________________ तइओ उद्देसो उसहपहुणा भरहस्स रज्जदाणं अह नाभिनंदणो पह समंतओ भरहं बाहुबलिपमुहतणए इयरे वि सामंताइणो य आहवेइ / पहू भरहं भासेइ-'हे वच्छ ! तुं इमं रज्जं गिण्हसु, अम्हे संजमसामज्जं अहुणा गिहिस्सामो' एवं पहुणो वयणं सोचा तेण वयसा खणं हिमुहो ठाऊण कयंजली भरहो नमिऊण सगग्गरं एवं वएइ-हे नाह ! भवंताणं पायपउमपीढपुरओ लोटुंतस्स मम जहा मुहं होइ, न तहा रयणसिंहासणम्मि समासीणस्स / हे विहु ! तुम्हाणं अग्गो पाएहिं धावंतस्स मम जं सुहं होज्जा, न तं सलीलहत्थिखंधाधिरूढस्स / हे सामि ! तुम्ह चरणकमलच्छायानिलीणस्स जं मुहं जायइ तं सियच्छत्तच्छायच्छाइयदेहस्स नो मम होइ / तुमए विरहियस्स मम किं सामज्जसंपयाए ?, तुम्हकेरसेवामुहखीरसमुद्दस्स मम रज्जमुहं हि बिंदुव्व विभाइ / सामी वएइ-अम्हेहि रज्ज. उज्ज्ञियं, नरिंदाभावे पुढवीए मच्छसरिसो नाओ पयट्टेज्जा / हे वच्छ ! तओ इमं पुढवि जहजोग्गं परिपालेहि, तुं आएसकारगो असि, अम्हाणं अयं चिय आएसो अस्थि / सो भरहो पहुणो सिद्धाएसं लंघिउं असमत्थो 'आम' ति वोत्तूणं सामिणो आणं अंगीकुणेइ, गुरूमु य एसच्चिय विणयथिई / तओ विणयनमिरो भरहो मत्थएण पहुं पणमित्ता पिउणो उण्णयं वंसमिव सीहासणं अलंकरेइ / अह पहुनिदेसाओ अमच्च-सामंत-सेणावइपमुहेहिं भरहस्स अभिसेगो देवेहिं पहुणो इव कओ। तया भरहमुद्धंमि पुण्णिमाचंदसरिसं छत्तं सामिणो अखंडसासणमिव सोहइ / तस्स य उभयपासंमि वीइज्जमाणा चामरा भरहड्ढदुगाओ समागच्छिस्समाणीणं सिरीणं आगया दोणि दुआ इव सोहंते / स वसहनंदणो बत्थेहिं मुत्तालंकारेहिं पि अच्चंतनिम्मलनियगुणेहिं पिव छज्जेइ / महामहिमभायणं स नवो नरिंदो रायवग्गेण अप्पकल्लाणवंछाए चदुव्य नमंसिओ / अह पहू अण्णेसि पि य बाहुबलिप्पमुहपुत्तागं जहोइयं देसे विभइत्ता देइ / तओ पहू कप्पदुमो इव नराणं नियमणपत्थणाणुरूवं संवच्छरियं दाणं देइ / संवच्छरिअदाणं 'जो जस्स अत्थी सो तं गिण्हेउ' इच्वेवं उग्योसणं पहू चउप्पह-चच्चर-पओलीपमुहठाणेसु करावेइ / वासवनिद्दिद्व-कुबेर-पेरिआ जंभगदेवा चिरभट्ठाई नहाई पहीण