________________ 56 सिरिउसहनाहचरिए बियसमुग्धाएणं उत्तमपोगगलाई आकड्ढिऊण अहोत्तरसहस्सं सुवण्णकलसाणं, अठोत्तरसहस्सं रुप्पकलसाणं, अट्टोत्तरसहस्सं रयणकलसाणं, एवं सुवण्णरुप्पकलसाणं सुवण्णरयणकलसाणं रुप्परयणकलसाणं सुवण्णरूप्परयणकलसाणं भोमेयगाणं कलसाणं आहोत्तरसहस्सं विउव्विति ।तह य भिंगार-दप्पण-रयणकरंडग-'सुपइटग-थालग-पत्तिगा-पुप्फचंगेरियाइ-पूओवगरणाई कलसाणमिव सुपण्णाइमयाइं पत्तेगं अठुत्तरसहस्सं विउविरे। ते अभियोगियदेवाते कलसे घेत्तूण खीसरमुद्दे गच्छंति, तस्स जलं पुंडरीग-उप्पल-कोकणयाई च पोम्मविसेसाई, पुक्खरसमुद्दे उदगं पुक्खराइं च, भरहेरवयाईणं मागहाइतित्थेसु जलं मट्टियं च, गंगासिंधुपमुहवरनईणं सलिलाई, खुड्डगहिमवंतपब्वयस्स सिद्धत्थ-पुप्फ-वरगंधे सव्वोसहीओ य पउमद्दहस्स जलं विमलाइं च सुगंधाई पंकयाई गिण्हेइरे, एवं सव्ववासहरवेयड्ढ-चक्खार-पव्वएसु देव-उत्तरकुरूमुं अंतरनईसु भदसाल--नंदण-सोमणस- . पंडगवणेमुय जलाइं पंकयाइं गोसीस-चंदण-कुसुमो-सहि-फलाइं च गिडंति, तओ ते गंधगारा इव एगत्थ गंधदव्वं जलाइं च मेलिऊण सिग्य मंदरायलसिहरम्मि समागच्छति / ते विणयपणया ताई गंधदव्वाई खीरोयाइसलिलपडिपुण्णपुण्णकलसे य अच्चुय-मुराहिवइणो समप्पिति / अह सो अच्चुयदेविंदो अभिसेयसव्वसामगि दट्ठण जायहरिसो आसणाओ उद्वित्ता दसहि सामाणियसहस्सेहि, चत्तालीसाए आयरक्खदेवसहस्सेहि, तेत्तीसाए तायत्तीसेहिं, तीहिं परिसाहि, चउहिं लोगपालेहिं, सत्तहिं महाणीएहि, सत्तहिं अणियवईहिं सबओ संपरिवुडो तेहिं विमलतित्थुप्पण्णखीर-नीरपरिपुण्णेहिं विमलकमलपिहाणेहिं गोसीसचंदणपमुहपहाणवत्थुजुत्तेहिं सव्वोसहिरससहिएहिं बहुसहस्ससंखेहिं महप्पमाणेहिं विउविएहिं साभाविएहिं च कलसेहिं परमेण पमोएण भगवओ भुवणिक्कबंधवस्स पढमतित्थयरस्स जम्माभिसेगमहसवं काउं समुवडिओ। तत्तो असीमभत्तिभरो कय उत्तरासंगो अच्चुयदेविंदो विकसियपारिजायाइपुप्फंजलि गिण्हेइ, गिहिऊण सुगंधिणा बहुलधूवधूमेण तं कुसुमंजलिं वासिऊण तिलोहनाहस्स पुरओ मोएइ / अह अच्चुयदेविंदो सामाणियदेवेहि सह अठुत्तरसहस्सं कलसे घेत्तूण नियमत्थयमिव ते मणयं नमावितो तिहुवणनिकारणबंधवस्स पढमतित्थयरस्स जम्माभिसेयं कुणई, तया समकालं सयलकलसेहिंतो सारयससिमऊहजालं पिव गयणसुरसरियाजलपडलं व तुसारहारधवलं खीरोयहिजलं जिणोवरि निवडियं, एवं च पवट्टमाणे . जिणाभिसेए सुरेहिं चउन्विहआउज्जाई ताडिज्जति / जहा सिरिमहावीरचरिए-- , 'सुप्रतिष्ठक०-पात्रविशेषः / 2 'पात्रिका / 3 सिद्धार्थ -सर्षपः /