________________ सरिउसहनाहचरिए 'पडउडीहिं सुसंठिा सबसेणिगा पुव्वनियपासाए न सैरंति, सइण्णाणं कंटगसोहणकज्ज दिसंता इव उद्या समी-कक्कंधु-बब्बूल-सरिस-कंटकिल्लतरुणो लिहेइरे, 'सिगयामइयभागीरहीतीरतलंमि वेसरा सामिणो अग्गे भिच्चा इव लुटेति / केई जणा कट्ठाई आहरंति, केयण सरियाजलाई, केइ दुव्वाइभारे, केई सागफलाई, केई चुल्लिगाओ खणंति, केवि तंडुले खडेइरे, केई अग्गि जालेइ, केई ओयणं पएइ, केवि तत्थ नियघरंमिव्व निम्मलजले हिं एगत्थ सिणाइरे, सिणाया केवि अप्पाणं सुगंधिधूवेहिं धूवेज्जा, पुरओ मुंजमाणपत्तिणो केवि सइरं भुजंति, केयण इत्थीहिं सह विलेवणेहिं अंग विलिंपंति, कीलामेत्तेण लहणिज्जसवढे चक्कवहिस्स सिबिरंमि कोवि अप्पाणं मणयं पि कंडगायायं न मण्णंते / दिसिजत्ताए मागहतित्थाहिगारो___तंमि अहोरत्ते वइक्कते पभायकाले पुणो वि चक्करयणं चक्कवट्टी वि एगं जोयणं गच्छेइ, एवं दिणे दिणे जोयणपमाणप्पयाणेण गच्छंतो चक्काणुगो चक्की मागहं तित्थं समासाएइ / पुव्वसमुद्दतडंमि भरहनरिंदो नवजोयणवित्थरं दुवालसजोयणायाम खंधावारं निवेसेइ, तत्थ वइढइरयणं सव्वसइण्णाणं आवासे विहेइ, तह य धम्मिक्कहत्थिणो सालमिव एगं पोसहसालं निम्मवेइ / राया पोसहसालाए अणुद्वाणविहाणटुं पध्वयाओ केसरीव गयखंधाओ उत्तरेइ, पोसहसालाए गंतूण तत्थ भरहराया संजम-सामज्ज-लच्छी-सीहासणुवमं नवं दब्भसंथारयं संथरेइ, मागहतित्थकुमारदेवं च मणंसि काऊणं सो अत्थसिद्धीए पढमदुवारं अट्ठमं भत्तं पवज्जइ, स धवलवत्थधरो चत्तनेवत्थ-मालाविलेवणो चत्तसत्थो पुण्णपोसोसलं पोसहव्वयं गिण्हेइ, तमि दब्भसंथारए सो पोसहं जागरमाणो अव्वयपए सिद्धो इव निच्चलो नरिंदो चिट्ठइ, अट्ठमतवंते पुण्णपोसहो नरिंदो पोसहसालाए सरयन्भाओ आइच्चुव्व अहिगज्जुई निज्जाइ, तो सिणाणं काऊण सव्वत्थसंपायणकुसलो राया जहविहिं बलिविहिं विहेइ, 'विहिvणुणो हि विहिं नहि वीसरंति' / जंगमं पासायमिव उड्ढपडागाझयर्थभं, सत्थागारमिव अणेगसत्य-सेणि-विहूसि, चउदिसाविजयसिरीणं आहवणत्थं पिव उच्चएहिं.टणकारकरचारुचउघंटाओ धरतं, पवणेहिं पिव वेगवंतेहिं, पंचाणणेहिं पिव धीरेहिं तुरंगमेहिं संजुत्तं रहं रहिपुंगवो भरहनरिंदो उवविसेइ / इंदस्स मायलिसारहिव्व रण्णो भारविसेसण्णू सारही रस्सि-चालणमेत्तेण तुरंगमे नोएइ / महागयगिरि-संघो महा 1 पटकुटी-तंबु, रावटी. / 2 स्मरन्ति / 3 कर्कन्धुः-बदरी / 4 सिकतामय-वालुकामयः। 5 स्वैरम् / 6 कटकायातं सैन्यागतम् / 7 साम्राज्यलक्ष्मी / 8 रश्मि -रज्जुः /