________________ पंचमो लियंगदेवभवो // क्खाणं समायरेइ / तओ निरंतरं समाहिपेऊसदहमग्गो भोज्जाई मुंजन्तो इव पेज्जाई पिवंतो इब स अक्खीणदेडतेओ महासत्तसिरोमणी मणयं पि गिलाणं न पत्तो, एवं सुसमाहिओ.पंचपरमिटिनमुक्कारं सुमरंतो बावीसदिणाई अणसणं काऊणं ईसाणदेवलोगे सिरिप्पहविमाणे सयणिज्जसंपुडम्मि वारिघरगम्भे विज्जुपुंजो इव समुप्पन्नो। ___ चउत्थो महाबलभवो समत्तो / .. पंचमो ललियंगदेवभवोललियंगदेवो तस्स य समिद्धी दिव्यागिई सुसंठाणो, सत्तधाउज्झिअंगओ / सिरीससुउमालंगो, कंतिकंतदिगंतरी॥२७॥ वज्जकाओ महोसाहो, पुण्णलक्खगलक्खिओ। कामश्वो ओहिनाणी, सव्वविनाणपारगो // 28 // अणिमाइगुणोवेओ निदोसो अचिंतणिज्जवेभवो सो ललियंगुत्ति जहढनामेण पसिद्धो जाओ, जेण पाएसु रयणकडगा, कडीतडम्मि कडिसुत्तं, हत्थेसु कंकणजुगलं, भुएसुं अंगयजुम्नं. वच्छम्मि हारलट्ठी, कंठे गेवेज्जयं, मुद्धाणमि माला किरिडो अ इच्चाइभूसगबुंदं दिव्वाई च वसणाई तस्स सव्वंगभूसणं जोवणेण सह जायइ / मंगलपाडगा 'जय जय जगदागंदो' त्ति पढिडं लग्गा / अह सो मुत्त-उडिओ इव सचओ पासंतो चिंतेइ-'किं इंदयालं ? किं सिविणो ? किं माया ? किमिव एरिसं ?, किं एवं गीयनिचाई मं उदिसिऊग पयट्टइ, अयं लोगो विणीओ मम नाहाय किं चिदुइ ? इमं सिरिमंतं रम्मं कल्लाणसयणं केग कम्मेण अहं पावित्था' इअ वियारतं तं सुकोमलाए गिराए कयंजली पडिहारो विष्णवेइ-हे नाह ! अम्हे अज्ज धण्णा कयपुण्णा य, जेण तुमए सामिणा सणाहा जाया, पेऊससरिसदिट्ठीए विणमिरेसु अम्हासु पसायं कुणाहि, हे सामि ! ईसाणकप्पो एसो जहासंकप्पिअ-पयायगो अणप्प-अक्खीण-सिरिओ सया सुहनिहाणं सिआ, एयंमि देवलोगे तुमए पउरपुण्णेण उवज्जिङ सिरिप्पहं इमं विमाणं साई अहुणा अलंकुणेसि / अमी तुम्हाणं सहामंडणं सामाणिआ सुरा, एए तायत्तीसगा देश गुरुपयठाणभूमा, एए अमरा पारिसज्जा लीलाविलासगोहीसु विणोअदाइणो, एए देवा संवम्मिा विविहसत्थधारिणो सामिरक्खामहादक्खा अप्परक्खगा, अमी लोगपाला पुररक्खाहिकारिणो, एए सेणावइणो अणीगधुरंधरा, इमे पइण्णगसुरा पउरजाणपयसरिसा, सव्वे एए सुरा मत्थयम्मि तुव आणं परिसंति, एए मगप्पसायजगगा रयणनिम्मिा पासाया, एआओ सोवण्णकमलागराओ रयण