________________ सिरिउसहनाहजिणजम्मूसबो दंदुही-पडह-भंभा-हुडुक्काउलं, वेणु-वीणारबुम्मिस्सहयमद्दलं / झल्लरी-करड-कंसाल-रव-बंधुरं, घोरगंभीरभेरी निनायुद्धरं // 1 // काहलारवसंबद्धखरमुहिसरं, पूरियाऽसंख-संखुत्थरवनिम्भरं / पलयकालेव गज्जतघणवंदयं, ताडियं सुरेहिं चाउन्विहाउजयं // 2 // केवि सुरा चउन्बिहाई आउज्जाइं वायंति, केवि देवा गंधवसमिलिय भसलोहसुमणोहर-मंदार-पुप्फाइं मुंचंति, केवि मल्ला इव कमदहरं सज्जंति, अबरे सुहकंठरवसुंदरं गायंति, केवि उत्तालतालाउलं रासयं कुणंति, एवं केवि देवा हरिसपगरिसवसेणं करनच्चियं, केवि मयविहलं गयगज्जियं, केवि सुइबंधुरं हयहेसियं,केवि गलददूरं कुणंति, अन्ने मुट्ठीहिं धरणीयलं पहरंति, केवि कंठीरवनायं कुवंति, केवि तक्खणेण तियसा इंदस्स अतियं कलसे उवर्णिति / इअ निहणियविग्घेण सुरवइसंघेण सव्वायरेण भवभयभंजणे पढमजिणवरमज्जणे किज्जमाणे मारिसेण मंदबुद्धिणा किं वणिज्जइ / जिणाभिसेगे य वट्टमाणे परमहरिसभरपुलइयसरीरा सव्वेवि सुरिंदा धूवकड्डच्छय-सेयचामर-विसालछत्त-सुहपुप्फ-वरगंधहत्था पुरओ चिट्ठति / अच्चुयसुरेसरे जिणं ण्ह विऊण विरए पाणयपमुहा बासट्टी वि देविंदा नियनियपरिवारपरियरिया महाविभूइए सोहम्माहिवई मोत्तूण कमेण पढमजिणं अभिसिंचंति, अंगरागं अच्चणं च कुणंति / तयणंतरं च ईसाणदेविंदो सोहम्मपुरंदरुव्व नियरूवं पंचहा विउव्वित्ता एगेण रूवेण भयवंतं उच्छंगे धरंतो सिंहासणे निसीयइ, बीएण सेयच्छत्तं धरेइ, दोहिं च उभयपासेसुं वरचामरेहिं जिणीसरं वीएइ, एकेण य पुरओ हत्थम्मि मूलं उल्लालितो पुरओ चिट्टइ। सोहम्मकप्पिदकयाभिसेगमहसवोअह सोहम्माहिवई वि तित्थयरस्स चउदिसिं चत्तारि धवलवसहे संखदलुज्जले रमणिज्जसरीरे विउव्वर, तेसिं च असिंगग्गेहिंतो अट्ठ खीरोयसलिलधाराओ उड्ढं गयणंगणगामिणीओ पुणो अहोनिवडणेण एगीभूयाओ काऊण जिणुत्तमंगे खिवेइ, अन्नेहिं च बहुएहिं खीरोयकलससहस्सेहिं अभिसिंचइ, एवं कमेण निव्वत्तिए मज्जणमहूसवे परमपमोयभरपुलइयंगो सोहम्मसुरनाहो सुकुमालगंधकासाईए जिणदेहं लूहिऊण गोसीसचंदणुम्मीस-(सिणेणं अंगं आलिंपइ, सियसुरहिकुसुमेहिं पूयावित्थरं विरएइ / अह सक्को , करटः-वाद्यविशेषः / 2 'भ्रमरौघ० / 3 क्रमदर्दरम्-पादप्रहारम् / 1 सिंहनादम् / 5 गन्धकाषायिकया-सुगंधिकषायरंगना वस्त्रवडे। 6 °घुसणेन-केशर /