________________ सिरिउसहनाहजम्ममहसवो // जम्ममहसवसमायरणत्थं सको इव नंदीसरदीवम्मि विमाणं संहरिऊण चमरिंदो मेरुसिहरं समागओ। एवं बलिंचंचानयरीए "बलिंदो असुरेसरो महादुमेण सेणावइणा महोहसरं घंट वाएइ, सो वि सहिसहस्ससामाणियदेवेहि, चउग्गुणेहिं च आयरक्खगदेवेहि तायत्तिसगाइदेवगणेहिं च परियरिओ चमरो विव मंदरायलमागओ / एवं "धरणनागिंदो पत्तिसेणावइणा भद्दसेणेण मेहसराघंटावायणेण पडिबोहिएहिं छसहस्स सामाणियदेवेहिं चउगुणेहिं आयरक्खगदेवेहिं छहि महिसीहिं अन्नेहिंपि नागकुमारदेवेहिं परिवुडो पणवीसजोयणसहस्सवित्थरं सद्धदुजोयणसयतुंगं इंदज्झयविराइयं विमाणरयणमारोहित्ता भयवंतदसणसुगो खणेण मंदरायलसिहरमागओ। "भूयाणंदो वि नागिंदो पायत्ताणियवइदक्खेण मेहसराघंटाए पताडणेण पबोहिएहिं सामाणियदेवबुंदेहिं परिवुडो आभियोगियदेवविउब्बियविमाणवरमारोहिउआण जगत्तयनाहपवि. त्तियं सुरगिरिंदं समागो / एवं विज्जुकुमाराणं "हरी "हरिसहो दोणि इंदा, सुवण्णकुमाराणं "वेणुदेवो "वेणुदारी, अग्गिकुमाराणं "अग्गिसिहअँग्गिमाणवा, वाउकुमाराणं "वेलंव-पैंजणा, थणियकुमाराणं सुघोस-महाघोसा, उदहिकुमाराणं "जलकंत"जलप्पहा, दीवकुमाराणं "पुण्ण-"विसिट्ठा, दिसिकुमाराणं "अमिय अमियवाहणा दोण्णि पुरंदरा / एवं वंतरेसु पिसायवासवा "काल-"महाकाला, भूयपुरंदरा सुरूव"पडिरूवा, जक्खरायइंदा पुण्णभद"माणिभद्दा, रक्खसाणं इंदा "भाम महाभीमा, किंनराण महीसरा किंनर किंपुरिसा, किंपुरिसिंदा"सप्पुरिस महापुरिसा, महोरगपुरंदरा "अइकाय"महाकाया, गंधवाणं इंदा "गीयरइ"गीयजसा, एए सोलस वंतरिंदा / तह अणपन्नियपणपन्नियाइवाणवंतरअट्ठनिकायाणं पि सोलस इंदा उवागया / ते य इमे-'अणपन्नियाणं "सन्निहिय समाणगा दोण्णि इंदा, पणपन्नियाण महीसरा “धाया विधाया य, इसिवाइयाणं "इसि-"इसिपालगा, भूयवाइयाणं "ईसरो "महेसरो य, कंदियाणं वासवा "सुवच्छो "विसालगो य, महाकंदियाणं इंदा "हास“हासरइणो,कोहंडाण- सेय महासेयपुदरंरा, पावगाणं वासवा "पवगो "पवगपई अ। जोइसियाणं असंखेज्जा "चंद"आइच्चा इंदा मेरुसिहरे पढमजिणस्स पुरओ समागया, इअ मंदरगिरिवरमुद्भम्मि जिगजम्मणमहूसवकरणहं इंदाणं चउसट्ठी उवागच्छंति / अच्चुयकप्पाइंदकयाभिसेगमहूसवो-- ___ अह अच्चुयवासवो आभियोगियदेवे जिणजम्मणाभिसेगोवगरणाई आणेअह त्ति आदिसेइ / पहिट्ठचित्ता ते देवा उत्तरपुरच्छिमदिसाए किंचि अवकम्मिऊण खणेणं वेउ 15 हरिकान्तो हरिस्सहः वृहत्सं। 17 वेणुदाली / 19 अग्निशिखः / 23 घोष इति बृहत्सं० 27 / पूर्णविशिष्टौ, पुण्य-वशिष्ठो-बृहत्सं। 29 अमित अमितगति-वृहत्सं / 1 अणपणिकानाम् अप्रज्ञप्तीनाम् / 2 पणपर्णिकानाम्-पञ्चप्रज्ञप्तीनाम् /