________________ 138 सिरिउसहनाहचरिए गयणं पिव परिसोहंतो, चामरदुगच्छलाओ नियदेहं संखिविय भत्तीए य उवेच्च समयं गंगा-सिंधूहिं सेविज्जमाणो, फेलिहगिरिसिलासारसुहुमरयकणनिम्मिएहि पिव सेय-निम्मल सह-मसिण-घण-वसणेहिं सोहंतो, रयणप्पहापुढवीए नेहेण समप्पियनियसारभूयविचित्तरयणालंकारेहिं विव सव्वंगेसुं समलंकरिज्जमाणो, फणामणिधरेहिं नागकुमारेहिं नागराओ इव आवद्धमणि-माणिक्कमउडेहिं निवगणेहिं परिवारिओ, गंधव्वेहिं इंदुव्व पमोयभरभरियवेयालियवंदेहिं किट्टिज्जमाणऽभुयगुणो, मंगलिय-तुरिय-निग्योस-पडिसद्दमिसेण गयण-पुढवीहिं पि भिसं कयमंगलियझुणी, तेयसा सक्कसरिसो परकमस्स भंडागारं पिव नरवई जत्तेण कुंजरं किंचि चोयंतो पयलेइ / तया गयणंगणाओ ओइण्णमित्र भूमिमज्झाओ य उट्ठियं पिव दीहकालाओ समागयं नरिंदं दट्टुं अणेगगामाहितो जणवग्गो समागच्छेइ, रण्णो सबला सा सेणा तत्थ. य दटुं समागओ मिलिओ सव्वलोगो तइया एगर्हि समग्गो वि मच्चलोगो पिंडीभूओव्व भायइ / ' तया अणीगाणं समागयलोगाणं च निरंतराऽवट्ठाणेण मुत्तो तिलकणो वि हि महीयलंमि न पडेइ / वेयालिएहिं पिव हरिसुत्तालेहि केहिं पि लोएहिं थुणिज्जमाणो, चंचलचामरेहिं पिव वत्थंचलेहि केहिं पि वीइज्जमाणो, केहिं चि असुमंतो इव भालकयंजलीहि वंदिज्जमाणो, आरामिएहिं विव केहिं चि अप्पिज्जमाणफलपुप्फो, केहि पि सकुलदेवया इव पणमंसिज्जमाणो, गोत्तवुड्ढाजणेहिं पिव केहिंचि दिज्जमाणासीवाओ सो पुढवीवई भरहनरीसरो नाभिनंदणो समोसरणं विव पुव्वदुवारेण चउदुवारं विणीयानयरिं पुव्वद्दारेण पविसेइ, तोहे लग्गघडियातुरियनादा इव जुगवं पत्तेग पि मंचेसु संगीयाणि हुंति, पुरओ गच्छमाणे भूवाले रायपहाऽऽवणसंठियपमुइयपुरललणाओ दिट्टीओ इव लाए खिवंति, पउरजणपक्खित्तकुसुममालाहिं समंतओं पिहिओ भरहनरवइणो कुंजरो पुप्फरहमइओ संजाओ, पुणो सो नरिंदो उक्कंठियलोगाणं अमंदुक्कंठाए रायपहंमि सणियं सणियं वच्चइ, नयरजणा वि गइंदभयं अगगंता भरहनरिंदस्स पासंमि उवेच्च रणो फलाईणि समप्पिति 'बलवंतो खलु पमोमो'। निवो कुंजरकुंभ-थलमझंमि अंकुसेण तालितो मंचाणं मंचाणं अब्भंतरंमि मयंगयं थिरीकुणेइ, तया उभयपासेसुं मंचाणं पुरो संठिआओ पवरपुरललणाओ जुगवं चक्कवटिणो कप्पुरेण आरत्तियं कुणंति, तया भूवई दोसुं पासेसुं भमंत-जलंतारत्तिओ उभयपासथिआऽऽइच्च-मयंक मेरुगिरिसिरिं धरेइ / अक्खएहिं पिव मोत्तिएहि पुण्ण-पत्ताई उक्खिविऊण आवणऽग्गम्मि संठिर वाणिए दिट्ठीए सो आलिंगेइ इव, मग्गासण्णपासाएमुं दुवारठिअकुलंगणाणं 1 अष्टापदपर्वतः / 2 वीज्यमानः / 3 अंशुमान्-आदित्यः / 4 तदा-तस्मिन् समये / 5 भृष्टतण्डुलान् / 6 उपेत्य / 7 वाणिजान् /