ते वि उच्चएहिं 'जिओ भवं, वैहए भयं' इच्चाई पढंति, तओ ते 'माहणा' होत्था। ते य माहणा नियाई अवच्चाई साहूगं दिति, ताणं केइ विरत्ता वयं गिण्हंति, केवि परीसहासहा सावगत्तणं उवादिति, ते वि तहेव कागिणीरयणलंछिया समाणा मुंजेइरे । 'भरहनरिंदेण एएसिं भोयणं दिणं' ति लोगो वि सद्धाए ताणं भोयणं देः। जम्हा पूइएहिं पूइओ केण केण न पूइज्जइ । भरहचक्की ताणं सज्झायनिमित्तं अरिहंतथुइ-मुणि saiDha-sAmAyArIpavittie Arie vee vihei, कमेण ते उ माहणा 'ब्राह्मणा' ई पसिद्धि पत्ता, कागीरयणलेहाओ हु जइण्णोववीययं पत्ताओ, इयं ठिई भरहरज्जे होत्था, भरहरायस्स पुत्तो आइच्चनसो पुणो काइणीरयणाभावाओ सुवण्णजण्णोववीयाई कुणेइरे, महाजसाइणो केई नरिंदा रुप्पमइआई, अण्णे पट्टमुत्तमइआई अवरे सुत्तमइआई kunneire। भरहनरिंदाओ आइच्चजसो तओ महाजसो तो कमेण ऐबलो बलभदो बलवीरिओ किस्विईरिओ जलवीरिओ तओ अट्ठमो दंडवीरिओ राया संजाओ त्ति अह पुरिसे जाव अयं आयारो पुत्तो। एएहिं नरिंदेहिं समंतओ भरहढं भुत्तं, भगवओ अ मौडो सक्केण उवणीओ तेहिं सिरम्मि धारिओ, तयणंतरं सेसनरिंदेहिं तस्स महापमाणतणेण वोढुं न पारिज्जइ, हत्थिणो हि भारो हत्थीहिं वोढुं सक्किज्जइ नावरेहिं । नवम-दसमतित्थयराणं अंतरे साहुधम्मविच्छेओ जाओ. तओवि सत्तसुं जिणाणं अंतरेसुं. एवं साहुधम्मविच्छेओ समुप्पण्णो । तैआ जे अरिहंतथुइ-जैधम्म-सड्ढधम्मम आ आरिआ वेआ ते पच्छा मुलसा-'जण्णवक्काईहिं अणारिआ क्या। इओ य भरैनरिंदो सावगदाणेहि कामकेलीए य अवरेहिं पि विणोएहिं दिवसे ऐवाहितो चिठेइ । अण्णया भयवं उसहपहू महि पाएहि चंदो गयणं पिव पवित्तयंतो अट्ठावयमहागिरि समा. गच्छेइ, तत्थ सज्जो सुरगणविणिम्मियसमोसरणे जगणाहो अच्छेइ, धम्मदेसणं च विहेइ । 1 स्पकाराः-रसवतीकाराः । 2 परीक्षानियूंढाः-विहितपरीक्षाः । 3 वैकक्षमिव-उपनयनवत् । 1 आर्यान् वेदान । 5 यज्ञोपवीतताम् । 6 याज्ञवलक्यादिभिः । 7 पादः-चरणैः किरणश्च । Page #221 -------------------------------------------------------------------------- ________________ सिरिउसहजिणीसरकहियभावितित्थयराणं सरूवं । 'जिणिदागमणसमायारो तत्थ अणिलेहिं पित्र 'तुरिएहिं निउत्तपुरिसेहिं समेच्च भरहेसरस्स निवेइओ, भरहनरिंदो तागं पुचपमाणं पारितोसियं देइ, जओ कप्पतरू दिणे दिणे दितो वि न हि झिज्जइ । स भरहो चक्की अट्ठावयगिरिम्मि समवसरियं सामि उवेच्च पयक्षिणं किच्चा नमंसिऊण एवं थुणेइ-जगवै ! अबुहो विहं तुव पहावाओ तुम थुणेमि, जो मयंक पासंताणं मंदा वि दिट्ठी निम्मला होइ । सामि ! मोहंधयार-निम्मग्ग-जगपयासदी ग ! तुम्ह गयणं पिव अणंतं केवलनाणं जयै, नाह ! पमायनिहानिमग्गाणं मारिसागं पुरिसाणं बोहकज्जेण अक्को विव तुमं पुणरुत्तं गयागयं कुणेसि, सामि ! जम्म-लक्खुवज्जियं कम्मं तुव आलोगणेण विलिज्जइ, कालेण हि "थिण्णीभूयं पि घयं अग्गिणा दवेज्जा, एगंतसुसमाओ वि सुसमदूसमकालो वि सोहणयमो, जत्थ कप्पदुमेहितो वि विसिडफलदायगो तुमं समुप्पण्णो सि । समग्ग-भुवणीसर ! जह रण्णा गामेहितो भुवणेहितो निया नयरी पइगरिसिज्जइ तह तुमए इमं भुषणं भूसिअं, पिया माया गुरु सामी सव्वे विजं न कुणेइरे, तं तुमं इक्कोवि अणे. गीभूय विव हियं विदेसि, निसा निसागरेणेव, हंसेणेव म्हास्रो। वयणं तिलगेणेव, सोहए भुवणं तए । - इअ विणयसंपण्णो भरहेसरो जहविहिं भयवंतं थुणिऊण पणमिऊण य जहट्ठाणं मिसीएइ । भगवन्तं पद भरहनरवइणो पुच्छा, / भगवं आजोयण गामिणीए नर-तिरिअ-पुरलोग-भासासंवाइणीए गिराए वीसोवयारस्स कए देसणं विहेइ, देसणाविरईए. भरहेसरो पहुं नच्चा रोमंचिअदेहो कयंजली एवं विण्णवेइ-नाह ! इह भरह भूमीए जह तुम्हे विस्सहियगरा तह अण्णे धम्मचक्कवहिणो य कई भविस्सन्ति, ताणं च नयरं गोतं मायापियरे नाम आउसं वण्णं माणं अंतरं दिक्खा-गइणो य मज्झ कहिज्जाह । अह पह आइक्खइ-एयम्मि भरहक्खेत्तम्मि अवरे तेवीसं तित्थयरा एगारह य चक्कवहिणो होहिरे, तत्थ वीसैम-बावीसैमतित्थयरा गोयमगोत्तसमुन्भवा अण्णे य बावीस जिणेसरा कासवगोत्तिणो जाणियचा, सव्वे जिणवरा निवाणगामिणो हुति । / त्यरितैः । 2 क्षीयते । 3 वारंवारम् । 1 स्स्यानीभृतम्-घनीभूतम् । 5 प्रकृष्यते । / भाचण्टे । Page #222 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिए ___ औज्झानयरीए जियसत्तुनरिंद-विजयादेवीतणओ बावत्तरिपुव्वलक्खाउसो कणगसमज्जुई सैडचौधणुह पयदेहुच्चो पुव्वंगोण-पुव्वलक्खवयपज्जाओ अजियतित्थयरो बीओ भविस्पइ, मईयनिव्वाणाऽजियनिणनिव्वाणकालाणं सागरोक्मकोडीणं पग्णासं लक्खा अंतरं णायव्यं 2 / सावत्थीनयरीए जियारिनिव-सेणादेवीभवो सुवणानिहो सहिपुव्वलक्खा उसो चौघणुसौस्सओ चउपुव्वंगहीण पुव्वलक्खदिक्खापज्जाभो तइओ संभवनाहो होस्सइ, अजियजिण -संभवजिण-निव्वाणंतरं सागरुवमकोडीणं तीसलक्खाई 3 ॥ विणीयानयरीए संवरमहीवै-सिद्धत्था देवीनंदणो कंचणनिहो पण्णासपुव्वलक्खाऊ सधणुसयतिगमरीगे अट्ठावंगहीणपुव्वलक्खवयपज्जाबो चउत्थो अभिनंदणनिगिंदो हविस्सइ, सागरोवमकोडीगं च दसलक्खाई अंतरं मागियव्यं । तीए नयरीए मेहनरवै-मंगलादेवीनाओ सुवण्णप्पही बेया-. लीसपुब्बलक्खाउसो धणुहसयतयदेहो बारहपुवंगहीणपुचलक्खवओ पंचमो सुमई अरिहंतो होही, अंतरं च सागरोवमकोडीगं नव लक्खाई 5 / कोसंबीनयरीए घरनरिंद-मुसीमादेवीभवो रत्तवग्यो तीसपुग्यलक्खाउको सडधणुइसयदुगदेहो सोल. सव्वंगण-पुब्बलक्खवओ छट्ठो पउमप्पहो तित्थयरो भविस्सइ, अंतरं च सागरोवमकोडीणं नवै-सहस्साई । वाणारसीनयरीए पैट्टनरदेवपिच्छीदेवीतणओ सुवण्णकंती बीसधुव्वलक्खाउगो दुसयधणुहसरीरो वीस-पुवंगहीण-पुच्चलक्खवओ सत्तमो नामेण सुपासनिणिदो होही, सागरोवमकोडीणं नव सहस्साई च अंतरं । चंद्राणणनयरे महासेणनि-लक्खणादेवीनंदणो दसलक्खपुयाउसो सेयवण्णो सहधणुसउस्सी चउव्वीसपुरंगहीण-पुव्वलक्खवो अमो चंदप्पहतित्थयरो होही, अंतरं च सागरोवमकोडी0 नव सयाई 8 / कागंदीपुरीए सुग्गीवनरवै-रामादेवीभवो सेयवण्णो दुलक्खपुयाउसो इक्कधणुसयदेहो अट्ठावीसपुबंगहीण-पुबलक्खवयपज्जाओ नवमो सुविही तित्ययरो भविस्सइ, सागरोवमागं नवई कोडीओ अंतरं 9 / भद्दिलपुरम्मि दढर निव-नंदादेवीजाओ सुवण्णप्पहो पुव्वलक्खाऊ नवैथणुहसिओ पण वीस-पुब्यसासवरपज्जाओ दसमो सीयलो नाम अरिहा भविस्सइ, अंतरं पुणो सागरोवमाणं नव कोडिओ 10 / सिं पुरे विण्डराय-विण्हुदेवीतणो सुवण्णाहो असीइधणुण्णयदेहो चौरासीइलक्खवरिसाउसो एगवीसवरिसलवखवयपज्जाओ एगारहो सिज्जंसजिणेसरो होही, छासद्विवरिसलक्खेहि छब्बीसवरिससहस्सेहिं तह य सागरोवमसएण OMNiyA इगा सागरोवमकोडी जिणाणं अंतरं 11 / चंपानपरीए बसुपुज्जनरवै- . 1 चतुरशीतिलक्षवर्षप्रमाणात्मकपूर्वाशन ऊनः । 2 'न्यून । 3 लक्ष्मणादेवी । / धनुरुच्छ्रितः । 5 अनिता-म्यूना। Page #223 -------------------------------------------------------------------------- ________________ 199 सिरिउसहजिणीसरकहियभावितित्थयराणं सरूवं जयादेवीजाओ बावत्तरिवरिसलक्खाउसो सत्तरिधणुहसमुण्णओ रत्तवण्णो चौपण्णवरिसल खवयपज्जाओ बारहमो वासुपुज्जतित्थयरो होही, तह सागरोवमाणं चौपण्णासं अंतरं 12 / कंपिल्लनयरम्मि कयवम्मनिव-सामादेवीभवो सहिवरिसलक्खाउसो सठिधणुहदेहो सुवण्णनिहो पण्णरहवरिसलक्खवयपज्जाओ तेरहमो विमलजिणो भविस्सइ, वासुपुज्जनिव्वाण-विमलजिणनिव्वाणंतरे य तीसं सागरोवमा होहिरे 13 ॥ औज्झापुरीए सिंहसेणनरिंद-सुजसातणओ कणगवण्णो तीसलक्खवरिसाउवको पण्णासधणुहदेहो सड्ढसत्तवरिसलक्खवयपज्जाओ चउद्दसमो अणंतजिणवरो होही, विमलजिणमोक्ख-अणंतजिणमोक्खाणं अंतरं नव सागरा जाणियवा 14 / रयणपुरम्मि भाणुभूवै-मुन्वयादेवीनंदणो कणयाहो दसवरिसलक्खाउसो पणयालीसधणुण्णयदेहो सहलक्खदुगवरिसवयपज्जो पण्णरसमो धम्मजिणीसरो होही, अणंतजिण-धम्मजिणनिव्वाणमंतरं घउसागरोवमपमाणं 15 / गयपुरनयरम्मि वीससेणनिवा' इरादेवीसुओ कंरणनिहो वरिसलक्खाउसो चत्तालीस घणुहदेहमाणो पणवीसवरिससहस्सवयपज्जाओ सोलसमो सिरिसंतिणाहो जिणवरो होही, चउभागीकयपल्लस्स भागतिगोणं सागरोवमतियं अंतरं 16 / गयपुरनयरे सूरनरवै-सिरिदेवीसुओ सुवण्णसरिसो पण नवैवरिससहस्साउसो पणतीसधणुहतुंगो सढसत्तसयजुय-तेवीसवरिससहस्सवयपज्जओ सत्तरसमो कुंथुणाहो तित्थयरो होही, ताणं च अंतरं अइढपल्लुवमं 17 गयपुरनयरे सुदंसणनरेस-देवीनंदणो कणयनिहो चौरासीइवरिससहस्साउसो तीसधणुहुण्णादेहो एगवीसवरिससहस्सवयपज्जाओ अहारसमो अरो नाम जिर्णिदो होही, वरिसकोडिसहस्सोणपल्लु वमतुरियंसो जिणंतरं 18 / मिहिलानयरीए कुंभनरिंद-पहावईदेवीतणओ नीलवण्णदेहो पणवीसधणुस्सओ पणपण्णवरिससहस्साउसो एगवरिससय-ऊण-पणपण्णवरिससहस्सवयपज्जाओ एगृणवीसैमो मल्लीनाहजिणेसरो भविस्सइ, जिणंतरं वरिसकोडीसहस्सपमाणं 19 / रायगिहनयरम्मि सुमित्तनरवइपउमादेवीसुओ किण्हवण्णो तीसवरिससहस्साउसो वीसधणुहुस्सयदेहो सह-सत्तवरिससहस्सवयपज्जाओ वीसैमो मुणिसुव्वयजिणिंदो होही, चउप्पण्णवरिसलक्खमाणं च जिणंतरं 20 / मिहिलानयरीए विजयनिव-वप्पादेवीतणो सुवण्णनिहो दसवरिससहस्साउसो पण्णरसधणुहदेहो सढदुगवरिससहस्सवयपज्जाओ इक्कवीसैमो नमितित्थयरो भविस्सइ, छवरिसलक्खपमाणं मोक्खंतर 21 ॥ सोरिअपुरम्मि समुद्दविजयराय-सिवादेवीजाओ सामवण्णो दसधणुहतुंगो वरिससहस्साउसो सत्तवरिससयवयपज्जाओ बावीसैमो नेमिणाहो तित्थयरो 1 अचिरादेवी0 / Page #224 -------------------------------------------------------------------------- ________________ 200 सिरिउसहनाहचरित होही, नमि-नेमिजिणाणं निव्वाणंतरं पंच वरिसलक्खमाण 22 / वाणारसीनयरीए आस सेणनरिंद-वामादेवीभवो नीलवण्णो नवहत्थपमाणंगो सयवरिसजीविओ सतरिवरिसवयपज्जाभो तेवोसैमो पासजिणिदो होही, तेसीई सहस्साई सड्ढाइं च सत्तसयाई नेमिजिणनिव्वाण-पासजिणनिव्वाणंतरं 23 / खत्तियकुंडगामम्मि सिद्धत्थभूवै-तिसलादेवीनंदणो सुवण्णनिहो सत्तहत्थकाओ बावत्तरिवरिसजीविओ बेयालीसवरिसवयपरियाओ चौवीसैमो सिरिमहावीरजिणीसरो भविस्सइ, पासजिण-वीरजिणंतरालं च सैदं वरिससयदुगं णायव्वं ॥ 24 ॥ चक्कवट्टियो । सव्वे चक्रवट्टिणो कासवगोत्तिणो सुवण्णवण्णा, एएसुं अट्ठ मोक्खगामिणो, दुण्णि सग्गगामिणो, दुण्णि य निरयगामिणो भविस्सन्ति । तुमं मईयकाले पढमो चक्कवट्टी जाओ, तह य अजियतित्थयरकालम्मि अ उज्झाए बीओ सगर चक्की होही, सो सुमित्तनिव-जसमई देवीतणओ सड्ढवणुहचउसयदेहो बावत्तरिपुव्वलक्खाउसो भविस्सइ 2 ॥ सावत्थीनयरीए समुद्दविजयनरिंद-भद्दादेवीपुत्तो पंचवरिसलक्खाऊ सड्ढवेयालीसधणुमायदेहो महवा नाम तइओ चक्कबट्टी भविही 3 / / हत्थिणापुरनयरे आससेणनरिंद-महदेवीभवो तिवरिसलक्खाउसो सहैक्कचतालीसवणुहतुंगो चउत्थो सणंकुमारो चक्की भविस्सइ 4 / एए दुण्णि चक्कवहिणो धम्मजिण-संतिजिणाणं अंतरे तइअसग्गगामिणो भविस्संति । संती कुंथू अरो य एए तिण्णि अरिहंता चावहिणो वि होहिन्ति 5-6-7 / हत्थिणापुरनयरे कयवीरियनरवै-तारादेवीजाओ सद्विवरिससहस्साउसो अट्टावीसधणुहदेहो सुभूमो अट्ठमो चक्की अरजिण-मल्लिजिणाणं अंतरे होही, एसो सत्तमं नरयं गच्छिही 8 / वाणारसीए पोत्तरनिव-जालादेवीभयो तीसवरिससहस्साउसो वीसघणुहतुंगो पउमो नाम नवमो चक्की होही, तह य कंपिल्लनयरे महाहरिभूवै-मेरादेवीसुओ दसवरिससहस्साउसो पण्णरसधणुहुस्सि पदेहो दसमो हरिसेणचक्कवट्टी होही, एए दुण्णि चक्कवट्टिणो मुणिसुव्यय-नमिजिणंतरम्मि हविहिरे-9-10 रायगिहनयरम्मि विजयमहावै-चप्पादेवीसुओ तिवरिससहस्साउसो बारधणुहदेहो नमिजिण नेमिजिणतरम्मि जयनामो एगारसमो चक्की भविस्सइ 11 / / 1 शौर्यपुरे । 2 काशीनगर्याम् । Page #225 -------------------------------------------------------------------------- ________________ 201 पासुदेव-बलदेव-परिवासुदेवसरुवं । . कंपिल्लनयरे भनरिंद-चुलणीदेवीनंदणो सत्तवरिस-सयाऊ सत्तधणुइदेहो दुवालसमो भदत्तो नाम चक्कवट्टी सिरिनेमिनाह-सिरिपासनाहतित्यंतरे होही, रोज्झाणपरो एसो सत्तमि नरयपुढविं गच्छिही । 12 / वासुदेव-यलदेव-पडिवासुदेवा तो उसहपहू अपुढो वि वासुदेवसरूवं कहेइ-चक्कवट्टीओ अडूढविक्कमा भरहतिखंडभूमिसामिणो किण्हवण्णदेहा नव वासुदेवा हवंति, तेसु अहमो वासुदेवो कासवगोत्तो, सेसा उ गोयमगोत्ता । ताणं वासुदेवाणं सावक्का भायरा सेयवण्णा बलदेवा नव हुंति । तत्थ पोयणपुरम्मि पयावैनरिंद-migAvaIdevItaNo चौरासीइवरिसलक्खाउसो असीइधणुहदेहो सिज्जंसजिणीसरे महिं विहरमाणे ऽतिपुठो नाम पढमो वासुदेवो होही सत्तमि च नरयपुढविं वच्चिही 1 / 'वारवईनयरीए बंभनरिंद-पउमादेवीनंदणो बावत्तरिवरिसलक्खाउसो सत्तरिधणुहदेहो वासुपुज्जजिणिंदे भूमि विहरते ऽदुविट्ठो नाम बीओ वासुदेवो होही, सो य अंते छडि नरयपुढवि गच्छिही 2 / ___ वारवईनयरीए भद्दराय-पुढवीदेवीसुओ सटूइवरिसलक्खाउसो धणुहसहिसमुण्णओ विमलसामिजिणसमए तइओ सयंभू नाम वासुदेवो, पुण्णाउसो सो छहिं नरयावणिं गच्छिही 3 / तीए चेव नयरीए सोमनिव-सीयादेवीजाओ तीसलक्खवरिसाउसो पण्णासधणुहुत्तुंगदेहो अणंतजिणवरे विज्जमाणे चउत्थो नामेणं पुरिसोत्तमो वासुदेवो भविस्सइ, आउससमत्तीए सो छडि निरयपुढवि गच्छिही ॥ 4 ॥ आसपुरनयरे सिवराया-'ऽमियादेवीसुओ दसलक्खवरिसाउसो पणयालीसवणु. देहो धम्मतित्थयरे वट्टमाणे पंचमो पुरिससीहो नामेण वासुदेवो होही । सो आउं परिपालिऊण छर्हि निरयभूमिं गच्छिस्सइ 5 / चकपुरीए महासिरभूवै-लच्छीवईसुओ पणसद्विसहस्सवरिसाउसो एगूणतीसधणुण्णयविग्गहो अरजिणमल्लिजिणंतरे छट्ठो वासुदेवो पुरिसपुंडरीओ नाम होही, पुण्णाउसो छटै नरयं गच्छिही 6 / / 1 सापत्नाः-अपरजननीजाताः । 2 त्रिपुस्स्त्थ्ः। 3 द्वार्व्ती-द्वारिकान्ग्री। 1 द्विपुष्ठः । 5 अमृतादेवीसुत्ः। Page #226 -------------------------------------------------------------------------- ________________ सिरिउसहनापति वाणारसीनयरीए अग्गिसीहभूव-सेसईदेवीभवो छप्पण्णसहस्सवरिसाउसो छब्बीसवणुहविग्गहो अरमिणमल्लिजिणंतरे सत्समो दत्तनामो वासुदेवो भविस्सइ, पुण्णाऊ सो पंचमं निरयं वच्चिही 7 / रायगिहपुरे (औज्झानयरीए) दसरहनरिंद-सुमित्तादेवीभवो दुवालससहस्सवरिसाउसो सोलसधणुहदेहो मुणिमुव्वयजिण-नमिजिणंतरे अट्ठमो नारायणो (लक्खमणों) नाम वासुदेवो होही, सो आउसं पालिऊण तुरियं निरयपुढविं वच्चिही 8 ॥ महुरापुरीए वसुदेवनिव-देवकीनंदणो इक्वरिससहस्साउसो दसधणुहविग्गहो नेमिजिणीसरसमुवासगो नवमो किण्हो नाम वासुदेवो होही, पुण्णाउसो सो तैयं निरयपिच्छि वच्चिही 9 / वासुदेव-बलदेवाणं पित्रा इको च्चिय, देहुच्चत्तणं च समाणमेव, अण्णो विसेसो इमो ___ तत्थ पढमो अयलनामो बलदेवो भद्दादेवीसुओ पंचासीइवरिसलक्खाउसो भकिस्सइ 1, बीओ विजयनामो बलदेवो सुभद्दादेवीतणओ पणहत्तरिवरिसलक्खाउसो होहिई 2, तइओ नामेणं भद्दो बलदेवो सुप्पहादेवीसूण पणसहिवरिसलक्खजीविओ होही 3, चउत्थो सुप्पहो नाम बलदेवो सुदंसणादेवीजाओ पणपण्णवरिसलक्खाउसो णायव्यो 4, पंचमो सुदंसणो नाम बलदेवो विजयादेवीनंदणो सतरसपरिसलक्खजीविओ 5, छटो आणंदो नाम बलदेवो वेजयंतीदेवीनंदणो पंचासीइवरिस सहस्सजीविओ 6, सत्तमो नंदणो नाम बलदेवो जयंतीदेवीसमुन्भवो पणसट्ठीसहस्सवरिसाउसो 7, अट्ठमो पउमो (रामचंदो) नाम बलदेवो अवराइयादेवीभवो पण्णरहवरिससहस्साउको 8, नवमो रामो (बलभद्दो) नाम बलदेवो रोहिणीदेवीसंभवो दुवालसवरिस -सयाउसो भविस्सइ 9 / एएसुं अट्ठ बलदेवा मोक्खं गच्छिहिन्ति, नवमो रामो (बलभदो) पंचमं बंभदेवलोगं gacchihii, to caiUNa आगामिमीए उस्सप्पिणीए भरहखित्तम्मि सो किण्हतित्थम्मि सिज्झिही । पडिवासुदेवा नव होहिरे ते इमे आसग्गीवो 1 तारगो 2 मेरगो 3 महू 4 निसुंभो 5 बली 6 पल्हाओ 7 लंकेसो रावणो 8 मगहेसशे जरासंधो 9 य । एए सव्वे वासुदेवपडिमल्ला चक्कपहारिणो चक्कधरा वासुदेवहत्थगएहि अप्परेहिं चक्केहिं हणिस्समाणा निरयं गच्छिहिरे । Page #227 -------------------------------------------------------------------------- ________________ मरीइसरूवं । 203 सिरि उसहजिणीसरसुहाओ भावितित्थयराइसरूवं सोच्चा भरहेसरो भवियजणगणसमाउलं तं सहं दहणं पसुइयमणो पुणो पहुं पुच्छेइ-तिजगवै ! जिणीसर ! भयवं! एगीभूयजगत्तयं पिव परिपुण्णत्तणेण संठियाए तिरिय-नरामरसंजुआए विसालाए एयाए परिसाए एत्थ किं को वि जीवो अस्थि ? जो भवंतो विव तित्थं परहिऊण इमं भरहक्खेत पवित्तिस्सइ । उसहपहू एवं संसेइ-भरह ! जो एसो तुम्ह मरीई नाम पुत्तो आइमो परिवायगो अट्ट-रोद्दज्झाणहीणो सम्मत्तेण सोहिओ चउव्विहं च धम्मज्झाणं झायंतो रहम्मि संठिओ अस्थि, पंकेण दुऊलं पिव नीसासेण दप्पणो चिव संपइ अमुस्स जीवो कम्मेण मलिणो वट्टै सो अग्गिपवित्तियवत्थं पिव जच्चसुचण्णं पिच मुक्कज्झाणग्गिसंजोगेण कमेण सुद्धिं पाविस्सइ, पढमो एसो इहय चिय भरहखेत्तम्मि पोयणपुरम्मि. तिपुरो नाम वासुदेवो भविस्सइ, तो कमेण एसो पच्छिममहाविदेहेसुं मृगाइ नयरीए घणंजय-धारिणीदेवीतणओ पियमित्तो चकवट्टी होही, तओ य चिरं संसारे संसरिऊण एत्थ भरहक्खेत्तम्मि अयं महावीरो नामेण चउव्वीसइमो तित्थवरो भविस्सइ, एवं पहुवयणं सोच्चा भरहेसरो सामिणो अणुण्णं घेत्तूणं भगवंतं पिव वंदिउं मरीइं अभिगच्छेइ, अभिगंतूण तं नमसमाणो वएइ-जं तुम देसाराणं पढमो नामेणं तिपुट्ठो वासुदेवो भविस्ससि, विदेहेसु य पियमित्तो नाम चक्कवट्टी होहिसि, तं तुच वासुदेवत्तण चक्कवहित्तणं पारिव्वायगवेसं च न वंदे किंतु जओ तुं चउन्नीसइमो अरिहंतो भवि. स्ससि, खओ तुमं वंदेमि इअ बवंतो कयंजलिपुडो तं सिक्खुत्तो पयाहिणं काऊणं व्ण्देइ। _अह भरहनरिंदो जगणाहं नच्चा नागराओ नागपुरि पिव औज्झानयरिं गच्छेइ । मरीई भरहनिवगिराए अब्भहियजायपमोओ तिक्खुत्तो करप्फोडणपुव्वयं एवं वोत्तुं पक्कमेइ-जै वासुदेवाणं अहं पढमो, विदेहेसुं च चक्कवट्टी, अंतिमो अरिहंतो भविस्सामित्ति एत्तिएण मम सन्चं पुण्णं । अरिहंताणं पढमो मम पियामहो, चक्कबहीणं आइमो मज्झ पिया, वासुदेवाणं च अहं पढमो, अहो मम कुलं उत्तमं, जह एगस्थ गयकुलं अण्णहिं एरावणो तह एगस्थ तेलुक्कं एगहिं मम कुलं सिया, गहाणं आइच्चो विव तारगाणं चंदो व्य सव्वेहिंतो कुलेहितो मम कुलं सेहमत्थि एवं अप्पणो कुलमयं कुणं तेण मरीइणा लूयाए पुडंपिव नीयगोत्तकम्म उवज्जियं । ___ अह पुंडरीयपमुहगणहरेहिं परिवरिओ उसहपहू विहारमिसेण पुढविं पवित्तयंतो तो चलेइ, विहरतो जिणो किवाए पुत्तव्व कोसलदेसनरे धम्मकोसलं नयेतो, परि 1 दुकूलमिष-वस्त्रमिव । 2 दशाहाणाम्-वासुदेवानाम् । 3 लूता-करोलीओ । Page #228 -------------------------------------------------------------------------- ________________ 204 सिरिउसहनाहचरिए चिए विव मगहलोगे तवपरे कुणंतो, दिवायरो पउमकोसे इन कासीदेसजणे वियासंतो, निसाणाहो अण्णवे विव दसण्णदेसनिवासिणो आणंदयंतो, मुच्छिए विव चेदीदेसमाणवे देसणासुहाए ऽचेयंतो, वच्छयरेहिं पिव मालवदेसनिवासीहिं धम्मधुरं वाहितो, पावविवत्तिणासाओ गुज्जरनरे देवे विव कुणतो, वेज्जो विव सोरट्ठदेसवासिणो पसस्थभावजुत्ते समायरंतो कमेण सत्तुंजयं गच्छेइ । उसहपहुणो सत्तुंजयतित्थम्मि आगमणं । तं च गिरिवरं वण्णेइ-कत्थई रुप्पसिलाचएहिं वैदेसि वेयड्ढे पिव, कत्थ वि सुवण्णपाहाणोच्चएहिं आहरियं मेरुणो तडं पिव, कत्थ य रयणखाणीहिं अवरं रयणायलं पिव, कत्थ वि ओसहीहिं थाणंतर-थिअं हिमगिरि पिव, निरंतरसंसत्तजलहरेहिं परिहियचोलगं पिव, निज्झरजलेहिं खंधाऽवलंबिरुत्तरियं पिव, दिवहम्मि सिहरसमीवढिएण सूरेण धरियमौडं पिव, रत्तीए य मयंकेण चंदणरसतिलकचिन्हं पिव, गयणपज्जंतठिएहिं सिहरेहिं सहस्समुद्धं पिव, तुंगेहिं तालमहीरुहेहिं अणेगबाहुदंडं पित्र, नालिएरवणखंडेसुं उच्चएहिं पक्कपिंगलंबीसं नियावच्चभमाओ वेगुप्पडंत-पवंगमसंकुलं, उक्कण्णेहिं हरिणेहि अंब-फलावचयपसत्त-सोरहवासिहरिणीनयणाणं आयणिज्जमाण-महुरगाणं, वियसिय सूइमिसेण संजायपलिएहिं पिव जरंत-केअगीरुक्खेहि भरिय-उवरियणभूमि, ठाणे ठाणे ऽसिरिखंडदव-पंडहिं सिंदुवारतरूहिं उच्चएहि कय-सव्वंग-मंगलतिलगावलिं पिव, साहासंठियसाहामिग-गंगूल-जडिली-कएहि "चिंचादुमेहि पलक्ख-णग्गोह-पायवाणुकारं, अच्चब्भुय-नियवित्थार-संपयाए पमुइएहिं पिव निच्चं रोमंचियफलेहिं फणसेहिं उवसोहियं, अमावस्स-राइ-तम-सरिसेहिं सेलुतरूहि आहरिय-अंजणगिरिचूलाहिं पिव रेहियं, सुगचंचुन्न रत्तकुसुम-समिद्धीहिं 'किंसुअरुक्खेहिं कुंकुम-थासगेहिं महागयं पिव सोहमाणं, कत्थवि दक्खाभवं कत्थ वि खज्जूरभवं कत्थइ तालभवं मज पिवंतेहिं सबरीजणेहि निबद्धगोहीयं, अक्खलंताऽऽइच्चकिरणबाणाणं पि अभेज्जेहिं तंबूलीवणमंडवेहि सण्णाई पिव धरंत, तत्थ महातरूगं तलम्मि अल्ल-दुव्यंकुरासायणपसण्णहरिणबुंदेहिं किज्जमाणवग्गोलणं, चिरं सहयारफलासायणनिमग्ग-चंचुपुडेहिं जच्चवेरुलिएहिं पिव निरंतरेहिं सुगेहिं मंडियं, केयै-चंपगाऽसोग-कलंब-बौलुब्भवेहि पवणुधुणिएहिं परागेहि यस्सल-सिलायलं, पहिय-सत्थ-अप्फालिज्जमाण-नालिएरीफलजलेण अभिओ पंकि1चेतयन् । 2 उत्तरीयम्-उपरितनवस्त्रम् । 3 फलगुच्छेषु । 4 सूचिमिषेण-शलिकाव्याजेन । 5 श्रीखण्डद्रववत्-चन्दनद्रववत् । 6 शाखामृग-लांगूलजटिलीकृतैः । 7 चिञ्चा-अम्लिकतरुः, प्ल्क्स्स्ः। 8 shailHshlessmnaashktruH| 9 किंशुकः-पलाशः । 10 रोमन्थनम्-बागोलवू । 11 रजस्वल-रजोयुक्त । Page #229 -------------------------------------------------------------------------- ________________ 205 सिरिउसहजिणीसरस्स सत्तुंजयतिथमि आगमणं लीभूयपव्ययासण्णभूयलं, भदसालवणपभिईणं मज्झाओ एगयमेण वणेण विव विसालत्तणसालिणा तरुखंडेण मंडियं, मूलम्मि पण्णासजोयणवित्थरं, सिहरम्मि दसजोयणाऽऽभोगं अट्ठजोयसेहं तं गिरिवरं पहू आरोहेइ। तत्थ सज्जो वि सुरासुरविणिम्मिए समवसरणे सव्वजीवहियगरो भगवं अच्छिऊण देसणं कुणेइ । तया देसणं दितस्स पहुणो गहीरगिराए गुहोत्थियपडिसदेहिं सो गिरी अणुक्यंतो इव विराएइ । ____ अह पढमाए पोरिसीए गयाए तिजगणाहो पाउसकालम्मि गए जलहरो बुट्ठीए इव देसणाविहीए विरमेइ । तओ ठाणाओ उट्ठाय सो देवदेवो देवविनिम्मिए बीयपायारमज्झसंठिए देवच्छंदए निसीएइ । तओ य पढमो सिरिपुंडरीअगणहरो महारायस्स युवराओव्व सामिणो पायपीढम्मि निसीएइ, निसीइत्ता सो गणहरवरो तहच्चिय संठियाए परिसाए भगवओ विव धम्मदेसणं विहेइ, एवं सो वि गणहरो पभायम्मि समीरणो ओसाय-सुहासिंचणं पिव बीयपोरिसीए देसणं देइ । एवं उसहणाहो भवियजीवुवयारटुं धम्मदेसणं कुणंतो अठावयगिरिम्मि विव तत्थ कंचि कालं चिढेइ । अण्णया जगगुरू अण्णहिं विहरिउं इच्छंतो गणहरपुंडरीयं तं पुंडरीअं समादिसेइ-महामुणि ! अम्हे इओ अण्णत्थ विहरिउंगच्छिस्सामो, तुम मुणिकोडिपरिवरिओ एत्थच्चिय गिरिम्मि चिट्ठसु, एत्थ खेत्ताणुभावेण सपरिवारस्स भवओ केवलनाणं खलु उववज्जिस्सइ । तया सो गणहरो तहत्ति सामिणो वयणं पडिवज्जिऊण पणमिऊण य कोडिमुणिगणपरिवरिओ तत्थच्चिय चिढेइ । नाहिणंदणजिणेसो उव्वेलो वारिही तीरगड्डेसुं रयणोहं पिव तं पुंडरीयगणहरं तत्थ मोत्तूणं सपरिवारो. अण्णहिं बच्चेइ । सो गणवई उदयायलतडम्मि नक्खत्तेहिं सद्धिं मयंको विव मुणीहिं समं तत्थ पव्वयम्मि चिटेइ, तो सो पुंडरीअगणहरो परमसंवेगरंगरंजिओ सुहामहुरगिराए समणगणं एवं भासेइ । दव्व-भावसंलेहणा पुंडरीयगणहरस्स निव्वाणं । जयाभिलासीणं सीमापज्जंतपुढविसाहगं दुगं पिव खेत्तप्पहावेण सो अयं गिरिराओ सिद्धिनिबंधणं अत्थि, मुत्तीए परमसाहणंतरख्वा संलेहणा वि कायव्वा, सा उ दव्वभावभेएण दुविहा होइ, तत्थ सव्वुम्माय-महारोग-नियाणाणं सबधाऊणं सोसणरूवा दव्वसंलेहणा मया, जो य रागदोसमोहाणं कसायाणं भाव-रिऊणं सव्वओ छेओ सा उ भावसंलेहणा जाणियव्वा इअ वोत्तूणं सो पुंडरीअगणहरो समणकोडीहिं सह सम्वे सुहुमे य बायरे य ऐयारे आलोएइ, ऐविसुद्धिनिमित्तं 1 स्योऽपि। 2 भवश्यायसुधा0 हिमामृतसेकम् । 3 उद्वेलः- उच्छलितः । Page #230 -------------------------------------------------------------------------- ________________ सिरिउसहनाहवरिष च भुज्जो महव्वयारोवणं कुणेइ, वत्थस्स हि दुक्खुत्तो तिक्खुत्तो पक्खालणं ऐनिम्मलकारणं सिया । छण्ण वि जीव-णिकायाण, जं मए किंचि 'मंगुलं रइयं । ते मे खमंतु सव्वे, एस खमाबेमि भावेण ॥ 1 ॥ जे जाणमजाणं वा, रागद्दासेहिं अहव मोहेणं । जं दुक्खविया जीवा, खमंतु ते मज्झ सव्वे वि ॥ 2 ॥ खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मेत्ती मे सव्वभूएसु, वेरं मज्झ न केणै ॥ 3 ॥ इअवोत्तूणं सो समत्तसमणेहिं सह निरागारं सुदुक्करं भवचरमं अणसणं पडिवज्जेइ, खवगसेढिं समारूढस्स ओयंसिणो तस्स घाइकम्माई अभिओ जिण्णरज्जुव्व तुटुंति, तैया तेसिपि कोडिसखाणं साहणं सज्जो घाइकम्माई तुझेइरे, तवो हि सव्वेसि साहारणं चेव । मासियसलेहणापज्जते चैत्तमासस्स पुणिमाए पुंडरीयगणहरस्स पढमं केवलणाणं होत्था, पच्छा य ताणं महप्पाणं संजायं, तो ते जोमिणो मुक्कज्झाणस्स तुरियपाए संठिआ जोगरहिआ समाणा पहीणासेसकम्मा निव्वाणपयविं पावेइरे। तया सग्गाओ देवा समागच्च मरुदेवीमाईए इव खणेणं भत्तीए ताणं निव्वाणगमणमहुच्छवं कुणेइरे । जह भयवं उसहसामी पढमों तित्थयरो जाओ, तह सत्तुंजयगिरी वि तैया पढमं तित्थं स्ण्जाय्ण्। जत्थ इक्को वि मुणिवरो सिज्झेज्ज तं पि पवित्तं तित्थं सिया, तया जत्थ तावंता महेसिणो सिझंति तत्थ तस्स पवित. तणम्मि कि पुणो कहिज्जइ । ____ अह भरहेसरो नरिंदो सिरिसतुंजयगिरिम्मि रयणसिलामइयं मेरुचूलापडिफद्धिं चेइयं करावेइ, तस्स मज्झम्मि नरिंदो चित्तम्मि चेयणं पिव पुंडरीयपडिमाए सहियं उसहपहुणो पडिम ठवेइ । भयवं पि विविहदेसेसुं विहरमाणो चक्खुदाणेण अंधे विव बोहिदाणेण भव्वजीवे अणुगिण्हेइ । अह भगवओ परिवाराइसंखा-- उसहपहुणो केवलणाणाओ आरम्भ समणाणं चौरासीइसहस्साई, साहणी लक्खत्तयं, *सावगाणं सपण्णाससहस्सं लक्खत्तयं, तह य साविआणं चौपण्णसहस्सजुयाइं पंच लक्खाई, चउद्दसपुव्वधराणं चत्तारि सहस्साणि पण्णासाहिगाई च 1 अनिष्टम् । * कप्पसुत्ते-तिगि सयसाहस्सीओ पंचसहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्या 216 ॥ बावीससहस्सा नव स्रया अणुत्तरोववाइयाणं संपया हुत्था ॥ 226 ॥ इअ विसेसो वियान्निय्व्यो। Page #231 -------------------------------------------------------------------------- ________________ ww लिरिक्स पहुणो निस्सान्न्। सतसयाई होत्था, ओहिणाणिसाहपं नय सहस्साई, केवलणाणघरसमचापं वीस सहस्साई, वेउब्वियलद्धिपत्ताणं महप्पाणं साहूर्ण छसयभहियाइं वीसं सहस्साई, तह वाईणं मणपज्जवमाणीणं च पिहं पिई स-पण्णास-छसयाहिगाणि दुवालससहस्साई आसि, तह य तिहुक्णवइणो उसहपहुस्स अणुत्तरक्मिआणोववाइयाणं महप्पाणं बावीस सहस्साई संजायाई । उसहपहुणो निव्वाणं । . एवं भयवं आइतित्वयरो ववहारे पयाओ विव धम्मम्मि चउन्विहं संघ संठवेइ । पवज्जाकालाओ पुव्वलक्खं खविऊण तओ भयवं अप्पणो मोक्खकालं च जाणिऊण अट्ठा वगिरि अहिगच्छेइ । कमेण विहरंतो स पहू सपरिवारो अट्ठावयसेलं पावेइ, पाविऊण मियाणमंदिर-सोवाणं पिव तं गिरिं समारोहेइ, तत्थ उसहपहू मुणीणं दसहिं सहस्से हिं सद्धि 'चउद्दसभत्तेण तवेण पायामण अणसण प्द्दिव्ज्जेइ। तैया पव्वयपालगपुरिसा तह संठियं जगगुरुं णाऊण सिग्यं गंतूण भरहचक्कवट्टिणो विष्णविति । सो भरहनरिंदो पहुणो चउबिहारपच्चक्खाणं निसमिऊण अंतोपविट्ठसल्लेण विष सोगेण बाहिओ, तओ महंतेण सोगानलेण सज्जो संफुडो सो भरहो "सिमिसिमायंतो अग्गिसंफासीतरू जलविंदुणो विव असूणि मुंचेइ, अंतेउर-परिवारजुओ दुबारदुहपीलिओ भरहो पायचारेण अहावयगिरि पइ णिग्गच्छइ, सो पाएमु ककसे वि कक्करे न गणेइ, जं हरिसेण विव सोगेण वि वेयणा न वेइज्जइ । कक्कर-दण-पाएहितो रत्तधाराओ शरंति, सेण तस्स चलण-नास-पद्धई अलत्तयरंजिया विव हवै, आरोहण-खणेणावि गईए विग्यो मा होज्ज त्ति जाणेहिं उवगामिणो जणे नरिंदो अवगणेइ, सो सिरसंठिए वि आयवत्ते ऐतविओ होऊण गच्छेइ, सुहावुट्टीए वि चिरसंतावो कयाइ न फ्समेइ । सोगविहलो सो भरहनरिंदो हत्यावलंबणपरे नियसेवगे मग्गे उच्चएहि विलगते तरुसाहापज्जंतभागे इव अवहत्थेइ, सरियाऽऽयामगामिणी नाविआ तीरतरुणो विव स अग्गेसरे वेत्तियपुरिसे वि वेगेण पच्छा कुणेइ, चित्तं पिव वेगेण गंतुं ऊसुभो सो चक्कवट्टी पए पए खलंतीओ चामरधारिणीओ वि न पइक्खेइ, वेगेण उच्छलिऊण उच्छलिऊण मुहूं उरत्थलाप्फालणेहिं गलिय पि मुत्ताहारं महीवई न जाणेइ, उसहपहुम्मि गयचित्तेण पाससंठिए वि गिरिपालगे भुज्जो सामिवुत्तंतं 1 चतुर्दशभक्तेन-षडुपवासैः । 2 सिमसिमेति रवं कुर्वन् । 3 भपहस्तयते-अपसारयति । Page #232 -------------------------------------------------------------------------- ________________ 208 सिरिउसहनाहचरिए पुच्छिउं वेत्तिणा आहवेइ, झाणथिओ जोगिव्व सो न किंचि पासेइ, न य कासइ वयणं सुणेइ, इक्कं चिय पहुं झियाइ, भरहेसरो वेगेण पवणो विव मग्गं लहूकुणतो खणेण अट्ठावयगिरि पावेइ, सामण्णजणुव्व पायचारी वि परिस्समं अजाणतो भरहेसरो तओ अट्ठावयपव्वयं आरोहेइ, तत्थ य सोग-हरिस-समाउलो चक्कवट्टी पल्लंकासणसंठियं तिजगनाहं पेक्खेइ, पेक्खित्ता जगवई पयाहिणं किच्चा वंदिऊण य देहेच्छाहिन्च पासत्थिओ चक्की समुवासेइ । पहुम्मि इत्थं थिए समाणे वि एए अम्हासुं कहं अच्छेइरे इअ हेउणो विव इंदाणं आसणाई कंपेइरे । तो चउसट्ठी वि इंदा ओहिणाणेण आसणकंपस्स कारणं नच्चा दुधे जिणिदं अब्भुवगच्छति, ते वि पदक्खिणं काऊण जगणाहं च पणमित्ता विसण्णमणा आलिहिआ विव निर्णिदस्स पुरओ चिद्वेइरे । तह इमाए ओसप्पिणीए तैयारगस्स उ एगूणणवै-पक्खेसुं अवसिटेखें समाणेसुं माहमासस्स किण्हतेरसीतिहिम्मि पुचण्डसमए अभीनक्खत्तम्मि चंदजोगं उवागयम्मि पल्लंकासणम्मि निसण्णो बायरकायजोगे य ठाइऊण बायरे मणवयणजोगे रुंधेइ, तो य सूहुमकायजोगेण बायरं काययोगं मुहुमे य मणवयणजोगे रुंधेइ, तो य कमेण पहू सू हुमकायजोगं निरुंधतो सू हुमकिरियापडिवाई नाम तैयं सुक्कज्झाणं साहेइ, तो य जिणेसो पंचहस्सक्खरुच्चारमेत्तकालं समुच्छिण्णकिरियाणियटिं नाम तुरियज्झाणं आरोहेइ, आरोहिऊण सव्वदुक्खपरिचत्तो केवलणाणदंसणधरो खीणकम्मो निट्ठियट्ठो अणंतवीरियसुहसमिद्धो सो उसहपहू बंधाभावेण एरंडबीयव्य सहा. वो उड्ढगई 'रिज्जुणा पहेण लोअग्गं उवागच्छेइ । ते वि समणाणं दससहस्सा पडिवण्णाणसणा खवगसेटिं समारूढा सव्वे वि समुप्पण्णकेवला सव्वओ य मण-वयणकायजोगं निरंभिऊण खणेण सामिणो विव परमपयं आसाएन्ति । / सामि-निव्वाण-कल्लाणाओ अदिसुहलेसाणं नारगाणं पि खणेण दुहग्गी उवसंतो, महासोगसमक्कतो चकवट्टी वि तक्खणं मुच्छिओ वज्जाहो अयलोव्व पुढवीए पडिओ, तैया गरुए वि दुहे समागए दुहसिढिलत्तणकारणं जं रुइयं को वि तं न वेएइ, तओ सको सयं दुक्खसिढिलत्तणहेउं तं रुइयं चक्कवट्टिस्स जाणाविउ उच्चएहि महापोक्कारपुव्वयं कुणेइ, तह तिअसेहिं पि सक्कं अणुकंदणं कुणिज्जइ, समदुक्खाणं देहीणं चेट्ठा समा हि होइ । चक्कवट्टी वि तेसिं च रोअणं सोच्चा सणं च लघृणं उच्चयसरेण बैंभंडं फोर्डितो विव कंदेइ, तया रुइएण रणो महंतो वि 1 देहच्छायेव । 2 द्रुतम् । 3 ऋजुना । 1 दुःखशिथिलत्वकारणं रुदितम् । 5 ब्रह्माण्डम् । Page #233 -------------------------------------------------------------------------- ________________ 209 भरहस्स सोगो सोगगंठी महंतेण महापवाहस्स महंतेण वेगेण पालीबंधो विव फुट्टेइ, तओ सुरासुरमणसाणं रुदिएहिं रुदिएहिं तेलुक्के वि कलुणरसो इक्कच्छत्तो विव होत्था, तो आरम्भ लोगे वि देहीणं सोगसंभवे एसो सोग-सल्ल-विणासगो रोयणमग्गो पट्टिओ, भरहभूवई 'नेसग्गिरं धीरिअं चइऊण दुहिओ तिरिए वि हि 'दुहावितो एवं विलवेइहा ताय ! हा जगवंधु ! हा किवारससागर ! अण्णाणिणो अम्हे इह भवारण्णे कहं चत्तवंत्तो सि, दीवं विणा अंधयारे विव अभिलाण-केवलणाण-पयासगेण तुमए विणा एत्थ भवे कह ठाइस्सामो ?, परमेसर ! छउमत्थजणस्सेव तुह किं एयं मोणं, देसणं कुणेसु, अमुं जणं किं नाणुगिण्हेसि !, अहवा जेण भयवं ! लोयग्गं गच्छित्था तेण तुम न भासेसि, किंतु ते वि मज्झ बंधवो दुहियं मं किं न भासेइरे, अहवा हुं णायं ते हि सइ सामिणो अणुगामिणो संति, मम कुलम्मि में विणा अवरो को वि सामिस्स अणणुगो नत्थि । जगत्तयताया ताओ, बाहुबलिपमुहा लहुबंधवो, बंभी-सुंदरीओ बहिणीओ, पुंडरीआइणो पुत्ता, सिज्जंसपमुहा पोत्ता एए सव्वे अहिलकम्मसत्तुणो हतूण लोअग्गं उवगया, अहं तु पियजीविभो अज्जावि जीवामि । तैया सोगेण जीविय-निविणं मरिउं इच्छंत पिव चावहिं दणं पागसासणो तं बोहिउं एवं पारंभेइ भरहेसर ! महासत्तरेहिर ! अम्हाणं एसो सामी सयं संसारसमुई तरित्या, अवरे वि य तारिंसु, 'तित्थेण महाणई पिव जिणिंदसंठविअतित्थेण अण्णे वि संसारिणो जीवा चिरं संसारसागरं उत्तरिस्संति, सयं हि एसो कयकिच्चो भयवं अवरे विजणे कयकिच्चे काउं पुचलक्खवरिसं जाव सो अवस्थिओ । निहिलं लोगं अणुगिहिऊण सिव-मयल मरुय-मणंत-मक्खय-मव्वाबाहमपुणभवं सिद्धिगइनामधेयं ठाणं संपत्तं जग. सामि राय ! किं नाम "सोएसि । जो पेच्च महादुहोहहाणेसु जोणिलक्खेसु अणे. गसो संचरेइ सो हि परासू सोइज्जइ । . नरिंद ! साहारणजणेसुं पिव संपत्तपरमपयं पहुं सोचतो किं न लज्जसि ?, सोगं कुणंतस्स तुह सोयणिज्जस्स य पहुणो उभण्डं पि इमं न उइअं । जो हि एगया वि सामिणो धम्मदेसणं सुणित्था सो कया वि सोगहरिसेहिं न जिणिज्जई 1 नैसर्गिकं धैर्यम् । 2 दुःखयन् । 3 त्यक्तवान् । 4 पौत्राः । 5 प्राप्तनिर्वेदम् । 6 तीर्थेनजलावतारमार्गेग । 7 शोचसि । 8 प्रेत्य-मृत्वा । 9 परासुः-मृतः शोच्यते । 27 Page #234 -------------------------------------------------------------------------- ________________ 210 सिरिडसहनाहरिए किं पुणो बहुसो देसणं सुणमाणो भवं ! / महीणाह ! महासागरस्स खोहो, मेरुगिरिणो कंपो, अवणीए उन्चटणं, कुलिसस्स कुंठया, 'पेऊसस्स विरसया, ससिणो उण्हया य कयाइ न सिया, तह तुम्ह इमं परिदेवणं असंभावणीअं । नरिंद ! धीरो होसु, अप्पाणं जाणेसु, जो जगत्तय-इक्कधीरस्स तस्स पहुणो णणु तुम तणओ सि एवं गोत्तवुइढपुरिसेण विव इंदेण पबोहिओ भरहनरिंदो जलं सीयत्तणं पिव साहाविरं धीरिअं धरेइ । उसहजिणनिव्वाणमहसवो ___ अह सक्किदो सामितणुसक्कारुवक्खाहरणे सिग्यं आभिओगियदेवे आदिसेइ, तओ देवा सक्कनिदेसेण णंदणोज्जाणाश्रो खणेण गोसीसचंदणकट्ठाई समाणेइरे, पुणो ते सुरा इंदादेसेण पुव्वदिसाए पहुदेहस्स निमित्तं गोसीसचंदणेहिं ba~TTa चियं समारयंति, तह य इक्खागुकुलजायाणं महरिसीणं कए दाहिणाए दिसाए तंसं चियं विहेइरे, पुणो य देवा अण्णेसिं अणगाराणं करणं पच्छिमदिसाए चौरंसं चिरं कुणेइरे । अह वासवो खीरसागराओ पुक्खलावद्दमेहेहिं पिव देवेहि सिग्धं जलाई 'आणावेइ, तेण य जलेण सक्को भगवओ तणुं ण्हवेइ, तह य मोसीसचंदणरसेहिं विलिंपेइ, तओ य वासवो हंसचिन्हेण देवसेण वत्थेण परमेसरस्स तं सरीरं ढक्केइ, ढक्किऊण तं परमेटिदेहं दिव्वेहि माणिक्कभूसणेहि सव्वओ भूसेइ, अण्णे उ देवा अण्णेसि मुणीणं पि तक्खणं इंदुन्न भत्तीए तं सव्वं ण्हवणाइयं विहेइरे । तओ अमरा पिहं पिई आणीएहिं तिलोईए सारभूयरयणेहिं सहस्सपुरिसवहणीआओ तिण्णि सिबिगाओ कुणेइरे । तओ पुरंदरो सयं चेव सामिणो चलणे पणमिऊणं पहुदेहं मुद्धम्मि आरोविऊण सिविगामज्झे निक्खिवेइ, अण्णे य देवा इक्खागुवंसजायाणं "सिवपयाऽइहीणं समणाणं सरीराई तहेव य अवराए सिविआए परिक्खिवेइरे, तह य अवरे विबुहा अण्णेसिं अणगाराणं देहे निएसु मुद्देसु आरोविऊण तैयाए सिवियाए निहेइरे । अह हरी सयं तं निर्णिदसिविधं उद्धरेइ, अवरे य सुरा अवरेसिं मुणीणं सिविआओ धरेइरे । तैया एगो अच्छरासु तालरासगं दितीसु, अण्णओ य महुरसई संगीयं कुणंतीसु, पुरओ पुरओ देवेसु सोगेण धृवधमच्छलेण बाहं वर्मतीओ इव धूवघडीओ धरतेसु, कसु इ देवेसु सिविगोवरि पुप्फदामाई खिवंतेमु, केसु इ सेसानि , पीयूस्स्स्य्। 2 विलपनम् । 3 धैर्यम् । 4 संस्कारोपस्करानयने । 5 वृत्तां चिताम्। 6 भानाययति । . शिवपदातिथीनाम् । 8 बाष्पम् । 9 केषुचित् । Page #235 -------------------------------------------------------------------------- ________________ ushjinnnivvaannmhsvo| मित्तं ताई चिय गिण्हंतेमु, केसु इ सुरेसु देवसेहिं पुरओ तोरणाई कुणंतेमु, केमु इ अमरेसु अग्गो जक्खकद्दमेहिं छंटणं दितेसु, केसु इ जंतभपाहाणगोलगव्व अग्गओ 'विलुढं तेसु, मोहचुण्णाऽऽहएसु विव अण्णेसु पिट्ठओ धावतेसु, केसु इ नाह ! नाहत्ति उच्चएहिं सदं कुर्णतेसु, केसु इ मंदभग्गा हया अम्हे त्ति अप्पाणं निंदंतेमु, केस इ नाह ! अम्हाणं सिक्खं देहित्ति मुहूं पत्थमाणेसु, केसु इ सामि ! अम्हाणं धम्मसंसयं को छिदि. स्सइ एवं जंपमाणेसु, केस वि भयवं ! अंधुव्व अम्हे कत्थ गच्छिस्सामु त्ति पच्छा. यावं कुणंतेमु, केसु इ सुरेसु पुढवी अम्हाणं विवरं देउ त्ति कंखमाणेसु, तुरिएमु वाइज्जमाणेसु सक्को सामिसिविमं चिआए समीवं णेइ, अण्णे अ देवा अण्णाओ दुण्णि सिविआश्रो चिनं उवणिति । 'किच्चविऊ सक्किदो सपुत्तो विव सामिणो तणुं पुव्वदिसिचिआए सणियं ठवेइ, सहोयरा विव अमरा इक्खागुकुलजम्माणं समणाणं देहाई दाहिणिल्ल-चियगाए ठवेइरे, अवरे वि सुरा समुचियविउणो अण्णेसि अणगाराणं सरीराई पच्छिमंदिसिचिआए निहेइरे । ____ अह सक्कादेसेण अग्गिकुमारया देवा तक्कालं तासु चियासु अग्गिकाए विउबिरे, वाउकुमारदेवा इंदस्स आणाए वाउणो विउविति, तओ ते वायवो अभिओ वन्हि सिग्य जालंति, सुरिंदस्स निदेसेण तासु चियाखें भारप्पमाणाई कप्पूराईणि कुंभप्पमाणाई घयाई महूइं च निहेइरे, अहिं मोत्तूण जान सेसधाउणो दैढा ताव चियानलं मेहकुमारगा देवा खीरजलेहिं 'विज्झविति । तओ पुरंदरो नियविमाणम्मि पडिमन अच्चिउं पहुणो उबरियणि दाहिणं दाहं गिण्हेइ, ईसाणिदो वि उवरियर्णि दाहिणेयरं पहुस्स दाई गहेइ, चमरिंदो उ 'हेहिललं दाहिणं दाढं उवादेइ, बलिंदो वामं हेछिल्लं दाहं गिण्हइ, अण्णे उ वासवा सेसदंते, अण्णे य देवा अट्ठीणि vi ginnheire। तया तं मग्गमाणा सावगा देवेहिं दिण्ण-कुंडत्तय-म्गिणो ते तओ पभिई अग्गिहोत्तियमाहणा होत्था, ते हि गेहम्मि सामि-चिया-वहिं निच्चं पूयंति, सिरिमंता सेटिणो लक्खदीवं पिव तं "निव्वायं रक्खेइरे । इक्खागुकुल जायाणं समणाणं सेसाणगाराणं च निव्वाणे ते दुणि चियाणले सामिचियानलेण जीवाविति। अण्णाणगाराणं निव्वागं चियावण्डिं इक्खागुमहरिसाणं पि चीगाकिसाणुणा ते बोहेइरे, अण्णाणगारचियरिंग अण्णेतु दोसुं चीगावण्हीसं पुणो न हि संकमेइरे, माह. 1 विलुठत्सु । 2 कृत्यविद् । 3 दक्षिणचितायाम् । 4 ज्वालयन्ति । 5 अस्थि । 6 विध्यापयन्ति । * दंष्ट्राम् । 8 दक्षिणेतरम्-वामम् । 9 अधस्तनीम् । 10 निर्वातम्-वातरहितम् । Page #236 -------------------------------------------------------------------------- ________________ सिरिउसहनाहचरिएं णेसु अज्जावि एसो विही दीसइ । केइ u'laddhabhassA भत्तीए तं भप्पं वंदेइरे, तओ पहुडि भप्पभूसणा ते तावसा जाया, तो देवा अवयगिरिणो नव्वं सिहरत्तयं पिव चिया-थाणत्तए रयणत्थूवत्तयं विहेइरे, तओ नंदीसरदीवम्मि सासयपडिमामहूस किच्चा इंदसहिया ते देवा नियं नियं थाणं गच्छन्ति । सव्वे इंदा स-स-विमाणेसु सोहम्माए परिसाए माणवगत्थंभम्मि वट्ट-वहर-समुग्गए सामिदाढाओ निवेसिति, निवेसिऊण निरंतरं ताओ अच्चिति, तासि पहावाओ ताणं सइ विजयमंगलाई सिया। अट्ठावयस्स उवरिं भरहकारिओ सिंहनिसज्जाजिणपासाओ भरहनरिंदो य तत्थ पहुसक्कारासण्णभूमियलम्मि जोयणायाम ति-कोससमुस्सयं निव्वाणपासायस्स सप्पहं नामेण सिहनिसज्ज पासायं वद्धैरयणेण उच्चएहिं. रयणपासाणेहिं कारवेइ, तस्स य सामिसमवसरणस्स इव फलिहपाहाणमइआई रश्माई चौरो दाराई जायाई, तत्थ पैदुवारं उभयपासेसुं सिवसिरीणं कोसा विव सोलस रयणचंदणकलसा राति, दुवारे दुवारे रयणमैया सोलह तोरणा सक्खं अभिओ समुन्भूया पुण्णवल्लीओ विव संति, दारे दारे पासायदुवारैविण्णसिय-पसत्थि-लिविसंणिहाई मंगलकारगाई सोलस अट्ठमंगलाई संति, तेसु य दुवारेसु चउण्हं दिसिवालाणं पि आहरिआओ सहाओ विव विसाला मुहमंडवा विज्जतिं, तेसिं च चउण्हं मुहमंडवाणं पुरओ मंडवंतम्मि सिरिवल्लीणं पेक्खागेहमंडवा हुंति, तेसिं च पेक्खामंडवाणं मज्झभागेमुं सूरबिंबविडंबिणो वैरमैया अक्खाडगा संति, अक्खाडगे अक्खाडगे य मज्झभागम्मि कमलमज्झे कण्णिगा विव मणोहरं रयणसिंहासणं अत्थि, पैपेक्खामडवपुरओ मणिपीढिआ होइ, तीए य उवरि रयणसालिणो चेइयथूभा भवंति, ____ ताणं च चेइयथूवाणं पुरओ vijjoiyaM'barA पच्चेगं च पैदिस महई मणिपीढिआ हवै, तीए पच्चेअं अवरिं चेइयत्थूभ-संमुहीणा सव्वंगं रयणनिम्मिआ पंच धणुहसयमाणा नामेणं उसहा चंदाणणा वारिसेणा वद्धमाणत्ति पल्लंकासणसंठिआ मणोहरा नयण-केरव-चंदिमा नंदीसरमहादीवचेइयमज्झम्मि सासयजिणपडिमा विव पडिमा हवंति, / तेसिं च पच्चंग चेइयथूभाणं पुरओ अणग्यमाणिक्कमइआ विसाला चारुपीढिआ अत्थि, तासिं च पीढिआणं पुरओ पच्चेगं चेइयपायवा, ताणं चेइयतरूणं पुरओ पच्चेग मणिपीढिआओ संति, ताणं च पच्चेगं पि उवरिं इंदज्झओ धम्मेण दिसिदिसि अहिरोविओ जयत्थंभो विव हवै, पच्चेगं पि य इंदज्झयाणं च 1 लब्धभस्मानः । 2 भस्म । 3 विन्यस्तदेग् । 1 अक्षवाटाः-प्रेक्षकयोग्यासनानि । 5 चैत्यस्तूपाः । Page #237 -------------------------------------------------------------------------- ________________ 213 भरहकारिओ सिंहणिसज्जापासाओ । पुरओ तिसोवाणा सतोरणा नंदा नाम पुक्खरिणी होइ, सा सच्छ-सीयलजलापुण्णा विचित्तकमलसालिणी मणोहरा दहिमुहपव्वयाहारभूयपुक्खरिणीनिहा भवै, तस्स सिंहनिसज्जामहाचेइयस्स मज्झभागम्मि महई मणिपीढिआ अस्थि, तीए मणिपीढिआए अवरिं समोसरणस्स विव चित्तरयणमइओ देवच्छंदओ हवै, तस्स य उवरिं अकाले वि संझब्भपडलसिरिं उब्भावितो नाणावण्णवत्थमइओ उल्लोओ हवै, उल्लोयस्स अभंतरे पासेसु य वैरमैयंकुसा संति, तह वि उल्लोअसोहा निरंकुसा अस्थि । तेसुं अंकुसेसुं कुंभमाणेहि आमलगव्व थूलेहिं मुत्ताहलेहिं निम्मिया मुहाधारोवमा हारा अवलंबमाणा संति, हारपज्जतेसु य विमला मणिमालिआ तेलुक्क-मणि-खाणीणं आहरिआ वैण्णिगा विव छज्जन्ते, मणिमालाणं अंतभागेसं अमला वैरमालिआओ सहीओ विव पहाभुएहिं परुप्परं आलिंगतीओ सोहेइरे, चेइअभित्तीमुं च चित्तमणिमइओ गंवक्खा नियपहा-पडले हिं जाय-तिरक्करिणीओ विव संति, तेसु य डज्झमाणाऽगरु- धूमत्थोमा तस्स गिरिणो नैकुन्भूय-चूला-भमप्पया सोहंते । तत्थ * देवच्छंदम्मि निय-निय-संठाण-माण-वण्णधराओ सेलेसिज्माणवहिणो पच्चक्खं सामिणो विव उसहजिणिदपमुहाणं अरिहंताणं निम्मलाओ चउवीसं पि रयणपडिमाओ निम्मविऊण ठवेइरे, तत्थ सोलस पडिमाओ सुवण्णनिप्फण्णाओ, उभे सामरयणमइआओ, दोण्णि फलिह-निप्पण्णाओ, दुवे ऽवेडजरयणनिम्मिआओ, दो "सोणपाहाणजायाओ एवं चउव्वीसजिणपडिमाओ तत्थ संति । सव्वासि पि ताणं अरिहंतपडिमाग अंकरयणमइआ लोहियक्खमणिपडिसेगा नहा विज्जति, नाहि-केसपज्जंतभूमि-जीहा- तालु-सिरिवच्छ-चुच्चुअं हत्थपायस्स य तलाई रत्तसुवण्ण-णिप्फण्णाई संति, पम्हाई नयणताराओ "भंसूई भुमयालोमाई केसा य रिद्वरयणमैया, ओढा य विममइआ संति, दंता फलिहमइआ, "सीसघडीओ वइरमइआओ, नासिगा अभंतरलोहियक्खपडिसेगा सुवण्णनिप्फण्णा, दिदीओ लोहियक्ख--पडिसेग-पंतभागाओ अंकरयणनिम्मिआओ त्ति अणेगमणिमइआओ पडिमाओ पयासेइरे । तासि "पिट्ठीए पच्चेगं इक्किक्का रयणनिम्मिआ जहारिहमाण-सालिणी छत्तधारपडिमा मुत्ता-पवालजालंकियं कोरंटगपुप्फदामगं फलिहमणिमइअदंड सेयायवत्तं 1 वर्णिकाः-वानगी । 2 गवाक्षाः-वातायनानि । 3 जात्तिर्स्क्रिन्न्य्ः-स्न्य्जात्य्व्निकाः। 4 धूम्स्तोमाःधूम्स्मूहाः। 5 न्वोद्भूत्चूद्दाभ्र्म्प्दाः। 6 वैडूर्यम्-नीलवर्णणिः । 7 shonnpaassaannjaate-र्क्त्व्र्न्न्म्न्निजाते। 8 लोहिताक्षमणिप्रतिसेकाः-लोहिताक्षमणिमय-नखाधस्तनभागाः । 9 चूचुक्ः-स्त्नाप्र्भाग्ः। 10 इमणि, भ्रुवो रोमान्नि। 11 shiirssghttyH-म्स्त्ख्द्दिकाः। 12 अभ्य्न्त्र्लोहिताक्स्स्म्न्न्याभासिता। 13 पृस्स्त्थ्भागे। 11 vetaatptrm-vetcchtrm| Page #238 -------------------------------------------------------------------------- ________________ 214 सिरिउसहनाहचरिए www धरंती चिट्ठइ, पच्चेगं तासि पडिमाणं उभेसुं पासेसु उक्खित्तमणिचामराओ रयणमइआओ दुण्णि चामरधारपडिमाओ संति, पच्चेगं भगवंतपडिमाणं पुरो नाग-जक्ख-भूय कुंडधाराणं दुण्णि दुण्णि पडिमाओ हुंति, ताओ सव्वंग उज्जलाओ रयणमइआओ कयंजलीओ पच्चक्खा उवविट्ठा नागाइदेवा इव विरायति । देवच्छंदम्मि निम्मलाओ चउवीसं रयणघंटाओ, संखित्ताइच्चबिंबसरिच्छा माणिकदप्पणा, हेमनिम्मियाओ ठाणसंठियदीविगाओ तह रयणकरंडगा सरियाऽऽववदटुला चंगा पुप्फचंगेरिआ, 'लोमहत्थपडलीओ, विभूसणकरंडगा, हेमनिप्फण्णधृवदहणगाई, आरत्तिगाणि रयणमंगलदीवा रइयणभिंगारगा मणोहररयणथालाई सुवण्णपत्ताई रयणचंदणकलसा रयणसीहासणाई, रयणमइअ-अट्ठमंगलाई, हेममइअ -तेल्लसमुग्गया, हेममैयाई धृवभंडाई, हेममइआ उप्पलहत्थगा, एयाई सिरिमंताणं अरिहंताणं चउवीसाए तित्थयराणं पुरओ हवंति । इअ णाणारयणमयं, तेलुक्के वि ऐसुंदरं, मुत्तिमंतेण धम्मेण विव चंदकंतमणिमइयवप्पेण सोहियं तं चेइअं भरहनरिंदस्स आणातुल्लसमए कलाविउणा तेण वड्ढैरयणेण जहविहिं विहिज्जइ, तं च एरिसं 'ईहामिग-वसह-मगर--तुरंग-- नर--किंनर-विहंगम वालग-रुरु सरह-चमर-गयाइ-विविहचित्तकम्मेहिं उवसोहियं, बहु-तरुज्जाणं पिव वणलया-पउमलयाहि विचित्तब्भुयभंगियं. रयणथंभसमाउलं, गयणगंगातरंगेहि पिव पडागाहिं मणोरम, उण्णएहिं सुवण्णमइअज्झयदंडेहिं दंतुरं पिव, निरंतरपसरतेहिं झयसंथिअ-किंकिणीसदेहिं खेयर-इत्थी-बुद--रसणा--दाम-झुणिविडंबर्ग, उरि विसाळकतिसालिणा पउमरागमणिकुंभेण माणिक्केण अंगुलीय. मिव विरायमाणं, अंसहिं कत्थइ पल्लवियं पिब, कत्थइ संवम्मियं पित्र, कत्थइ रोमचियं पिव, कथै लित्तं पिव, कत्थ वि गोसीसचंदणरसमैयथासगलंछियं ऐसुसिलिह-संधित्तणेण एगपाहाणेण निम्भियं पिव, अच्छराहिं मेरुगिरिव्व चेट्टा-इचित्त--चारूहि माणिक-सालभंजीहिं अहिद्रिय--"नियंबभाग, उभेसुं दुवारदेसे सुं चंदणदवलित्तेहिं दोहिं कुंभेहिं थलसमुप्पण्णपुंडरीएहि पिव अंकिय, तिरिअ-बद्धावलंबिएहिं धूविरहिं दामेहिं रमणीअं, तलम्मि पंचवण्णकुसुमेहि 'रइयपगरं, A~uNAnaIe कलिन्दगिरि पिव निरंतरेहिं कप्पुरागरुकत्यूरीधृवधूमेहिं अहोणिसं फ्लाविज्जमाणं, देवलोगाओ आगयं अच्छरागणसंकिणं पिव, पालगविमाण vijjAharIvaria veya 1 lomhstpttlyH| 2 रत्नश्रृंगारकाः । 3 स्मुद्ग्काः-दाभ्द्दा। 1 कलाविदा । 5 बृकः । 6 रुहःमृगविशेषः । 7 शरभः-अष्टापदः । 8 स्थासकः-हस्तबिम्बम्-हाथनां थापा । 9 वैचित्र्यचारुभिः । 1. नितम्बभागम्-मध्यभागम् । 11 दामभि:-मालाभिः । 12 रचितप्रकरम्- पुष्पाणां रचनाविशेषः । 13साव्य्मान्म्। Page #239 -------------------------------------------------------------------------- ________________ भरहकारिओ सिंहणिसज्जापासाओ । 215 ड्ढमेहलाखंडं पिव, अग्गओ पासओ पच्छा य चारचेइअतरूहि माणिकपीढिगाहिं च भूसणेहिं पिव भूसिअं, अट्ठावयगिरिणो मुद्धन्नं पिब माणिक्कभूसणं, नंदीसरदीवाइचेइआणं फद्धाए विव ऐपावणं एआरिसं भरहकारिअं तं चेइअं अस्थि । भरहेसरो नवणउईए नियभाऊणं दिव्वरयणसिलामइआओ पडिमाओ तत्थच्चिय करावेइ, भत्तीए अतित्तिओ सो महीवई भगवओ सुस्सूसमाणं अप्पणो वि पडिमं तत्थच्चेव कारेइ, चेइआओ बाहिरं भगवओ एगं थूमं, नियभाऊणं च एगणं सयं 'थूवे करावेइ, एत्थ गमणागमणेहिं नरा आसायणं मा करिमु त्ति चिंतिऊण नरिंदो जंतमइए लोहनिम्मिए आरक्खगे कुणेइ, लोहनिम्मिय-जंतजुत्तेहिं तेहिं आरक्खगपुरिसेहिं तं ठाणं मच्चलोगाओ बाहिरं पिव नराणं अगमणीअं थिअं । तओ य सो चक्कवट्टी तत्थ दंडरयणेण तस्स पव्वयस्स दंते छिदेइ, जेण सो गिरी उज्जु-उच्चय-थंभो विव अणारोहणिज्जो होत्था । तो तं गिरिं परिओ जणेहिं अलंघणीआई जोयणंतरिआई मेहलारूवाइं अट्ठ पयाई विहेइ, तओ पहुडिं एसो सेलो 'अट्ठावओ' ति नामेण पसिद्धो होत्था, लोगम्मि एसो गिरी हेरही 1 केलासो 2 फलिहगिरी 3 अ किटिज्जइ । इअ चेइअं विणिम्मविऊण भरहचकवट्टी पइट्ठाविऊण य सेयवसणहरो मेहम्मि चंदो विव तत्थ चेइए पविसेइ, तत्थ सपरिवारो भूवई पयाहिणं काऊणं सुगंधिजलेहिं ताओ पडिमाओ ण्हवेइ, ण्हविऊण देवदूसवत्थेहिं परिओ विताओ पडिमाओ मज्जेइ, तो य ताओ रइयणाऽऽयंसो विव अच्चतुज्जलाओ जायाओ। अह नरिंदो निम्मल-जोण्हापूरेहिं पिव 'मुगंधियिण्णभावं पत्तेहिं गोसीस-चंदणरसेहिं ताओ विलिंपेइ, बिलिंपित्ता विचित्तरयणभूसणेहिं उद्दामेहि दिव्वमालाहिं देवदूसबसणेहिं पि य ताओ अच्चेइ, तओ घंटे वायंतो जस्स य धूमवट्टीहि 'नीलवल्लरीहिं अंकियं पिव चेइअभंतरं कुणंतो भूवो धूवं डहेइ, तओ नरिंदो संसारसीयभीयाणं जलंतं वण्डिकुंडं पिव कप्पूरारत्तियं उत्तारेइ, उत्तारिऊण उसहसामिणो पडिमं नच्चा सोगभत्तीहि "अप्फुण्णो भरहेसरो इअ थुणिडं पारंभेइ 1 मूर्धन्यम्-मूर्ध्नि भवम् । 2 अतृप्तिकः । 3 स्तूपम् । 1 स्तूपान्-पादुकामण्डितदेवकुलिकाः । 5 ऋजु:सरलः । 6 हराद्रिः-कैलासः । 7 मास्स्त्ति। 8 रत्नादर्श इव । 9 सुगन्धिस्त्यानभावम्-सुगन्धिघनत्यम् । 1. नीलवल्लीभिः । 11 आक्रान्तः । Page #240 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwwwwwwwww wwwwwwwwww 216 सिरिउसहनाहचरिए अट्ठावयजिणपासायंतग्गयचउव्वीसजिणाणं थुईआ कल्लाणपंचएहिं, नेरइयाणं पि दुक्खतवियाणं । दिण्णसुहस्स मुहागर !, नमो तुहं तिजगदीसरय ! ॥ 1 ॥ सामिय ! जगहियकारग !, विहरतेणं तए इमं विस्सं । दिणवइणा विव निहिलं, अणुग्गहियमेत्थ तमगसियं ॥ 2 ॥ अज्जाणज्जजणाणं, विहरंतो तुं सिया सममुहाय । भवओ पवणस्स य तह, परोवयाराय होज्ज गई ॥ 3 ॥ अण्णेसि विहरंतो, उवयरिउ आसि दीहकालमिह । / उवयाराय हि भयवं !, मुत्तीए कास समुवगओ ? ॥ 4 ॥ भवया अहिद्वियं जं, लोयग्गं अज्ज लोगवरमासी । मच्चुपहाणो लोगो, तुमै विणा एस संजाओ ॥ 5 ॥ अज्ज वि सक्खमसि तुम, तेसि सब्भावभूसियभवीणं । लोगाणुग्गहकरणिं, सरंति जे देसणं तुम्ह ॥ 6 ॥ ख्वत्थं पि जणा जे, जिणिंद ! झाणं तुमम्मि जुज्ति। पच्चक्खमेव ताणं, जोगीणं पि भयवं तुं सि ॥ 7 ॥ . परमेसर ! संसारं जहा असेसं चैत्थ दुइभरियं । / तह निम्ममो वि चित्तं, न चएसु कयाइ मम पूर्ण ॥ 8 ॥ इअ थुणिऊणं उसहं, पहं तओ जिणवरे य अण्णे वि। नमिउं नमिउं भरहो, पत्तेगं वण्णिउं लग्गो ॥ 1 ॥ विसयकसाया अजिअं, विजया-मायरमुकुक्खिवरहंसं । जियसत्तुनरिंदसुयं, नमामि अजियं अजिय्नाह्ण्॥2॥ भवगयणपारगमणे, सूरं सेणोयरस्स वररयणं । नरवैजियारिजायं, संभवजिणणाहमरिहामि ॥ 3 ॥ Page #241 -------------------------------------------------------------------------- ________________ 217 बजमीसजिणिदाणं भरहषिहियो संवरवंसाभरणं, देवीसिदत्यपुत्वदिसिभाणू । अभिणंदणजिणयंदो, हणेउ सइ अम्ह दुरियाई ॥ 4 ॥ जय मंगलामणकुमुय-चंदो मेह्न्न्न्न्याव्न्निज्ल्ह्रो। सुमई जिणिदणाहो, जो भवियजण-मण-दुहहरणो ॥ 5 ॥ सामि ! धरनरिंदश्2अलहि-सोम ! सुसीमासरोवरसरोय ! / पउमप्पह-तित्थयरो !, तुम्भ सययं नमो अत्यु ॥ 6 ॥ जिणवर-सुपास ! रक्खसु, पुढवीमलयम्मि चंदणसरिच्छ ! सिरियपइट्ठनिवकुलाऽऽहारवरत्थंभ ! अम्हे वि ॥ 7 ॥ महसेणकुलमयंको !, लक्खमणाकुक्खिमाणसमराल ! / भयवं चंदप्पहजिण !, तारसु अम्हे भवोदहिओ ॥ 8 ॥ सुग्गीवतणय ! रामा-देवी-गंदणवणुश्विकप्पतरू । सुविहिजिणो मज्झ दिससु, परमपयपयासहगं मर ॥ 9 ॥ सिरिसीयलो जिणेसो, नंदादेवीमणंबुहि-मयंको । दढरहनरिंदतणओ, मणवंछियदायगो मज्झ ॥ 10 ॥ सिरिविण्हुमाउतणओ, विण्डुनरिंदकुलमोत्तियाभरणं । नीसेयससिरिरमणो, सिज्जंसो देउ मम मोक्खं ॥ 11 ॥ बमुपुज्जनरिंदमुओ, माइजयाहिययपंकयाइच्चो । अरिहंतवामुपुज्जो, सिवस्सिरि दिज्ज भव्वाणं ॥ 12 ॥ सामाणण-वरचंदो, kyvmmnriNdsaagrssNko| ariho विमलजिणेसो, हिययं विमलं महं कुणौ ॥ 13 ॥ सिरिसिंहसेणनरवै-कुलमंगलदीवगो अणंतजिणो । मुजसादेवीमणू, वियरसु अम्हं मुहमणंतं ॥ 14 ॥ Page #242 -------------------------------------------------------------------------- ________________ 218 सिरिउसहनाहरिप भाणुनिवहिययचंदो, सुवयापुव्वायलेसउसिणंम् । धम्मजिणेसो भयवं, विहेउ धम्मे मई मज्झ ॥ 15 ॥ सिरिसंतिणाहजिणवर ! ऐरादेवीवरंगओ भवम् । निववीससेणकुलणह-चंदो ! भवियाण संतिगरो ॥ 16 ॥ सिरिकुंथुणाह ! भयवं !, सूरनरिंदकुलगयणतिमिरारी । / सिरिजणणी-कुक्खिमणी !, जएमु उम्महियमयणमओ ॥ 17 ॥ देवीमाणसहंसो, सुद्ण्स्न्न्न्रिण्द्चित्त्घ्न्न्मोरो। तित्थयरो अरणाहो, देउ मम भवुत्तरणवरयं ॥ 18 ॥ कुंभनरेससमुद्दाऽमयकुंभो mllinnaahjinncNdo| देविपहावैजाओ, दिसौ सिवं कम्मखयमल्लो ॥ 19 ॥ पौमावैदेवीसुअ ! सुमित्तहिमवंतपोम्म-दहरूवो ! / मुणिमुव्वयतित्थेसो ! 'पणई अम्हाण तुम्ह सिया ॥ 20 ॥ वप्पादेवीरोहण-गिरिरयण ! विजयनरिंदकुलदीव! / विस्सनमंसियपयकय ! नमिजिणवर ! देसु मुत्तिमुहं ॥ 21 ॥ अरिहा अरिहनेमी समुद्दभूवैसमुहरयणीसो । . असिवाणि सिवासूण, हरेउ भवियाण नमिराणं ॥ 22 ॥ पासजिणीसरदेवो वामामणनंदणो पसंतिगरो । रायाऽससेणतणुओ विग्यहरो होज्ज अम्हाणं ॥ 23 ॥ सिद्धत्यभूवतणो तिस्लाहिय्य्स्र्राय्ह्ण्स्स्मो। चरमजिणेसो वीरो अणंतमक्खयपयं देज्जा ॥ 24 ॥ इअ चउवीसजिणथुई, पढिज्जमाणा इमाउ भवियाणं । कत्थूरमरिरइआ, भवदुहहरणी सया होज्जा ॥ 25 ॥ प्रणति:-प्रणामः । Page #243 -------------------------------------------------------------------------- ________________ भरहस्स भोगा। भरहस्सं औज्झापुरीए गमणं . - इअ पच्चेगं सव्वे अरिहंते थुणिऊण नमंसिऊण य सिंहनिसज्जाचेइयाओ निगच्छेइ, वलंतग्गीवो तं चेइअं पियमित्तं व विलोयंतो सपरिच्छओ भरहनरिंदो अहावयगिरित्तो उत्तरेइ, लग्गवत्थंचलो विव गिरिविलग्गमणो औज्झावई तओ मंद मंद औज्झानयरिं पइ चलेइ, सोगपूरेहिं पिव सेणोद्भूएहिं रयपूरेहिं दिसाओ वि आउलाओ कुणतो ऽसोगत्तो भूवई कमेण नियपुरि पावेइ, तैया बाहं तदुक्खदुहिएहिं सोयरेहि पिव नगरलोगेहि असुजुयनयणेहिं दीसमाणो भरहनरिंदो विणीयानयरिं पविसेइ, तो सामिपाए सरिऊणं सरिऊणं वुटुसेसजलहरो विव सो नरिंदो अंसुजलबिदवे परिसंतो निय पासायं पविसेइ, सो तत्थ चिलुतो गच्छंतो सुवंतो जागरंतो बाहिरं मज्झे वा दिवा निसाए वा हरियधणो किवणो अत्थं पिव पहुं चिय झायै, तया अण्णहेउणा वि अट्ठावयगिरियलाओ समागए नरे दणं पुव्वं पिव पहुसरूवं कहिंते सो मण्णेइ । इअ सोगवाउलं भरहनरिंदं पासिऊण मंतिवरा तं एवं बोहिति-हे महाराय ! जो पहू पुच्वं गिहवासस्थिओ वि पसुव्य इमं अबुहजगं ववहारणए पयट्टावित्था, तो गहियदिक्खो भयवं अचिरसमुप्पण्णकेवलो भवजलहितो जगजणं उद्धरिउं इच्छंतो धम्मम्मि पवहिसु, सयं कयकिच्चो होऊण अण्णजणे वि कयकिच्चे काऊण जो परमपयं पावित्था तं पहुं कहं नाम सोएसि ?, एवं कुलामच्चेहिं कहंचि वि बोहिओ महीवई सणिय सणिय रज्जकज्जेसु पवट्टेइ । भरहस्स भोगा तमसा विमुत्तो मयंको विव सणियं सणियं सोगमुत्तो नरीसरो बाहिरं विहारभूमीसुं वियरेइ, गयंदो विंझथलि पिव सामिपाए सुमरिऊण विसीयंतो एसो उवेच्च सया आसण्णसिहजणेहिं 'विणोइज्जइ, एगया सो जगईवई परिवाराणुरोहेण विणोअउप्पत्तिभूमीसुं आरामपंतीमुं गच्छेइ, तत्थ य समागय-इत्थीरज्जेण विव इत्थीबुंदेण सह रम्मासु लयामंडवसेज्जासं रमेइ, स तत्थ कउगेण विज्जाहराणं पुप्फावचयं विव तरुणजणाणं कुसुमावचयकीलं पेक्खेइ, वरवामलोयणा सयं 'पुप्फनेवत्थं गंठिऊण पुप्फबाणस्स पूर्य पिव तस्स उवणेइ, तं समुवासिउं असंखभूआ ऊसिरीओ विव सव्वंगपुप्फाहरणभूसिआओ अंगणाओ तस्स पुरओ कीलेइरे, तासि मज्झे ऊदेवयाणं इक्कं अहिदेवयं पिव सव्वओ पुप्फभूसणो सो रायराओ वि रेहेइ । कयाई सो भरहेसरो सबहूजणो रायसो इव कीलादीहियं कीलिउं सेइरं पयाइ, तत्थ य वामनयणाहिं सह भरहो कणेरुयाहिं सहिओ कुंजरो नम्मयाए विव जलकीलं कुणेइ, तया वामलोयणा-सिक्खिआओ विव जइलुम्मीओ तं आलिंगंतीओ खणं कंठम्मि, खणं बाइसुं, खणं हिययम्मिपडेइरे । 1 शोकात्तः । 2 सोदरैरिव । 3 राहुणा । 5 गजेन्द्रः । 5 विनोद्यते । 6 पुष्पनेपथ्यम्-पुष्यवेषभूषणम् । 7 पुष्पबाणस्य-कामस्य । 8 क्रीडादीर्घिकाम् । 9 स्वैरम् । 1. जलोर्मयः-जलतरमाः । . Page #244 -------------------------------------------------------------------------- ________________ 220 सिरिउसहनाहचरिए एयम्मि समयम्मि अवयंसीकय-पंकओ चलंतमोत्तियकुंडलो सो भरहो वारिम्मि सक्खं वरुणदेवो विव लक्खिज्जइ, लीला-विलास-सामज्ज-निवेसणाय विव इत्थीहिं 'अहमहमिगयाए वारीहिं भूवई अहिसिंचिज्जइ, अच्छराहिं पिव जलदेवयाहिं पिव अभिओ जलकीलापसत्ताहिं ताहिं रमणीहिं सह रमेइ, 'निय-पाडिप्फद्धीणं कमलाणं दसणेण विव हरिणणयणाणं दिट्ठीओ वारीहिं तंबत्तणं पावेइरे, अंगणाणं अंगाओ विगलिएहि घणेहि अंगरागेहिं सकदमाई जलाई जक्खकदमत्तणं पाविति । एवं भरहनरिंदो विविहप्पयारेहि बहुसो जलकीलं कुन्नेइ। कयाई वि सक्किदो व्व संगीयगं कारिउ सो पुढवीवई विला समंडवसहं उवविसइ, तत्थ वीणावायगोत्तमा मंताणं जैकारं पिव संगीयकम्माणं पढम सुस्सरं वेणुं पुरिति, वैणविगा सवणसुहेहिं फुडवंजणधाऊहिं सरेहिं एगारह-विहाओ वीणाओ वायंति, 'रंगायरिआ तयतयकवित्तणाणुगयं निच्चाभिणयमायरं नामेणं पत्था- .. रसुंदरं तालं धरेइरे, 'मयंगवायगा पणववायगा य पियमित्तो व्व अण्णुण्णं मणयं पि अणुज्झंता नियं नियं वाइत्तं वारन्ति, हाहा-हूहू-देवगंधव्वाऽहंकारहारिणो गायगा सरगीइमणोरमे नवनवजाइरागे गायंति, लास-तंडवपंडिओ नटिआगो विचित्तेहिं अंगहारेहिं करणेहि पि सन्वेसि विम्यं कुणंतीओ तारं नच्चेइरे, भरहनरिंदो पेक्खणिज्जाई एपाई ति अविग्धं पेक् खेइ, 'जहिं तहिं पसत्ताणं पहणं को हि बाहगो' ?, एवं भरहेसरो कामभोगे भुंजमाणो सामिमोक्खदिणाओ पंच पुव्वलक्खाई ऐवाहेइ । भरहस्स रयणायंसगिहम्मि केवलनाणुप्पत्ती अण्णया विहियसिणाणो kayabalikammo"devadasaM'muyaluhiyasarIro पुप्फमालागंठिअकुंतलो गोसीसचंदणकयसव्वंगविलेवगो सव्वंगीणनिहियाणग्यदिव्वरयणभूसणो वरजुबईगणपरिवरिओपडिहारीए दंसिज्जमाणपहो सो भरहो अंतेउरगेहभंतरम्मिरइयणायसगिहं गच्छेइ, ऐनिम्मले आगासफलिहुवमे तत्थ दप्पणे पडिबिंबिअं जहपमाणं सव्वंगं रूवं दीसई, तत्थ य अप्पणो देहं पेक्खमाणस्स भरहेसरस्स एगयमाए अंगुलीए अंगुलि 1 अवतंसीकृतपङ्कजः-कर्णाभूषणीकृतपङ्कजः । 2 साम्राज्यम् । 3 अहमहमिकया । : निजप्रतिस्पर्चिनाम । 5 ताम्रत्वम्-रक्तत्वम् । 6 वैगविकाः-वीणावादकाः । 7 स्वरैः । 8 रजाचार्याः-सत्रधारा:. तत्तत्कवित्वाऽनुगतम् । 9 मृद्न्ग्ग्वाद्काः। 10 वादित्रम्-वाद्यम् । 11 देवदूष्यांशुक । 12 रत्नादर्शगृहम् । . 13 अण्गुलीय्क्म्-मुद्रिका। Page #245 -------------------------------------------------------------------------- ________________ भैरहस्स कइव्लुप्प्त्ती। ज्जगं पडियं, महीवई अंगुलीएं गलियं तं अंगुलीभं बरहिणो बरिहभाराओ पंडियं एगं बरिहं पिव न जाणेइ । चक्कवट्टी कमेण देहंगाई पासंतो दिवा मर्यककलं पिक मुदि. यारंडियं गलियजोण्हं तं अंगुलिं पेक्खेइ, अहो इमा अंगुली तेयरहिया किं ? ति विधितंतो नरेसरो भूमीए पडियं अंगुलियं पासेइ, अण्णाई पि अंगाई आहरणेहिं विणा सोहारहियाइं किं ? ति चिंतिऊण सो अवराईपि भूसणाई मोत्तुं आरंभेइ, पुव्वं नरिंदो माणिक्कमौडं उत्तारेइ, तैया चुयरयणं मुद्दियं पिव मौडहीणं सिरं पासेइ, तो माणिक्ककुंडलाइं उज्झिऊण सो कुंडलेहिं विहीणे कण्णपासे सूर-चंद-रहिआओ पुवावरदिसानो विव पासेइ । पुणो ऽगेवेज्जयं जहाई, अह निवो गेवेज्जयरहियं गीवं निज्जलं नई पिव सिरिरहियं पेक्खेइ । खणेण हारं उत्तारेइ, तया नरिंदो गयतारगं गयणं पिव हारविहीणं उरत्थलं आलोएई । जया कैऊराइं च मुंचेइ, तया सो भूवो *उव्वेढिय-अड्ढलैगापासे सालदुमे विव के ऊरविमुत्ते दुणि बाहे पासेइ । हत्थमूलेहिंतो जया कंकणाई चएई तया सो आमलसारग-रहियवरपासायं पिव तेहिं वज्जियाई हत्थमूलाई पेक्खेइ । जया अण्णाई पि अंगुलिज्जगाई मुंचेइ तया सो भूवई भट्ट मणीओ फणिफणाओ विव. अंगुलिज्जगहीणाओ अंगुलीओ आलोएइ । जइआ पायकडगे चयै तैआ गलियसुवण्णवलए गयरायदसणे विव कडगरहिए पाए पासेइ, इन कमेण भरहनरिंदो चत्तसव्वंगभूसणं गयसिरि अप्पाणं जिण्णपण्णं तरुं पिव पासेइ, पासिउण चिंतेइ । भरहस्स चिंतणं.' अहो घिरत्यु इमस्स देहस्स, जो भूसणाईहिं सरीरस्स सोहा चित्तकम्मेहि भित्तीए पिव कारिमा, अंतो विहाइमलकिलिण्णस्स बाहि इंदियच्छिद्द-भवमलेहि भरियस्स इमस्स सरीरस्स चिंतिज्जमाणं किंपि सोहणं न सिया, इमं सरीरं कापूर-कत्यूरीपमुहसुगंधिवत्थूई पि उसरभूमी जलहरजलाई पिव दूसेइ । विसएहितो विरज्जिऊण जेहिं मोक्खफलो तवो तविओ, तत्तवेईहिं तेहिं चेव एयस्स फलं गहिरं ति चिंतमाणस्स सम्म अपुवकरणकमेण खवगसे ढिसमारूढस्स मुक्कज्झाणं संपत्तस्स घाइकम्मक्खएण अह तस्स भरहेसरस्स जलहरपडलविणासेण आइच्चपयासो विव केवलं नाणं प्य्द्दीहोइ। 1 बहिणः-मयूरस्य । वहंभारात्-मयपिच्छसमूहात् । 2 प्रीवाभूषणम् । 3 केयूरे-हस्तभूषणे । 1 उद्वेष्टितार्द्धलतिकापाशौ । 5 बाहू । 6 कृत्रिमा । 7 तत्त्ववेदिभिः । Page #246 -------------------------------------------------------------------------- ________________ सिरिउसहनाहरिए तयाणिं च सोहम्माहिवइणो सक्कस्स सहसा आसणकंपो जायै, अचेयणा वि भावा महंताणं सामिद्धिं महंताणं संसेइ, सक्को ओहिणाणेण भरहस्स केवलणाणुपत्ति नच्चा भत्तीए तस्स समीवं अभिगच्छेइ । भत्तिमंता हि सामिव्व सामिपुत्ते वि आयरवंता भवंति, किं पुणो संपत्तकेवलम्मि । इंदो बएइ-केवलनाणि ! दवलिंगं पडिवज्जसु, जेण वंदेमि, तुम्ह य निक्कमणमहूसवं विहेमि । तओ अ बाहुबलिव्व भरहेसरो पन्चज्जालक्खणं पंचमुहि केसलंचणं विहेइ, तओ सणिहिय देवयाए उवणीअं रयहरणपमुहोवगरणं भरहो गिण्हेइ, तओ चेव देविदो तं वंदेइ, जओवंदिओ देवराएण तओ य भ्र्हेस्रो। न हि वंदिज्जए पत्त-केवलो वि अदिक्खिओ॥ __ तैआ भरहनरिंदं समस्सिआ दससहस्साई रायाणो पयज्जं गिण्हेइरे, तारिससामिसेवा हि परलोगे वि मुहदाइणी सिया। ____ अह सकको पुढविभारवहणसमत्थस्स भरहनरिंदतणयस्स आइच्चजसस्स रज्जा. भिसेंग कुणेइ । तो उसहसामिणो विव केवलणाणुप्पत्तीए अणंतरं सपरिच्छओ भरहकेवली गामागर-पुरा-रण्ण-गिरि-दोणमुहाइहाणेसुं धम्मदेसणाए भवजीवे पडिबोहितो पुव्वलक्खवरिसं जाव विहरेइ, तो य अट्ठावयगिरिम्मि गंतूण भरहेसरो केवली जहविहिं चउबिहारपच्चक्खाणं कुणेइ, अह सो इक्कमासपज्जते सवणनखत्तगए चंदे सिद्धाणंतचउक्को सिद्धिक्खेत्तं उवगच्छेइ । एवं च उसहसामिम्मि पिच्छिं पसासमाणे भरहेसरो कुमारभावे पुव्वलक्खाणं सत्तहत्तरं गमेइ , छ उमत्थत्तणे भगवओ पित्र मंडलियत्तणम्मि वरिसाणं एगसहस्सं ऐवाहेइ, तओ रिसहतणओ चक्कवट्टित्तणं उव्वहंतो एगवरिस-सहस्सोणाई 1 समृद्धिम् । 2 आदरवन्तः । 3 समाश्रिताः । Page #247 -------------------------------------------------------------------------- ________________ भहस्स मोक्लो। 123 छ पुव्वलक्खाइं वैक्कमेइ, वैक्कमित्ता समुप्पण्णकेवलणाणो वीसाणुग्गहणटुं दिवसं दिणयरुव्व पुव्वलक्खं विहरिऊण इअ चौरासीई पुव्वलक्खाई नियाउसेण ऐक्कमिऊण सो भरहो महप्पा मोक्खं गच्छित्था । तैआ पमुइयचित्तेहिं देवेहिं समं सक्कण तस्स निव्वाणमहसवो विहिओ। एवं पहुपुत्वभवा, वुत्ता तत्तो य कुलयरुप्पत्ती । सामिस्स जम्मणं तह, विवाह-ववहार-दसणयं ॥ 1 ॥ रज्जं दिक्खा नाणं, जिणस्स तह चेव भरहभूवस्स । चक्कित्तं पहुणो तह, कमेण चक्किस्स सिवपत्ती ॥ 2 ॥ एयम्मि पढमवग्गे जं, इह घुत्तं वियणहिट उद्देस्रगाण छक्क, हरेउ दुरियाणि तं निच्चं ॥ 3 ॥ ... इअ सिरितवागच्छाहिवै-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबभ यारि-सूरीसरसेहरायरिय-विजयनेमिसूरीसर-पट्टालंकार-समयण्णु-संत मुत्ति-वच्छल्लवारिहि-आयरिय-विजयविण्णाणसूरीसर-पट्टधर-सिद्धंतमहोदहि- पाइअभासाविसारय-विजयकत्थूरसूरिविरइए महापुरिसचरिए पढमवग्गम्मि मरीइभव-भाविसलायापुरिस-उसहसामिनिव्वाण-भरहनिव्वाण सरूवो छट्ठो उदेसो समत्तो य सिरिउसहसामि-भरहचक्कवट्टिपडिबद्धो पढमो वग्गो ॥ 1 ॥ मुंबापुरीइ मझे, सिरिगोडीपासणाहसंणिज्झे । रइयं एवं चरियं, रस--ससि-नंह-नयणवरिसम्मि ॥ 1 ॥ जिणसासणं जयै जा, दिणयरससिणो तहा य लोगम्मि । ताव भवियाण कंठे सया वसेज्जा इमं चरियं ॥ 2 ॥ Page #248 -------------------------------------------------------------------------- _ Page #249 -------------------------------------------------------------------------- ________________ श्री नेमि विज्ञान कस्तूर सूरि ज्ञानमंदिरना प्रकाशन अवश्य वसावे 1 प्राकृत विज्ञान पाठमाला 2 जिनस्तोत्रकोश 3 संक्षिप्त प्राकृत शब्द धानुं सूपमाला 4 पाइअविन्माण कहा-प्राकृत भा. 1 लो 5 हरियाली संचय 6 जैन दर्शननुं तुलनात्मक दिदर्श न 7 ज्ञातपुत्र श्रमण भगवान महावीर छपाता ग्रन्था 1 अभिधान चिंतामणि कोश सभाषांतर 2 सिरिचदराय चरिय 3 पाइए विजाण कहा-प्राकृत भा 2 जो बुकाकार 4 पाईअ विजाण कहा--प्राकृत भा 2 जो प्रताकार 5 अभिपात चितामणि कोश मूळ मात्र गूटको Page #250 -------------------------------------------------------------------------- _