________________ उसहसामिणो अइसया / 187 धम्मो सुणिओ, जिणिंदकहिओ सो धम्मो कविलस्स चकवायस्स जोण्हा इव, ऊलूगस्स 'दिवायुहं पिव पहीणभागधेयस्स रोगिणो 'भेसयं पिव, वायरोगिणो सीयलं पित्र, छागस्स घणागमो विव न रुइओ / तओ सो कविलो धम्मंतरं सुणिउ अहिलासी इओ तओ दिदि खिवंतो सामिसीसेहितो विलक्षणं मरीइं पेक्खेइ, सो धम्मंतरगहणिच्छाए सामिसगासाओ कैइगवालगो धणहढावणाओ दलिदइट्ट पिव मरीइं उवागच्छेइ, तेण कविलेण धम्म पुट्टो मरीई वएइ-इह धम्मो नत्थि, जइ तुमं धम्मत्थी तया सामिणो समीवं गच्छाहि / सो भुज्जो उसहसामिपायसमीवं गच्छेइ, पुणो तत्थ तहेव तं धम्म मुणेइ / तह वि नियकम्मसियस्स अस्स पहुभासियधम्मो न हि रोएइ, वरागस्स चायगस्स संपुण्णसरेणावि किं !, भुज्जो सो मरीइणो समीवं आगंतूण इअ वएइतुम्ह समीवम्मि जारिसो वि तारिसो वि धम्मो किं न अत्थि !, धम्मरहियं वयं किं होज्जा ! / एवं सोच्चा मरीई चिंतेइ-को वि अयं ममाणुरूवो, अहो दइव्वेण सरिसाणं अयं जोगो चिरेण जाओ, सहेज्जरहिस्स मज्झ सहिज्जो अत्यु, इअ विचिंतिऊण सो एवं वएइ-'तत्थ वि धम्मो अस्थि, एत्य वि धम्मो अधि, अणेण एक्केण दुब्भासियवयणेणावि मरीई अप्पणो कोडाकोडिसागरुवमपमाणं उक्कडं संसारं उवज्जेइ / सो कविलं दिक्खेइ स-सहायगं च कुणेइ, तो य पभिई परिव्यायग-पाखंडं होत्था / उसहसामिणो अइसया। ___ अह सिरिउसहसामिणो विहाराऽइसया वणिज्जति-गामागर-पुर-दोणमुहपट्टण-मडंबाऽऽसम-खेडप्पमुहसंनिवेसेहिं परिपुण्णं महियलं विहरमाणो वसहनाहो पाउस-समय -जलहरो विव चउसु दिसामु पणवीसाहिगजोयणसय रोगाणं खएण तावसमणेण य जणाणं अणुगिण्हमाणो, पयंग-मूसग-सुगप्पमुह-खुद्दजंतुगण-कय-उवद्दवाणं निवारणेण अगीईओ भूवालो बिव सव्वाओ पयाओ सुहावितो 'नेमित्तिआणं सासयाण च वेराणं पसमाओ, तमहरणाओ रवी विव पाणिगणे पीणमाणो जह पुन्वं सव्वसोक्खकारि-ववहार-मग्गपवट्टीए आणंद वित्था, तह अहुणा सवओ वि अमारिपउत्तीए पयाओ आणंदयंतो, ओसढेण अजिण्णाऽइखुहाओ विव नियपहावेण जगस्सावि अइबुट्टि-अणावुट्ठीओ अवसारितो, अंतसल्लव्य अवगच्छंतम्मि सचक्क-परचक्क भयम्मि अच्चंतसंतुट्ठजणवएहिं किज्जमाणागममहूसवो, रक्खसाओ मंतजाणगपुरिसो विव सव्व-संहारग-घोरदुभिक्खाओ जगं रक्खेतो, अओ च्चिय 'भिसं जणेहिं थुणि. ज्जमाणो अणतं अंतो असंमायं केवलणाणजोई बाहिरभूयं पिव जियमायंडमंडलं भाम 1 दिवामुखम् -प्रभातम् / 2 भैषज-औषधम् / 3 क्रयिकबालकः / 1 सहायकरः / 5 उत्कटम्विस्तीर्णम् / 6 नैमित्तिकानाम् / 7 शाश्वतानां च / 8 भृशम् /