________________ सिरिउसहनाहचरिए मईओ वावीओ, इमे कीलणगगिरिणो रयणकंचणसिहरा, सच्छजलाओ एआओ कीलानईओ, इमाणि कोलोज्जागाणि निचतुष्कालागि, एयं सहाघरं सुवण्णमाणिकनिम्मिश्र, एयाई सम्बाई तव चित्ताई हरिस्संति / एआओ चामराऽऽ'यंसंतालिअंटहत्थाओ वार जुवईओ तुम सइ सेविस्संति / अयं गंधवग्गो चउबिहाऽऽउज्जवायणचउरो तव पुरओ संगीयी सज्जो संचिहइ / तो सो ओहिनाणेण पुवं जम्मं सुमरेइ-सयंबुद्धण मंतिणा धम्ममितेग निदिधम्म विवोहिओ सो हं विज्जाहरपई, तया पानं पडिवण्णो तयच्चि अगसगं कासी, तो संजमाराहणफलं मए इमं पत्तं। 'अहो धम्मस्स वइभवं' ति सुमरिऊण सयणिज्जाभी उट्ठाय सिंघासणं अलंकरेइ // ललियंगदेवस्त जिणपडिमा-दाढापूअणं-- तओ देवेहिं रज्जाभिसेएण अहिसित्तो चामरेहिं च वीइओ गंधव्वेहि अहिगीओ सो समुत्थाय भत्तिपुण्णमाणसो सासयजिणचेइए गंतूण जिणपडिमाओ समच्चेइ, देवेहि गीयमंगले किज्जमाणे विविहथोत्तेहिं जिणाहीसं थुणेइ, तो नाणदीवगाई पोत्थयाई वाएइ, तो माणवथंभट्ठिआओ जिणीसराणं दाढाओ पूएइ। तस्स सयंपहा महादेवी-- अह पुण्णेंदुसरिसदिव्वाऽऽयवत्तेण रेहिरो स लीलाघरं गभो, तत्थ सहस्ससो अच्छरागणेहिं परिओ परिवरिअं सयंपहं नाम देवि पासेइ / नेहाइसयजुत्ताए कयन्भुटाणाए तीए सह जोवणवयउइअविविहविसयभोगे भुंजतो निरन्तरनेहो बहुकालं गमेइ / आउस्स कम्मस्स खगभंगुरतणेण सा सयपहादेवी तरुत्तो दलमिव सग्गाओ चुभा / तओ कुलिसेग ताडिओ इ स ललियंगदेवो पियाचवणदुक्खेण मुच्छं गो। पुगो लद्ध चेयणो पडिसदेहिं सिरिपहविमाणं विलावंतो वारंवारं विलविउं लग्गो, उववणे वावीए कीलासेले नन्दणवणे अ कत्थ वि पीई न पावेइ, हा पिए ! हा पिए ! कत्थ तुमं असि, कत्थ तुमं असि, एवं विलयंतो एसो जगं सयंपहामइअं पासंतो सव्वओ भमिउं लग्गो / सयंबुद्धो ईसाणकप्पे ढधम्मो देवो जाओ इओ अ सो सयंबुद्धो मंती सामिमरणुप्पण्णवेरग्गमावण्णो सिरिसिद्धा.. यरिअसमीवम्मि गहिअदिक्खो सुदीहकालं संजमं पालित्ताणं ईसाणकप्पे दिढधम्मो नाम 1 आदर्शतालवृन्त-हस्ताः / 2 राजमानः /