________________ www उत्तरभरहम्मि किरायाणं विजओ। 127 नहयले केउणो विव कुंते नट्टयंति, केवि रणूसवे आमंतियजमरायस्स पीइसंपायणटुं सत्तूणं मूलाए आरोविउं पिव मूलाई धरेइरे, केई अरि-चडग-चक्कपाणहरे सेणपक्खिणो इव लोहसल्ले करंमि निहेइरे, अवरे नहयलाओ तारागणं पाडिउं इच्छंता इव उद्धरेहिं हत्थेहिं मोग्गरे सज्जो गिण्हेइरे, अण्णे वि संगामकरणिच्छाए विविहाई सत्थाई धरंति, विसं विणा उरगुन्य तत्थ सत्थं विणा कोवि न होज्जा / अह एगेण समएणं एगऽप्पाणो इव रणरसलालसा ते सव्वे भरहसेण्णं समुदिसित्ता अहिधावंति / ते मिलेच्छा उप्पायमेहा करगे इव सत्थाई वरिसमाणा वेगेणं भरहस्स अग्गसेण्णेण सह जुझंति / तया भूमिमज्झाओ इव दिसामुहे हिंतो इव आगा. साओ इव मिलेच्छेहितो सव्वो सत्थाई पडंति / तया चिलायाणं बाणेहिं दुज्जणवयणेहिं इव भरहनरिंदसेणाए जं न भिण्णं तं न आसि, मिलेच्छसेण्णेण पैलोटिआ भरहेसपुरोगसाइणो वारिहिवेलाए नईमुहुम्मीओ ब्व वलंति, मिलेच्छसीहेसुं तिक्ख-सिलीमुहनहेहिं हणमाणेसुं समाणेसु विरससरं रसंता चकवट्टिणो हत्थिणो तसेइरे, मिलेच्छसुहडेहिं चंडदंडाउहेहिं पुणरुत्तं ताडिया चक्किणो पाइक्का गेंदुगा इव पलोदृमाणा पडंति, मिलेच्छसेण्णेण नरिंदसेणारहा गयाघाएहिं वइरघाएहिं गिरिणोव्व सच्छंदं विभइज्जंति, तंमि समरसागरंमि तिमिंगलेहिं पिव मिलिच्छेहिं नरिंदचमूनक्कचक्कं गसिय-तसियं संजायं / अह अणाहमिव पराजियं तं सेणं पासमाणो सुसेणसेणानाहो रण्णो आणाए व्व कोवेण णोदिओ स खणेण अरुणनयणो तंबवयणो नररूवेण अग्गी पिव सयं दुरिक्खणिज्जो होत्था। रक्खसराओ विव असेसे परसेणिगे 'गसिउं सुसेणसेणावई सयं संणद्धो जाओ / तया ऊसाहससंतदेहत्तणेण अइगाढत्तणं संपत्तं सेणावइणो तं सुवण्णमइयं कवयं तैयंतरमिव सोहइ / सो चमूवई उच्चत्तणमि असीइ-अंगुलं, वित्थारंमि एग्णसयंगुलं दीहत्तणमि पुणो अठुत्तरसयंगुलं, बत्तीसंगुलुस्सेह-निरंतरुण्ण यमत्थयं चउरंगुलकणं वीसंगुल-बाहुग, सोलसंगुलजंघ चउरंगुलजाणुअं, चउरंगुलुच्चखुरं, बट्ट, वलियमझं, विसाल-संगय-नय-पसण्ण-पिहिसोहिरं, दुऊलतंतूहि पिव मउयलोमेहि संजुयं, पसत्यदुवालसावट्ट, सुद्ध-लक्खण-लक्खियं, सुजाय-जोव्वणपत्त सुगपिच्छ-हरियच्छविं, कसानिवायरहियं, सामिचित्ताणुगमगं,रयण-सुवण्ण-र्वग्गामिसाओ सिरीए बाहाहिं आसिलिट्ठमिव, महुरसरं कणंत-कंचणमय-खिखिणीजाले हिं अब्भंतरझणझणंतमहुगर 1 दृढैः उच्चकैश्च / 2 पर्यस्ताः / 3 महामत्स्यविशेषः / 4 त्वगन्तरमिव / 5 'बाहुकम् अग्रपादम् / 6 वल्गामिषाद् /