________________ भरहस्स दिसिजत्ता। लीलाए गयंदो इव वच्चमाणो भूवई चुल्लहिमवंतगिरिणो दाहिणिल्लं नियंबभागं पावेइ, नरिंदो भुज-तगर-देवदारु-वणाउलंमि तंमि ठाणंमि महिंदो पंडगवणंमि विव सिबिरं निहेइ, तत्थ य उसहनंदणो चुल्लहिमवंतगिरिकुमारं उद्दिसिऊण अट्ठमं तवं कुणेइ, 'कज्जसिद्धीए तवो हि पढमं हवइ मंगलं,' तओ य अट्ठमभत्तं ते पच्चूसकाले आइच्चो इव महातेयंसी नरिंदो रहारूढो सिबिर-समुद्दाओ निगच्छेइ, महीबईणं पढमो सो वेगेण गंतूण हिमवंतगिरि रहग्गभागेण तिक्खुत्तो ताडेइ, अह वेइसाह-टाणत्थिओ भूनाहो हिमवंतगिरिकुमारस्सोवरि नियनामंकियं सरं विसज्जेइ / हिमवंतगिरिकुमारदेवविजओ, उसहकुडम्मि नामलिहणं सो बाणो विहंगुन्य गयणेण बावत्तरि जोयणाई गंतूण हिमवंतगिरिकुमारस्स पुरओ पडेइ / सो देवो गओ अंकुसं पिव तं सरं पेक्खिऊण तक्कालं कोवेण लोहियाइयलोयणो जाओ, स करेण तं सरं घेत्तूणं तत्थ य नामक्खराई दट्टणं पण्णगर्दसणाओ दीवो विव समं पावेइ, तओस पहाणपुरिसेणव्य रण्णो तेण इसुणा सह उवायणाई गहिऊण भरहनरवई अभिगच्छेइ / अह सो अंतरिक्ख ट्ठिओ जय जयत्ति वोत्तूणं पढम भरहनरिंदस्स तं कंडं कंडगारो इव समप्पेइ, तओ सो कप्पतरुपुप्फमालं गोसीसचंदणं सब्बोसहीओ तह य सव्वओ सारं पोम्मदहनलं च भरहरायस्स देइ, पुणो सो पाहुडमिसेण दंडंमि कडगे बाहुरक्खे देवदूसबसणाई च पयच्छेइ, तओ हे सामि ! उत्तरदिसापज्जंते तुम्ह भिच्चो विव अहं चिट्ठिस्सं ति वोत्तूण विरमंतो सो रण्णा सकारिऊणं 'विसज्जिओ नियट्ठाणं गच्छेइ / भरहनरिंदो तस्स गिरिणो सिहर पिव सत्तणं मणोरहं पिव रहं पच्छा वालेइ, तो उसहसामिनंदणो उसहकूडगिरि गंतूण रहसीसेण तिक्खुत्तो तं गिरिं गयंदो दंतेणेव पहरेइ, तत्थ पुढवीवई रहं ठविऊणं हत्थेण कागिणीरयणं गिण्हेइ, तस्स गिरिस्स पुवकेंडगम्मि कागिणीरयणेण 'इमीए ओसप्पिणीए तइयार-पज्जतंमि अहं भरहो चक्कवट्टी अम्हि' त्ति वण्णे लिहेइ, तओ निअघिऊण सयायारो सो नियं खंधावारं आगच्छेइ, अट्ठमतवस्स य पारणं कुणेइ, तो नरीसरो चुल्लहिमवंतगिरिकुमारदेवस्स चक्कवट्टिसंपयाणुरूवं अट्ठाहियामहूसवं कुणेइ / गंगासिंधुमहानईणं अंतरालमहीयले अमायंतेहिं पिव गयणंमि 'उप्पवमाणेहिं तुरंगमेहिं, सइण्णभारपरिकिलंताऽवणिं सिंचिउकामेहि पिव मयजलपवाहं झरंतेहिं गंधसिंधुरेहि, उद्दामनेमिरेहाहिं पुढवि सीमंतेहिं अलंकियमिव 1 वैशाखम् संग्रामकाले संस्थान विशेषः / 2 लोहितायितः रक्तलोचनः / 3 सर्पदर्शनाद् दीपो निर्वाणमेति-इति लोकमान्यता / 4 काण्डकार इव / 5 कटकं-गिरिमध्यभागः। 6 उत्प्लवमानैः /