________________ सिरिउसहनाहचरिए देवे, पिट्ठगा य देवा पुरओ गच्छंते देवे पसंसेईरे, अग्गेयणा केइ अमरा पहुणो अच्चभुयख्वं दलै पिट्ठवट्टीणि नेत्ताई इच्छंति। पक्खगामिणो केइ अमरा पहुंदटुं अतित्ता समाणा थंभियाई इव नयणाई अन्नओ नेउं न पारिति, एवं पहुमुहदंसणंसुगदेवदेवीगणपरिवरिओ परमेणं पमोएणं दिव्यगईए गयणमग्गेण गच्छंतो देविंदो कमेण मेरुमहीधरं संपत्तो / तत्थ पंडगवणम्मि चूलिगाए दाहिणदिसाए नीहारहारधवलाए अइपंडु बलसिलाए मणिरयणकिरणजलक्खालियतवणीयमइय-सिहासणम्मि उच्छंगठवियजिणणाहो हरिसवसवियसियनयणजुगो पुवाभिमुहो सक्को उवविसइ / ईसाणकप्पाइइंदाणं मेरुसिहरे समागमणं एत्थतरम्मि महायोसाघंटानायपडिबोहियअट्ठावीसविमाणलक्खवासिदेवेहिं परि-. वरिओ मूलधरो वसह पाहणो पुप्फगनामाभियोगियदेवकयपुप्फगविमाणेण ईसाणकप्पाहिवई ईदो ईसाणकप्पस्स दाहिणओ तिरियमग्गेण निगंतूण नंदीसरदीवे उत्तरपुरत्थिमिल्ले रइकरपव्वए आगंतूण सोहम्मिंदो इव विमाणं पडिसंहरित्ता सुमेरुसिहरम्मि सिग्धं जिणीसरपासम्मि उवागच्छेइ / एवं दुवालसविमाणलक्खवासिसुरगणसंजुओ संगकुमारदेविंदो सुमणोविमाणेण, अट्ठलक्खविमाणत्थिअदेवेहिं परियरिओ महिंदों सिरिवच्छविमाणेग, चउलक्खविमाणवासिअमरेहिं परिवुडो वहिदो नंदावत्तविमाणेण, पण्णाससहस्सविमाणवासिदेवेहिं जुओ लंतर्गदेविंदो कामगवविमाणेण, चत्तालोससहस्साणं विमाणाणं अमरगणेहिं परिवरिओ सुक्किंदो पीइगमविमाणेण, छसहस्सविमाणवासिदेवेहिं सह 'सहस्सारिंदो मणोरमविमाणेण, चउसयविमाणहिअमुरगणेहिं संजुत्तो आणय-पाणयवासवो विमलेण विमाणेण, तिसयविमाणाहिवई "आरण-अच्चुयदेवराओ य सव्वओभदविमाणेण मेरुगिरिवरम्भि जिणपायपासंमि उवागया / तया रयणपहापुढवीए अभंतरनिवासिभवण-वंतरदेविंदाणमवि तहेव आसणाई पि कंपिंसु, तत्थ असुरिंदस्स चमरचंचारायधाणीए मुहम्माए सहाए. चमराभिहसीहासणंमि निसण्णो असुरेसो "चमरिंदो वि ओहिणाणेण जिणजम्मं नच्चा देवाणं जाणणत्थं दुमेण अणीयाहिवइणा ओहसरं घंटे वायावेइ, एसो विचउसद्विसहस्ससामाणियदेवेहिं तेत्तीस-तायत्तीसग-देवेहिं पंचहिं अग्गमहिसीहिं तीहिःपरिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीयाहिवईहिं, पइदिसं अप्परक्खगाणं चउसद्विसहस्सेहिं परमरिद्धिमंतेहिं देवेहि अवरेहिं .असुरकुमारेहिं च परिवरिओ पण्णाससहस्सजोयणवित्थडं पंचजोयणसयउच्चं महज्झयविलियं आभियोगियदेवविउव्वियं विमाणं समारोहिऊण जिण 1 शक्नुवन्ति / 2 उत्सुक०-उत्कण्ठितः /