________________ 132 सिरिउसहनाहचरिए कुणमाणेहिं उत्तमरहेहि, महीयले पसरंतेहिं अबीयपरक्कमेहि मणसमइयं दंसंतेहिं कोडिसंखपाइक्केहिं, आसवाराणुगामी जच्चमयंगओ इव चक्करयणाणुगामी चक्कवट्टी वच्चंतो वेयड्ढगिरिं पावेइ / नमि-विनमिचिज्जाहराणं विजओ-- तओ नमि-विणमि-विज्जाहरपइणो पइ पुढवीवई 'दंडमग्गणं मग्गणं पेसेइ / ते विज्जाहर-वर-वइणो तं च मग्गणं आलोइऊणं कोवाडोवसमाविट्ठा परुप्परं इअ वियारंति-इमस्स जंबूदीवदीवस्स एत्थ भरहखेत्तंमि अहुणा इमो भरहो पढमो चक्कवट्टी उप्पन्नो, अयं वसहकूडगिरिमि सयं चंदवि पिव नियं नामं लिहिऊण तओ वलिओ एत्थ समागओ, गयस्स आरोहगो इव अस्स वेयड्ढपव्वयस्स पासंमि कयट्ठाणो बाहुबल- . गविओ एसो अस्थि, तम्हा एसो जयाभिमाणी समाणो अम्हाहितो वि दंडं घेत्तुं इच्छंतो एयं पयर्ड सायगं अम्हाणमुवरि निक्खिवित्थ त्ति मण्णेमि एवं ते अन्नुन्नं वोत्तणं उहाय संगामकरणडं नियबलेहिं गिरिसिहरं ढक्कता नोसरंति / अह सोहम्मेसाणनाहाणं देवसेण्णाई पिव ताणं नमि-विणमीणं आणाए विज्जाहराऽणीगाई उवागच्छंति, ताणं उच्चएहि किलकिलारावेहिं वेयड्ढगिरी समंतओ हसेइ इव गज्जेइव्व फुट्टेइ विव विभाइ, विज्जाहरिंदसेवगा वेयड्ढस्स कंदरे इव सुवण्णमइयविसालदुंदुहिणो. बाएइरे, उत्तर-दक्षिणसेढीणं भूमि-गाम-नयराहिवा विचित्तरयणाभरणा रयणागर-सुया विव अक्खलंतगइणो गयणे गरुला इव नमि-विणमीहिं सद्धिं ताणं अवरा मुत्तीओ इव चलंति / केवि माणिक्कपहा-पहासियदिसिमुहे हिं विमाणेहि वेमाणियदेवेहिं असंलक्खणिज्जभेया वच्चेइरे, अण्णे सीअराऽऽसारवरिसीहिं पुक्खरावट्टमेहसरिसेहिं गजंतेहिं गंधसिंधुरेहिं गच्छंति, केइ इंदु-भाणुपमुहजोइसियाणं अच्छिण्णेहिं पिव सुवण्णरयणरइयरहेहिं चलेइरे, के वि गयगंमि वग्गुं वग्गंतेहिं वेगाऽइसयसालीहिं वाउकुमारेहिं पिच वाईहिं निग्गच्छेइरे, केई सत्थसमूहयाउलहत्था वजसंनाहधारिणो पवंगव्य पवमाणा पाइक्का जंति / अह ते नमिविणमिणो विज्जाहरसेणापरिवरिआ सण्णद्धा जुज्झिउं इच्छंता वेयड्ढगिरित्तो उत्तरिऊण भरहनरवई उक्गच्छेइरे / मणिमइयविमाणेहिं गयणं बहुसरमइयं पिव, पजलंतेहिं पहरणेहिं विज्जुमालामइयं पित्र, पयंडदुंदुहिसद्देहि मेहघोसमयमिव कुणंतं विज्जाहरसेण्णं आगासंमि भरहो पासेइ / तओ 'अरे दंडैत्थि ! अम्हेहितो तुम दंडं घेत्तुं इच्छसि !' त्ति वयंता विज्जुम्मत्ता ते दुणि भरहनरिंदं संगामाय आहवंति / अह सो भरहनरिंदो 1 दंडमार्गणम्-दंडयाचकम् / 2 शीकरः=जलकणः / 3 आच्छिन्नैः बलात्कारगृहीतैः / 4 वल्गु= सुन्दरम् / 5 वाजिभिः तुरंगैः। 6 दण्डार्थिन् /