________________ सिरिउसहनाहचरिप पविसंतो निअपुत्तो मणिमाली पुव्वजम्मजाइसरणाओ अयं मे पुत्तुत्ति उवलक्खिओ, पसंतागिई दंसिंतो सो अयगरो ससिणेहो मुत्तिमंतो पुन्बजम्मनिअबंधू इव को वि एसो ति मणिमालिणा जाणिओ। तओ मणिमालिनरिंदो कासइ ओहिनाणसंपन्नमहामुणिवरस्स समीवाओ तं नियं पियरं नच्चा, तस्स पुरओ उवविसित्ताणं जिणिदभासि धम्म कहित्था / तओ सो अयगरो अरिहंतधम्म पाविता अणसणं च अंगिकिच्च सुहज्झाणपरो मरिऊण देवलोग गओ / पुत्तनेहेण सग्गाओ आगंतूण स देवो दिव्यमुत्ताहलमंडिअं हारं अप्पित्था, सो हारो अज्जावि तुज्झ हियए अस्थि / हरिचंदनरिंदवंसम्मि तुमं सुबुद्धिमंतिस्स य वंसम्मि अहं जाओ, तओ कमागयनेहभावाओ धम्मे तुमं पट्टिज्जसि / जं तु अयंडे विण्णत्ती किज्जए तत्थ कारणं मुणिज्जउ / सयंबुद्धस्स असमए उवएसस्स कारण ___जं अज्ज नंदणवणम्मि जगभावपयासगे महामोहतमच्छेदगे एगत्थ मिलिए निसागरदिवागरे इव दुवे चारणसमणमुणिणो पासित्था। नाणातिसयसोहिल्ला भव्दजीवाणं देसणं कुणंता ते दुण्णि मुणिवरा समए तुम्हकेराउसपमाणं मए पुट्ठा। तेहिं तुम्हाणं मासमेतं आउं निवेइअं, एएण कारणेण धम्माय अज्ज महाराय ! तुवरेमि। महाबलनरिंदो अप्पं नियाउसं सोच्चा वएइ-सयंबुद्ध ! बुद्धिनिहाणं ! तुम चिय मम एगो वंधू असि, जं तु मम कज्जढं एवं तम्मेसि / विसयपसत्तं मोहनिदाए निदालुं मं सासेहि, किं आराहेमि ? / मए अप्पम्मि आउसम्मि अहुणा कियंतो धम्मो साहणिज्जो, 'केरिसं कूवखगणं सज्जो लग्गे पलीवणे' / सयंबुद्धो एवं कहेइ-मा विसीअसु, धीरिमं धरेसु, परलोगिक्कमित्तं जइधम्म अंगीकुणसु / एगदिवसं पि जीवो, पव्वज्जमुवागओ अणण्णमणो। जइवि न पावइ मोक्खं, अवस्सं वेमाणिओ होइ // 26 // .. महाबलनरिंदस्स दिक्खा अणसणं च 'आम'ति वोत्तूर्ण नियरज्जे नियपुत्तं ठविऊण महाबलनरिंदो दीणाणाहजणाणं तारिसं दाणं दासी, जहा न को वि धणरहिओ आसी। अवरो इंदो इव स सव्वचेइएसु विचित्तवत्थ-माणिक्कसुवण्णकुसुमेहिं पूध अवाहिआमइसवपुव्वं अकासी, तो सयणं परिवारं च खमिऊण आयरिअपायकमले मुक्खसिरिसहिं पव्वज्जं गिण्हेइ, विसुद्धोए पत्रमाणमणो सो सन्चसावज्जजोगविरईए समं चिय चउन्विहाहारं पच्च