________________ तमिस्सगुहाओ बाहिरं निग्गमणं। 125 .तासु नईसु वड्ढइरयणं वेयड्ढगिरिकुमारस्स एपंतसेज्जमिव अणवज्ज आयामं पंज्जं निबंधेइ, सा पज्जा खणेण होइ, चक्कयटिस्स वइढइणो खलु गेहागारकप्पतरुत्तो हि गेहाइनिम्मवणे कालक्खेवो न होज्जा। मुसिलिटुसंधोहिं बहूहि पि पाहाणेहिं कया सा पज्जा तावंत-पमाणिक्क-पासाणघडिआ विव विराएइ, पाणिव्व समयला, वजमिव दिढयमा सा पज्जा गुहादुवारकवाडेहिं निम्मिया इव लक्खिज्जइ। सेणासहियचक्कवट्टी सुहेण च्चिय दुहतराओ वि ताओ नईओ उत्तरेइ / कमेण मेइणीवई चमूए सह गच्छंतो उत्तरदिसामुहोवमं गुहाए उत्तरं दुवारं आसादेइ / तीए गुहाए कवाडा दाहिणदुवारकवाडाणं आघायनिग्योसं आयण्णि ऊण भीया विव खणेण सयमेव उग्घडेइरे। तया विघडमाणा ते कवाडा सरसरत्ति सहेण चक्किसेण्णस्स गमणपेरणं कुणंति इव नजंति / गुहाए पासभित्तीहि सह ते कवाडा तह संसिलिसिय संठिया जह तत्थ अभूयपुव्वा विव कवाडा लक्खिज्जति / गुहाओ बाहिरं निग्गमणं ___ अह पढमं अन्भमज्झाओ आइच्चो इव चक्कवहिणो पुरोगं चक्कं गुहामज्झाओ निस्सरेइ, तो पायालविवरेण बलिंदो इव महंतेण तेण गुहादुवारेण महीनाहो निज्जाइ, तो विझगिरिगभराओ इव तीए गुहाए नीसंकलीलागमणसोहिरा दंतिणो निगच्छति, अंभोहिमज्झनिग्गच्छंत-सूरवाइ-विडंविणो वाइणो वग्गुं वग्गंता गुहाओ निजंति, सिरिमंतगेहगम्भाओ इव वेयइढकंदराओ अक्खया संदणा अवि नियनिणाएहि गयणं नादयंता नीसरंति, फॅडियवम्मीअवयणाओ पन्नगा इव गुहामुहाओ महोयंसिणो पाइका वि सज्जो विणिवडंति / एवं भरहनरिंदो वेयड्ढगिरिणो पण्णासजोयणायाम तं कंदरं अइक्कमिय उत्तरभरहक्खेत्तं विजेउं पविसेइ / तत्थ आवाया नाम चिलाया भूमिथिआ दाणवा विव दुम्मया अड्ढा महोयंसिणो दित्ता निवसति / ते अविच्छिण्णमहापासायसयणासणवाहणा अणप्पसुवण्णरयया कुबेरस्स गोत्तिणो विव संति, बहुजीवधणा बहुदासपरिवारा देवुज्जाणदुमा इव पाएण अनायपरिभवा, अणेगजुद्धसुं 'निव्वूढवलसत्तिणो ते सइ महासयडभारेसुं वसहवरा इव / तत्थ कयंतुव्व पसज्झ भरहनरिंदमि पसप्पंतमि ताणं अणिसंसिणो भयंगरा उप्पाया संजाया / तया चलंतभरहसइण्णपब्भारभारेहिं पीलिया पकंपियघरोज्जाणा वसुंधरा पकंपेइ, चक्क 1 पद्याम्-मार्गम्। 2 गह्वरात् / 3 वाजिनः / 4 वल्गु-सुन्दरम्। 5 विदीर्णवल्मीकमुखात् / 6 महौजस्विनः / 7 किराताः। 8 नियूंढः पारप्रोप्तः। 9 प्राग्भार:-प्रकृष्टः /