________________ 288 सिरिउसहनाहचरिए डलं धरतो, गयणम्मि पुरओ चलंतेण असाहरणतेएण धम्मचक्केण चक्केण चक्कवट्टी विव रायमाणो, पुरओ तुंगेण लहुज्झयसहस्समंडियधम्मज्झएण सव्वकम्मजयत्थंभेण विव सोहमाणो, गयणे सयं सदायमाणेण दिव्य-दुंदुहिणा निन्भरं किज्जमाणपयाणारिहकल्लाणो विव, नहथिएण पायपीढसहिएण फलिहरयणसीहासणेण नियजसेण इव उवसोहिओ, अमरेहिं संचारिज्जमाणेसु कणयकमलेसुं रायहंसो विव सलीलं पायणासं कुणमाणो, भयेण रसायलं पविसिउं इच्छंतेहिं पिव अहोमुहेहिं तिण्हतुंडेहि कंटगेहि पि अणाकिलिट्ठपरिवारो, अणंगसहेज-जाय-पावस्स पायच्छित्तं काउं पिव सयले हिं पि उँऊहिं जुग उवासिज्जमाणो, दुराओ उच्चएहिं सण्णारहिएहिं पि नामियसिहरेहिं मग्गतरूहि अभिओ नमंसिज्जमाणो विव तालवेटाणिलेण विव अणुऊल-मउयसीयलेण अणिलेण निरंतर सेविज्जमाणो, सामिणो पडिऊलाणं न सुहं होज्जत्ति नाऊण विव पयाहिणं उत्तरंतेहिं पक्खोहिं लंधिज्जमाणऽग्ग-मग्गो, वेलातरंगेहि सागरो विव गमणागमपरेहिं जहण्णओ कोडिसंखेहिं मुरासुरेहिं विरायमाणो, भत्तिप्पहाववसाओ दिवावि सप्पहेण चंदेण विव नहथिएण आयवत्तेण विराइओ, इंदुणो 'पिह-क्कएहिं किरणसव्यस्स-कोसेहिं पिव गंगातरंग-धवलेहिं चामरेहिं वीइज्जमाणो, नक्खत्तेहि नक्खत्तनाहो विव तवसा दिप्तेहिं लक्खसंखेहिं सोमगुणजुत्त-समणोत्तमेहिं परिवरिओ, पइसिंधु पइसरं पंकयाई आइच्चो विव पइग्गामं पइपुरं भव्यजंतुणो पडिबोहितो वीसोवयारपवरो भयवं उसहसामी कमेण विहरंतो अण्णया अट्ठावयमहागिरि आगच्छेइ / अट्ठावयवण्णणं / अह अहावयपव्वयं वण्णेइ-सरयभवाणं मेहाणं एगहि कप्पियं रासिं पित्र, थिण्णीभूय-खीरसमुद्दवेलाकूडं पिव आहरियं, पहुजम्मणाभिसेयसमए पुरंदरविउन्चियवसहाणं एगं उत्तुंगसिंग वसह पिव संठिअं, नंदीसरमहादीव-वहि-वावी-मज्झटिआणं दहिमुहगिरीणं मज्झाओ एगयम एत्थ आगयं पिच, जंबूदीव-पंकयस्स उद्धरियं नालखंडं पिव, पुढवीए सेय-रयणमइयं उब्भडं मउडं पिव, निम्मलत्तणेण भासुरत्तणेण य निच्चं चेव देवबुंदेहिं जलेहिं हविज्जमाणं पिव, अंसुगेहिं च लुहिजमाणं पिव, निम्मलफलिहोवलतडेसु निसण्णंगणाजणेहिं पवणुच्छलियकमलरेणुणा उवलक्खणिज्जसरिआजलं, सिहरग्ग-भाग-बीसमिय-विज्जाहरललणाणं वेयड्ढ-चुल्ल-हिमवंतगिरि-विम्हारणभवंतरं, सग्ग-भूमीणं आयंसमिव, दिसाणं अणुवमं हासमिव, गह-नक्खत्त-निम्माणस्स. 1 अनाक्लिष्ट / 2 कामसहायजातपापस्य / 3 ऋतुभिः / 5 तालवृन्तानिलेन / 5 पृथक्कृतैः / शरसंभवानाम्। 7 वसनैश्च मृज्यमानम् / 8 विश्रान्त / 9 आदर्शमिव /