________________ घउत्थो महाबलभवो॥ सिलिम्हेहिं दुर्गछणा जइ जायइ तया देइंतग्गएहिं तेहिं किं न / एयंमि देहे अच्चतषीहणगकारिणो 'अयंढे सप्पा इव रोगा समुन्भवति / रूवमसासयमेवं, विज्जुल्लयाचंचलं च जए जी। संझाणुरागसरिसं, खणरमणिज्जं च तारुणं // 12 // जीअं जलबिंदुसमं, संपत्तीओ तरंगलोलाओ। सुमिणयसमं च पिम्म, जं जाणसु तं करिज्जासु // 13 // सरीरंतडिओ वि अप्पा सव्वया कामकोहाइतावेहिं ताबिज्जइ, परिणामकड्डफलदायगविसएस सुहं मन्नमाणो असुइमज्झहिअकीडगुन्च मणयंपि अहो !! न विरज्जइ, कामभोगाऽऽसत्तमणो अंधो कूवमिव पायग्गओ ठिअं मच्चुं न पासइ, विससंनिह-विसएमु गिद्धो अप्पा अप्पणो हिआय न पयट्टेइ धम्माइचऊसु, अणाइकालऽन्भासाओ पावसरूवअत्थकामेमु पयट्टेज्जा, न पुणो धम्ममोक्खेसुं / अपारे भवनलहिमि महारयणमिव पाणिगणाणं अईव दुल्लहं मणुअत्तणं, तंमि लद्धे वि पुण्णजोगी जिणीसरो देवो, मुसाहवों गुरवो, जिणंदपणीओ अ धम्मो पाविति, तओ परम पत्तेस पमाओ न काययो / जो उत्तं पाविअ दुल्लहलभ, बिज्जलयाचंचलं च मणुअत्तं / धम्ममि जो विसीयइ, सो काउरिसो न सप्पुरिसो // 14 // , तम्हा एयंमि महाबलकुमारंमि रज्जभारं समारोवित्ता अप्पणो समीहियं कुणेमो एवं विआरित्ता रज्जागहणहेयवे विणयसंपणं महाबलकुमारं बोल्लाविऊण रज्ज"दाणाय बोहित्था, सो अणिच्छंतो पिउआणाए रज्जभारं घेत्तुं अणुमण्णित्था / ....... महाबलो राया जाओ सयबलस्स य दिक्खा.. तओ सो सयबलनरिंदो सीहासणम्मि महाबलं उवविसावित्ता निहत्थेण तिलगमंगलं काही। तेण सो कुंद सोयरकंतिणा चंदणतिलएणं इंदुणा उदयगिरिव्व सोहीअ / तस्स अभिसेयसमए चंदुदए समुद्दो इव मंगलदुंदुही सबदिसाओ गज्जाविती वाइत्था / सबओ मंतिसामंतपमुहवरपुरिसेहिं समातूण बीओ सयवलनरिंदुच सो महाबलनरवई सविणयं पणमिओ। एवं सयबलमहीवई रज्जम्मि पुत्तं निवेसित्ता तओ दीणाणाहाईणं दाणे दाऊण नरवइकयमहसवपुव्वयं जुगप्पहाणगुणगणधारगाइरिआणं संनिगासे निक्खंतो / 1 अकाण्डे-असमये / 2 समीपे दीक्षां गृहीतवान् /