________________ 126 WAAAAAAmnna सिरिउसनाहचरिए वहिणो दिगंतगामि-पोढपयावेहिं इव दावाणलसोयरा दिसासु दाहा संजायते, खरंतेण रऐण सव्वाओ दिसाओ रयस्सलाओ इत्थीओ इव अच्चंतं अणालोगणभायणं हवंति / जलहिंमि दुस्सैव-कूरनिग्योसा परुप्परं अप्फालंता गाहा इव दुव्याया वियंभेइरे, उम्मुआई पिव समत्तमिलेच्छवग्गाणं खोमणस्स निबंधणं गयणाओ सव्वओ उका निवडंति, कुट्टियकयंतस्स भूभीए हत्थदिग्णपहारा इव महानिग्योसभीसणा वज्जनिग्योसा हुंति, समुबसप्पंतीए कयंतसिरीए छत्ताई पिव नहयलंमि थाणे थाणे काग दिललागं मंडलाइं भमंति / अह सुवण्णसण्णाह-परसु-कुंतरस्सीहिं गयणमि थिअं सहस्सरसि कोडिरस्सिमिव कुणंतं, पयंड दंड-कोदंड-मोग्गरेहिं आगासं दंतुरं कुणमाणं, झयथिय वग्ध-सिंघ-सप्प-तसिय-खेयरीगणं, महागय-घडा-जलहरेहिं अंधगारियदिसाणणं, जमागण परिफद्धि-रहग्गथियमगराणणं, तुरंगाणं खुराधाएहिं भूमि फाडंतमिव, घोरजयतुरियरवेहिं अंबरं फोडतमिव, अग्गगामिणा मंगलगहेण आइच्चमिव चक्केण भीसणं आगच्छंतं भरहं ददणं ते चिलाया अईव कुप्पंति / उत्तरभरहम्मि किरायाणं विजओ। ते चिलाया कूरगहमेत्तिविडंविणो मिहो संमिलिऊण अवणिं संहरिउं इच्छमाणा इव सक्कोहं बवेइरे-मुरुक्ख-पुरिसो विव सिरी-हिरी थिइ-कित्ति विवन्जिओ, बालुब्व मंदबुद्धी, अपत्थियपत्थगो इमो को अस्थि ?, परिक्खीणपुण्णचउहसीओ हीणलक्खणो हरिणो सोहगुहं इव अम्हाणं विसयं आगच्छेइ, तओ महावाया जलहरं पिव उद्धयागारं पसरंतमवि एयं दिसोदिसि खणेणं पक्खिवामोत्ति उच्चएहिं ववमाणा संभूय सरहा पइमेहं पिव जुद्धाय भरहं पइ उटुंति / अह ते किराडवइणो कुम्म पिद्वि-हँड्ड-खंडेहिं निम्मियसन्नाहे धरेइरे / मत्थयधरियउड्ढकेसेहि निसायर-सिर-सोहं दिसंताई, रिच्छाइकेसच्छण्णाई सिरत्तीणाई ते धरंति / ताणं रणुक्कंठया अहो ! जेणं महूसाहेण ऊससंतदेहत्तणाओ सण्णाहजालिया पुणरुत्तं तुट्टेइरे, 'अम्हाणं किं अवरो रक्खगो' त्ति अमरिसवसाओ इव ताणं उड्ढकेससिरेसु सिरेंक्काई न चिट्ठति, केइ किराडा कुविय-कीणास-भिउडि कुडिलाई सिंग-घडियाई धणु काई जीवारूढाई लीलाए धरिति, के वि जयसिरिलीलासेज्जासरिच्छे संगामव्वारे भयंकरे खग्गे कोसाओ आकरिसंति, केइ जमस्स अणुबंधवो विव दंडे धरेइरे, केवि . 1 रजसा धूल्या / 2 दुःश्रवः / 3 उल्मुकानि-उंबाडीयु / 4 उल्का ज्वालारहिततेजःसमूहः / 5 चिल्लः-समझी। 6 शरभाः अष्टापदाः / 7 अस्थि / 8 शिरस्त्राणानि। 9 वारंवारम् / 10 शिरस्कानि।