________________ पासपकयउसहजिणथुई। .तरुं पदक्खिणेइ, अह विहू 'नमो तित्थस्स' ति वयंतो पुव्वदिसाभिमुहो रायसो पंकयं पिव सीहासणं उवविसेइ / वंतरदेवा अण्णासु वि तीसुं दिसामुं परमेहिणो रयणसीहासणत्थिआई पडिरूवाइं विउविति / तओ साहु-साहुणी-वेमाणियदेवीओ पुन्वदुवारेण पविसिऊण जिणं पयाहिणिऊण य भत्तीए जिणीसरं तित्थं च नमेइरे, तत्थ पढमपायारम्मि पुव्वदाहिणदिसाए धम्मुज्जाणमहातरुणो सव्वसाहवो अच्छेइरे / ताणं च पिट्ठओ उड्ढत्थिा वेमाणियदेवीओ चिढेइरे, तासिं च पिट्ठओ तहच्चिय साहुणीओ चिट्ठन्ति / भवणवइ-जोइसिय-वंतराणं देवीओ दाहिणदुवारेण पविसित्ता पुवमिव कमेण 'नेरईदिसाए चिढेइरे, तह भवणेस-जोइसिय-वंतरदेवा पच्छिमदारेण पविसिकण पुचविहिणा जिणं तित्थं च नमंसिऊण वायव्वदिसाइ कमेण उवविसंति, तइया तत्थ वासवो समोसरियं नाहं विण्णाय विमाणबुंदेहिं गयणं ढक्कतो सिग्धं समागच्छेइ, समागच्छिऊण उत्तरदारेण पविसित्ता सामिणो पयाहिणतिगं काऊण नच्चा य भत्तिमंतो सक्को एवं थुणेइउसहजिणस्स थुई। "हे भयवं ! जोगिपुंगवेहिं सव्वप्पणा वि तुम्ह गुणा जाणिउं असक्कणिज्जा, थुणिउ जोग्गा तुव गुणा कत्थ ? निच्चपमायपरो थुणिरो अहं कत्थ ? तह वि नाह ! तुम्हकेरगुणे थुणिस्सं, दीहपहम्मि वच्चंतो खंजो हि किं केणावि निवारिज्जइ ? / . हे पहु ! भवदुहाऽऽयव-किलेसविवसाणं देहीणं छत्तच्छाहीभूयपायच्छाय ! अम्हे ता रक्खाहि / नाह ! सयं तुं कयत्थो वि केवलं लोगस्स परुवयारट्ठं विहरसि, किं दिवागरो अप्पणो कए पयासेइ ?, मज्झण्हकालाऽऽइच्चो विव पहु ! तुमम्मि तवंतम्मि देहीणं देहच्छाया विव सबओ कम्मं संकुचेइ / जे उ तुम सव्वया पासंति ते हि तिरिअंचा वि धण्णा, भवंतदंसणरहिया सग्गनिवासिणो वि देवा न धण्णा / तिजगवइ ! जाणं हिययचेइएसुं तुम एगो अहिदेवया सि, ते भविआ पक्किठेहितो पक्किट्ठा संति / हे नाह ! अच्चणिज्जपायाणं भगवंताणं समीवंमि एगं पत्थणं कुणेमि–गामाओ गामं पुराओ पुरं विहरंतो बि तुम कयाई मज्झ हिययं मा चयाहि" त्ति पहुं थुणिऊण सक्को पंचंगफरिसियभूमियलो पणमिऊण पुव्वुत्तरदिसाए अच्छेइ / तह य पहुणो समायारदाणत्थं तत्थ ठविआ अट्ठावयगिरिरक्खगा पुरिसा चक्कबहिस्स 'सामी एत्य समोसरिओ' त्ति कर्हिति / 1 अग्निकोणके / 2 भासते-उपविशन्ति / 3 नैऋतीदिशि / 4 स्तोता / 5 पागुः / 6 छत्र रछायीभूतपादच्छाय / /