________________ सिरिउसहनाहपरिए इमे साहवो ववगयमोहा संति, अहं तु मोहच्छण्णो म्हि, तओ तस्स चिण्हरूवच्छत्तयं मत्थयस्सोवरि धरिस्सं / सेयवत्थधरा एए, अहं तु कसायकलुसिओ अओ एयस्स मुमरणत्थं कासायवसणाइं इं परिहिस्सं / अमुणो सोहवो पावभीरवो बहुजीवं जलारंभं चएइरे, मम उ मिएण पाणिएण सिणाणं पाणं च अत्थु एवं मरिई स-बुद्धीए अप्पणो लिंगं कप्पिऊण तारिसवेसघरो सामिणा सह विहरेइ, जहा वेसरो न आसो न य खरो किंतु उभयसरुवो तह मरिई न संजओ न य गिहत्यो नववेसधरो होत्था / मरालेमुं वायसं पिव महरिसीसुं भिण्णजाइमंत तं निरिक्खिऊणं भूइट्ठो जणो कोउगेण धम्म पुच्छेइ / सो मूलत्तरगुणसंजुअं साहुधम्मं उवादिसेइ / सयं च अणायारे किं पवटेसि ? ति पुट्ठो स अप्पणो असत्तिं निवेएइ, समागयभव्यजीवे पडिबोहिऊण पव्वज्जागहणाभिलासिणो समाणे ते भविए मरिई सामिपायाणं समीवम्मि. पेसेइ / निकारणोवयारिकवंध य रिसहसामी पडिबुज्झिऊण समागयाणं ताणं संयं दिक्खं देइ / मरीइसरीरे पीडा, कविलरायपुत्तस्सागमणं च / / अण्णया पहुणा समं एवं विहरंतस्स मरीइणो सरीरे कट्टम्मि घुणो इव 'उल्लणो रोगो समुप्पण्णो, तइया पालंबभदठवानरो विव वयभट्ठो बाहिरकओ मरीई नियबुंदसंजएहि नेव परिपालिज्जइ, असंजायपैडियारो मरीई वाहिणा सूअराइणा आरक्खगवज्जिओ इवखुबाडो विव अहिंगं वाहिज्जइ, घोरे महारणे असहेज्जो विव रोगम्मि निवडिओ मरीई नियहिययम्मि एवं चिंतेइ-अहो ! मम इहच्चिय भवे असुई कम्मं उइण्णं, जं अप्पणो वि साहवो एए अण्णं पिव में उविक्खेइरे, अहवा उलूगम्मि अणालोयकारिणो दिवागरस्सेव ममंसि अपडियारिणो कास वि साहुणो दोसो न सिया, ते हि साव उजविरया साहवो सावजनिरयस्स मज्झ मिलिच्छस्स महाकुला विव वेयावच्चं कहं कुज्जा, मज्झ वि तेहिं वेयावडियं कराविउं नहि जुत्तं, जं हि साहूणं पालाओ वेयावच्चकरावणं तं वयंभंसोत्थपावस्स वुढडीए सिया, तम्हा अप्पणो पंडि यारद्वं ममेव मंदधम्मवंतं कंपि गवेसेमि, जओ मिगेहिं सह मिगा जुजंति एवं चिंतमाणो मरीई कालेण कहंपि नीरोगो जाओ, कालेण हि ऊसरभूमी वि अणूसरत्तणं पावेइ / अण्णया पहुणो पायपउमाणं अंतियम्मि दूरभविओ नामेणं कविलो रायपुत्तो समागच्छेइ, तेण कविलेण विस्सोवयारकरण-पाउसिय-जलहरसरिसवसहसामिणो 1 उल्बणः उत्कटः / 2 प्रालम्बः=आधारः / 3 प्रतिवारः रोगिसेवा / 1 शूकरादिना / 5 असहायः / भनालोककारिण:-अप्रकाशकारिणः / प्रतिचारार्थम-सेवार्थम् / 8 प्रावृषिक वर्षासम्बन्धि। ..